अद्वैतसिद्धिसिद्धान्तसारः

अद्वैतसिद्धिसिद्धान्तसारः
[[लेखकः :|]]
१९०३

अद्वैतसिद्धिसिद्धान्त सारः । श्रीगणेशाय नमः । स्वस्ति श्रीकृष्णतत्त्वं श्रुतिविदितमनाद्यद्वितीयं विशुद्धं मिथ्यादृश्यतिरिक्त परसुखमकलं प्रत्यगात्मैक्यरूपं । श्रुत्वा मत्वाऽनुचिन्त्याऽनुभवदृढतया स्वप्रकाशं निधाय स्वान्ते कर्तु प्रवृत्तो हरिभजनमयं सारमद्वैतसिद्धेः ॥१॥" ॐयस्याङ्धिद्वन्द्वमन्तदि मिलगुणा: शान्तिदान्त्यादिहेतुं ध्यात्वा धीराः प्रविष्टाः श्रुतिशिखरागिरोत्थात्मतत्वावबोधात ॥ इं सर्वे सधकार्य तमविरतमहं श्रीमुकुन्दं प्रपद्ये ॥ १ ॥ यै प्रदर्शितान्पौध: क्रमाप्तान्विवृणोम्यहं ॥ २ ॥

प्रेमप्रेरितोहं तत्सारं कर्तु समुद्यतः ॥ ३ ॥

ौत्रादौ निष्प्रत्यूहग्रन्थसमाप्त्यादिसिद्धये मङ्गलाचरणव्याजे न्त तृबुद्धिसौकयर्थभतिसङ्क्षेण प्रदिदर्शयिषुर्वेदान्तैकवेद्य इ -श्वायत्ताभावेोपलक्षितस्वरूपं सखिदानन्दधनं प्रत्यगभिरुमख ण्डार्थ भगवन्तं स्वेष्टदैवतं श्रीकृष्णमनुसन्धत्ते-* स्वस्ति श्री कृष्णतत्वमिति । ” परममङ्गलमूर्ति श्रीकृष्णतत्त्वं स्वान्ते नि प्राय हरिभजनमयमद्वैतसिट्रेः सारै कटुं प्रवृत्तोस्मीत्यन्वयः । किं तं तत-श्रुतिविदितं वेदान्तैकमानसिद्ध, मिथ्याश्यातिरिक्त-अ- निर्वाच्याविद्याकार्यं दृश्यं सप्रकारकधृतिगोचरत्वेन दर्शनकर्माई अद्वैतसिद्धिसिद्धान्तान्साधितानेव युक्तिभिः । बुभुत्सोः सुखबोधाय दर्शयामि यथाक्रमं ॥ २ ॥ ब्रह्मात्मैक्यं प्रमेयं यद्वेदान्तानामशेषतः । दु(१)ज्ञेयं तद्विना दृश्यमार्जनं तत्त्वबोधतः ॥ ३ ॥ ततो व्यतिरिक्त तदत्यन्ताभावोपलक्षितस्वरुपं अतएवाद्वितीयं वि जातीयादिभेदत्रयविनिर्मुक्त । अनादिसिद्धमित्यनेन सपरिकरद्वैत मिथ्यात्वनिरूपणं प्रथमपरिच्छेदार्थोदर्शित ॥ विशुद्ध-तत्पदल क्ष्यम् । अकलं-षोडशकलात्मकलिङ्गशरीरविनिर्मुक्त त्वंपदलस्यं प्रत्यगात्मनोस्तत्वंपदार्थयोरैक्यरूपमखण्डं ब्रह्मतत्वं खप्रकाशं-ख यंज्योतीरूपं , अनेन तत्त्वम्पदार्थतत्वतदैक्यवाक्यार्थतत्वनिरूपणं द्वितीयपरिच्छेदार्थोदर्शितः । श्रुत्वा सर्वेषांवेदान्तानामद्वितीये ब्र ह्मणि तात्पर्यमवधार्य मत्वा भुताथै श्रुत्यनुकूलतकैरसम्भावना दिदोषनिरासेन विनिश्धित्यानुचिन्त्य तमेवार्थ विजातीयप्रत्ययाति तदुत्थस्वानुभवदाढ्येन साक्षात्कृतं स्वान्ते निधायेति .. :, अ नेन श्रवणादिनिरूपणं तृतीयपरिच्छेदार्थोदर्शितः । परसुदत्रमक लमिति पदद्वयेन मुक्तिनिरूपणं चतुर्थपरिच्छेदार्थो ,ि इति माह तमुपक्रमते-* अद्वैतेति ॥ २ ॥ मोक्षहेतुवाक्यार्थत गोचरं दृश्यमार्जनं विना न बुद्धयारूढं भवेत् तदर्थे तदा तया

द्वैत कता ( १ ) दुवनमिति वक्तवै दुर्गत’ इीयं दुशेयमिति कथखिधीज्यम् । ( २) हो ताभावोपलचितं यदूत्रताखदपं तन्मात्रविषयकीऽतषव निर्विकल्यकीयीनि श्वस्तस्य त्यर्थः । हतमिथ्यात्वसिद्विपूवैकत्वादिति । तमिथ्यात्वगियपूर्वकत्वादित्यर्थः । भ्रयम्।४: एकमेवादितोघमित्यादिश्रुति िन चैतन्धमात्रप्रतिपत्तिमात्रं तत्पिर्ये तस्य ख ‘प्रकाशतया नियसिद्दत्वात् तस्य ह तभमरुपानर्थनिद्वत्यहेतुत्वाश् किन्तु ताभावविशि. ऋन्नाप्रतिपतिपूर्वकचैतन्यमात्रप्रतिपत्तौ तादृशप्रतैौतः प्रागसिद्धत्वात् अनथैनिद्धक्षिहै तुवाच एव तादृशधुतः सकाशात् प्रथमतीव्रचथि शैवाभावप्रकारकीोधीजायते त अद्वैतसिद्धेतामिथ्यात्वसिध्धिपूर्वकत्वोपपादनम । अद्वैतं श्रुतितात्पर्य ब्रह्मतत्वं निरंजनं । विनिश्चित्य विदां तत्र युक्त युक्तिप्रदर्शनं ॥ ४ ॥ द्वैतमिथ्यात्वसिद्धेहिं ब्रह्मात्मैक्यं प्रसिद्धयति । ततोद्वैतस्य मिथ्यात्वमुपपाद्य तदादितः ॥ ५ ॥ तत्साधननिरासाभ्यां स्वपक्षपरक्षयोः । स्वपक्षसाधनं तस्मात्कर्तव्यं युक्तिभिर्द्धढं ॥ ६ ॥ ३ थ्यात्वसिद्धिपूर्वकत्वादूद्वैतमिथ्यात्वमेव प्रथममुपपादनीयं, उपपा दनं च स्वपक्षसाधनपरपक्षनिराकरणाभ्यां भवतीति तत्रापि मु मुझेारपेक्षितं स्वसिद्धान्तपरिझानमेवाभ्यर्हितत्वातू तत्सिद्धये प्र थमं स्वसिद्धान्तमवलम्बते -* छंतांते ?' त्रिभिः ॥ ४ ॥ ५ ॥ ६ ॥ व्युत्पतिसिड्तयीत्तरकालीनद्वैताभाववीध धर्मितावच्छदकतया द्वैतभानसम्भवात् ता गाहितया इतमिथात्वनिश्यरुपक्षया तटुक्तराष्ट्र तसिद्धं स्तन्मिथ्यात्तनिय यपूर्वकत्वनिर्वा इ: । अव च स देवसीम्वदमग्रश्रासौदेकमेवाहितौयमितिवाक्याभ्यां तुल्यतयाभासमानदवि तौयाभाविदंपदार्थद वैततादात्ययीभयावच्छिन्नसदुद्देश्यकाय कालमत्वविधेयकधीधाङ्गीकारे त म्य दवत ‘मथ्यात्वविषथकत्व न सेश्स्यति दवैतस्य द्वैताभावीद्देश्यतानक्च्छेदकत्वात कि शिष्टसदृविशेष्यकोदवितौधाभावविधवकी वीधी ज्ञायते न च वाकाभेदापत्तिरिष्टत्वात् । ननु नस्यासावचिकतया प्रऊतत्राकास्य तादृशकालाक्छन्नत्ववीधे तात्पर्ये मानाभावात् एतद्ट्वा क्यजन्यबीधस्य मिथात्वविषयकत्व' न सिडग्रतौति चेन्न अदवितीयावाकस्य तादृशवीधे तात्पर्यानभ्युपगमे कालान्तरावच्छेदनट्वैतभाववत्त्वविषयक्षधियतरति शोकमात्भवित् विद्वान्नाम०पादविसप्त: ज्ञात्वा दैव' मुच्यते सर्वपाशैरित्यादि युतिभि भनिनाग्यत्वानु ४ सध्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे जगन्मिथ्याऽस्ति दृश्यत्वाज्जड़त्वादविभुत्वतः । तत्रादौ जगन्मिथ्यात्वे प्राचां प्रयोगान्दर्शयति-“जगदिति। ब्र(१)ह्मणः सद्वपत्वेन तदभावानधिकरणत्वात् निर्धर्मकत्वेनैवाभाः वरूपधर्मानधिकरणत्वाञ्च न तत्रातिव्याप्तिरित्युक्त-* सत्वास ( १ ) यद्यपि सत्वादिधर्माणां तदुपन्ति एव ब्राणि सम्बन्धीभ तु शुद्ध धर्मधर्मिणी स्तादातम्यखौकारेण तत्त्वज्ञानेन धर्भाषणां नाशे धर्मिणीऽपि ना शापतिः । अथ धर्मिसमान सत्ताक्षधर्भनाशे सत्य व धर्मिणीनाश भारीपितस्य वास्तवधर्मत्वाभावेन तत्राशेऽपि न ध र्भिनाश्तईि शुद्धसत्वेऽपि कैवख्य तत्र धर्माप्रतायात् ग्रह धर्मी न खलौक्रियते तदुताम् रोगेचासुखदुःखादि बुधौ सतां प्रवर्तते । सुषुप्तौ नास्ति तत्राशी सरुभावुडसु नाभन: ति तवादथा शृङ्गस्य खप्रकाशत्वन न इतिज्ञानविषयत्वादिकं किन्तु तदुपहित्सएव त्र ४णोति वाचस्पतिसभतं तथीतश्रुत: सत्वादिधर्मसम्बन्धस्त्रदुपछित एव श्रध्द्यौति मत्वा व्याप्तिः ननु बाधत्वाभावादिरूपोधमपि न शुी अधाणि कैवलीनिर्गुणरत्यादियुतेः भा भावरुपधर्मखीकार किं बाधकमिति वाच्यम् । ब्रश्णि वाधात्वाभावस्याधाधितस्य खी घात्वमेव धर्मः स्यात् प्रतियोग्यभावयोरेकतरस्यावश्यकत्वात् इति वाच्यम् । श्रुतिप्रमित त्वन साक्षित्वादिना च तस्य वाषात्वासम्भवात्.प्रैव छि खावच्छेदकाविद्यादौनां प्रका श्रुपतया भासकं यथा चन्द्रविन्वादि खावच्छ कराहुभासकं एवक्ष वृध्णी यदि काल त्रयेऽभावएव पारमार्थिक: स्यात्. बाधात्वस्य त्रैकालिकपा रमार्थिकनिषेधप्रतियोगित्वष् निश्चयं विना नार्थनिश्चयः तादृशप्रामाणा' च चिद्रपवृझणैव भास्' एव बृध्ण ए वीतनिषेधप्रतियोगित्व उक्तप्राभाणग्राहकत्वरुपा निषेधसावितापि नीपपदत न च प्र पक्षनिषेधसाचि बुझा तब्रिवेधसाचौत्वन्य एवेति खीकुर्मइति वाचम् अन्यीपि खौक्रिय तस्यापि बाधात्व सदबावसाचिवणाऽप्यन्धनेतनवस्था भग्त्य सदव वृधेति खीकुर्मः कि क्षेव' स ति अपञ्चनिषधसाक्ष्य व लाघववादवाध: खौकार्यइति * साची विता केवली नि गौण तादिश्रुतिप्रमितस्य बाधता न सम्भवसौतग्रतश्रा च निर्धर्भकत्व नैवेति । भा वरुपधर्मानधिकरणत्वात् सस्वाभावरुपधर्माधिकरणत्वयाऽप्यसम्भवात् तथा च सत्वाभाव वृधणि खीकृत्यादिध्यादिानमसङ्गतं तथादभावरुपधर्मस्य न भावषपधर्मतुलथयुप्तिकत्वम् प्रथमद्वितीयमिथ्यात्वलक्षणकथनम् । सत्वासत्वगिरा वक्तुमशक्यं तत्स्ववर्णवत् ॥ ७ ॥ स्वाधिष्ठाने परे तत्त्वेऽध्यस्तस्य जगतोऽथवा । त्रैकालिकनिषेधस्य प्रतियोगितयाऽस्तु तत् ॥ ८ ॥ वस्तुत्वेऽपि निषेधस्य ब्रह्माभिन्नत्वहेतुना । त्वगिरेतेि'। ते(१)नेदं प्रथमं जगतोमिथ्यात्वलक्षणं भवतीति - दर्शितं ॥ ७ ॥ प्रतिप(२)न्नोपाधौत्रैकालेिकनिषेधप्रतियोगित्वं मिथ्या त्वमिति लक्षणान्तरं दर्शयति -* स्वाधिष्ठानेोत ' । अस्तु तत् मिथ्यात्वमित्यर्थः ॥ ८ ॥ ननु त्रैकालिकनिषेधस्य तात्विकत्वेऽद्वैत हानि: प्रातिभासिकत्वे सिद्धसाधनं व्यावहारिकत्वेऽपि तस्य बा ध्यत्वेन तात्विकसत्वाविरोधितयाऽर्थान्तरमद्वैतश्रुतेरतत्वावेक्षकत्वं च तत्प्रतियोगिनोऽप्रतिभासिधकस्य प्रपञ्चस्य पारमार्थिकत्वं च स्या वित्याशङ्का समाधत्ते-“वस्तुत्वेऽपीति ।” प्रपञ्चनिषेधाधि करणीभूतब्रह्माभिन्नत्वान्निषेधस्य तात्विकत्वेपि नाद्वैतहानिकरत्वं । प्रपवध क्षत्प्रितस्थ वावऽारिकवधत्वादेरभावस्याधिष्ठानबूझखङ्कपत्वादन्यथा तस्यापि वावारिकत्वे उतःथाधत्वप्रतिपिकत्वाऽसम्भवात्, तत्सम्भवीकारपक्षेऽपि सतायु भ्राखरुपादतिरिक्तस्य तादृशामावखरुपस्य कल्पने गौरवादतिरिक्ततादृश्यस्वयपखौफारप थेऽपि तस्य ब्राणि त्वया सभ्धन्वाखौकारी सत्वाभावस्यापतिरित य एष वृक्षसश्धन्वा स ( १ ) सक्वातन्ताभावासत्वातान्ताभावोभयवस्वं सवातन्ताभाववत्वे सति भसवा तान्साभाववत्वं वा मिथात्वलदयं पर्यवसितम् सध्वञ्च विकाखा बाधात्व' काँचदध्युपाधौ सवन प्रतीतानत्वमसत्वमेतदुभयाभाव: साधय इति नार्थान्तरं व्याघातीवा शक्तिरुप्ये प्रसिद्यत वान्नाप्रसिञ्चविभीषणत वमतीमिलितस्य विशिष्टव्य वाऽप्रसिहा प्रतीकप्रसिइ व ( २ ) प्रतिपन्नः खप्रकारकाधौविशेष्यी य उपाधिरधिकरणं सन्निष्ठी यस्त्र कालि क्ष निषेधोऽक्षन्ताभायतत प्रतियोगित वमितार्थ: । क पालादिनिष्ठभेदध्व'सादिप्रतियोगि ६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१ परिच्छेदे नाद्वैतहानिने वास्ति प्रपञ्चस्यापि वस्तुता ॥ ९ ॥ अतात्विकोनिषेधोऽपि व्यावहारिक इष्यते । विरोधस्तल्यसत्वेन विश्वतत्प्रतिषेधयोः ॥ १० ॥ कचित्प्रतीत्यनर्हत्वमत्यन्तासत्वमुच्यते । न तथात्वं प्रपञ्चस्य स्वाधिष्ठाने प्रतीतिः ॥ १ १ ।। अतो न तुच्छतापत्तिः शुक्तिरूप्यवदस्य तु । अनिर्वाच्यस्य मिथ्यात्वं सिध्धमारोपितत्वतः ॥ १२ ॥ मिथ्यात्वाभावसत्वस्य ब्रह्मरूपत्वमिष्यते । ननु तात्विकाभावप्रतियोगिनः प्रपञ्चस्य तात्विकत्वापति: स्याद्वि त्यत आह -* नो वेति । ' तात्त्विकाभावप्रतियेगिनिं शुक्तिरज तादौ कल्पिते व्यभिचारादिति भावः ॥ ९ ॥ अन्नात्विकत्वेपि न प्रातिभासिकः किन्तु व्यावहारिक -“अतात्विक इति’’ इत्याद्द ननु तर्हि निषेधस्य बाध्यत्वेन तात्विकसत्त्वाविरोधित्वादर्थान्तरं ने त्याह-“ विरोध इति । ' निषेधस्य बाध्यत्वं पारमार्थिकसत्वा विरोधित्वे न तन् किन्तु नित्रेध्यापेक्षया न्यूनसत्ताकत्वं प्रकृते तु ल्यसत्ताकत्वात्कथं न विरोधित्वमित्यर्थः ॥ १० ॥ नन्वेवमत्यन्तास त्वापात: प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं हि अन्यत्रा सत्वेन संप्रतिपक्षस्य घटादेः सर्वत्र त्रैकालिकनिषधप्रतियोगित्व पर्यन्तं अन्यथा तेषामन्यत्र सत्वापातातू न हि तेषामन्यत्र सत्ता सम्भवतीति तव सिद्धान्तस्तथा च कथमसद्वैलक्षण्यमित्याशङ्काह--

  • कचिदित्यादि द्वाऽभ्यां । अयमर्थ: सर्वश्र कालिकनिषेध

प्रतियोगित्वं यद्यपि तुच्छानिर्वचनीययोः साधारणं तथापि काचिद् प्युपाधौ सत्वेन प्रतीत्यनर्हत्वमत्यन्तासत्वं तच शुक्तिरुप्ये प्रपञ्चे च बाधात्पूर्वं नास्त्येवेति न तुच्छतापत्तिरिति ॥ ११ ॥ १२ ॥ अधिकरणातिरिक्ताभावानभ्युपगमेनोक्तमिथ्यात्वाभावरूपसल्य तृतीयमिथ्यात्वलक्षणकथनम् । नित्यत्वं स्वप्रकाशत्वं विभुत्वं ब्रह्मणस्तथा ॥ १३ ॥ पूर्णत्वमपरिच्छिन्नतया दिकालवस्तुभिः । निर्मिकतया सर्वधर्भाभावस्य सम्भवात् ॥ १ ४ ।। तत्वज्ञाननिवत्त्वं मिथ्यात्वं जगतोऽस्तु वा । ज्ञानप्रयुक्तावस्थानसामान्यविरहस्य यत् ॥ १५ ॥ प्रतियोगित्वमेवैतन्निवत्र्यत्वं मतं यतः । हेत्वात्मना स्वरूपेण चावस्थानं द्विधा मतं ॥ १६ ॥ ब्रह्मज्ञानप्रयुक्तेयं विरहप्रतियोगिता । न घटे मुद्रापातात्सा भवेद्वेत्ववस्थितौ ॥ १७ ॥ त्वस्य ब्रह्मस्वरुपत्वमेवेत्यभिप्रेत्याह-* मिथ्यात्वेत्यडेन । 'जग तीमिथ्यात्धव्याख्यानेन तदधिष्ठानस्य श्रह्मणो नित्यत्वस्वप्रकाशत्वा दिकमपि व्याख्यातमित्याह-* नित्यत्वमिति । ' कालपरि च्छेदाभावोनित्यत् रप्रकाश्यत्वाभावो हि खप्रकाशत्वं, दशपरि च्छेवाभावो विभुत्वं, वस्तुपरिच्छेदाभाव: परिपूर्णत्वमित्यर्थः ॥ १३ ॥ भाघरूपधर्मनाश्रयत्वेपि ब्रह्मणः सर्वधर्माभावरूपत्वेन न काप्यनु पपतिरित्याह--* निर्द्धर्मकतयेति ? ॥ १४ ॥ ज्ञाननिवत्र्यत्वं मिथ्यात्वमिति लक्षणान्तरमाह-* तत्त्वज्ञानेति । शाननिवत्यें पूर्वशानेऽतिव्याप्तिर्मुद्रपातादिनिवत्यें च धटादावव्या प्तिरित्याशङ्कयाह-' ज्ञानप्रयुक्तेति । ' ज्ञानप्रयुक्तावस्थितिसा मान्यविरहप्रतियोगित्वं हि ज्ञाननिवत्र्यत्वं, अवस्थितिद्वेधा स्वरूपेण कारणात्मना च सत्कार्यवादाभ्युपगमात् तथा च मुद्ररपातेन घटस्य खरूपेणावयिातिविरहपि कारणात्मनाऽवस्थितिविरहाभावाह्मज्ञान प्रयुक्त एव स इति नातीतधटादावव्याप्तिरिति श्रयाणां समुदि ताथै; ॥ १५ ॥ १६ ॥ १७ ॥ ८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे अज्ञानस्य स्वकार्येण प्रविलीनेन वा सह । वर्तमानेन वा ज्ञानान्निवृत्तिर्वाध इष्यते ॥ १८ ॥ तत्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यति ॥ १९ ॥ रूप्योपादानमज्ञानं स्वकार्येण सहैव तत । स्वाधिष्ठानस्य विज्ञानात्साक्षात्कारान्निवर्तते ॥ २० ॥ ज्ञानत्वव्याप्यधर्मेण तत्वज्ञाननिवत्यैता । यद्वा ज्ञाननिवत्त्वं साक्षात्कारतयेष्यते ॥ २१ ॥ तत्रविवरणाचार्योक्तमथै श्लोकेन सङ्गणाति –“अज्ञानस्येति' उत्तरज्ञानेन लीनस्य पूर्वज्ञानस्य स्त्रकारणात्मनाऽवस्थानादचयिति सामान्यविरहानुपपतेः नृङ्गावौ तत्वेपि तस्य ज्ञानप्रयुक्तत्वा भावान्नातिव्याप्तिरित्यर्थः ॥ १८ ॥ तत्रैध धार्तिककृत्संमतिमाक्ष ---

  • तत्त्वमसीति(१)” सह कार्येण नासीदितेि लीनेन कार्येण

सह निवृत्त्यभिप्रायं सह कार्येण न भविषोतिं तु भाविका थैनिवृत्यभिप्रायमित्यन्यदेतदिति भावः ॥ १९ ॥ शुक्तिरजतादेश्चा परोक्षप्रतीत्यन्यथानुपपत्त्या प्रतिभासघकालेंऽवस्थित्यङ्गीकारान्न बा धकज्ञानं विना तद्विरह इतेिन साधयविकलतेत्यभिप्रेत्याह--* रू प्योपादानमिति ॥ २० ॥ झानत्वव्याप्यधर्मेण झाननिवत्यैश्वर्भ मित्यपि साध्वित्याह-“ज्ञानत्वेति । ” तथाचोत्तरज्ञानस्य पूर्व ज्ञाननिवप्तकत्वं च न झानत्वव्याप्यधर्मेण किं त्विच्छादिसाभारणेनो दीच्यात्मविशेषगुणत्वेनोदीच्यत्वेन वेति न सिद्धसाधनादीत्यभिप्रायः धस्तुतस्तु साक्षात्कारत्वेन ज्ञाननिवत्र्यत्वं विवक्षितमित्यभिप्रेत्याह

  • यद्धेति ? ॥ २१ ॥ लक्षणान्तरमाह -* यद्वेति । तञ्च स्वाः तुर्थपञ्चमलक्षणमिथ्यात्वमिथ्यात्वोपपत्ती

यद्वा स्वाश्रयान्नष्ठस्यात्यन्ताभावस्य सर्वथा । प्रतियोगित्वमेवास्तु मिथ्या-त्वं साधुसम्मतं ॥ २२ ॥ मिथ्या-त्वं सद्विवित्तं वा मानसिड सदिष्यते । दोषासहकृतज्ञानकरणं मानमीर्यते ॥ २३ ॥ मिथ्या-त्वस्यापि मिथ्या-त्वे प्रपञ्चे सत्यता न हि । त्यन्ताभावसमानाधिकरण एव सत्त्वेन प्रतीयमानत्वं अतः पूर्ववै लक्षण्यमित्यर्थः ॥ २१ ॥ लक्षणान्तरमाह-“सद्विविक्तमितेि' सत्वं च प्रमाणसिद्धत्वं प्रमाणत्वं च दोषास(१)हकृतज्ञानकरणत्वं, तेन स्वशादिवत्प्रमाणसिद्धभिन्नत्वेन मिथ्यात्वं सिद्धयति, अत्राप्यसति निर्द्धर्मषेके ब्रह्मणि चातिव्याप्तिवारणाय सत्वन प्रतीयमानत्वं विशे षणं देयं तयोः सत्वप्रकारकप्रतीतिविषयत्वाभावादिति ॥ २३ ॥ ॥ मिथ्यात्वनिरुक्तिः ॥ ननूक्तमिथ्यात्वस्य मिथ्यात्वे प्रपञ्चसत्यत्वापत्तिरेकस्मिन्धर्मिणि प्रसक्तयोर्विरुद्धधर्मयोरेरकमिथ्यात्वेऽपरसत्यत्वनियमातू मिथ्यात्व सत्यत्वे च तद्धदेव प्रपञ्चसत्यत्वापत्तेरुभयथाप्यद्वैतव्याघात इत्या शाष्ट्राह-* मिथ्यात्वस्येति ? । यत्र मिथ्यात्वावच्छेदकमुभ यवृत्ति न भवेत्तत्र हेि विरुद्धथोर्धर्मयोरेकमिथ्यात्वेऽपरसल्यत्त्वं भ ( १) दोषविधया ज्ञाने निमित्तकारणमविदा ताट्टशकारणतानिरुपक तस्वभस्या दिवेदान्तवाक्याजन्थज्ञानं तस्य सर्वस्य चमत्वात् तद्दिषयस्य भिथ्यात्व' सिध्यति ननु शुइब्र तस्य मिथ्यावेन तज्जुशानस्य प्रमात्त्वं कथमिति चेत्र, अपाधितस्य बृत्तिविषयत्वीपतिं रूपं यस्व भूतानस्य विधयस्तष्वं प्रमाश्वं घटादिकं वृत्तिविषयत्वानुपहितमपि वृत्तिविषयस्तथापि सर्वस्य ज्ञानस्य खविषयत्वीपछित्तमपि विषधः, घटादाकारद्वत्तिश्ध न मिध्येति धमकाले धटा देः सूत्थत्वं जानतां घटादाकारहते: प्रमात्विव्यवहारी जायत एव तथा चोक्तदोषनि ष्ठीतकारणतानिरुपकान्यधीविषयीयस्तदन्यत्वं मिथ्यात्वं मानकरणादिनिवेशे प्रयोजना भावादिति ध्येयम् । १० सव्याख्याद्वैतसिद्धिसिद्धान्तंसारे । [१ परिच्छेदे दृश्यत्वादेर्निषेध्यत्बाधंच्छेदकतयेष्यते ॥ २४ ॥ मिथोविरहरूपत्वेऽसमसत्ताकयोर्न हि । विरोधः सत्वमिथ्यात्वधर्मयोर्वा समुच्चयात् ॥ २५ ॥ व्यावहारिकमिथ्यात्वं व्यावहारिकसत्यता । हरन्नापीह सत्यत्वं जातु काल्पनिकं हरेत् ॥ २६ ॥ मिथ्यात्वस्साधन हेतुर्दश्यत्वं तन्निरुच्यते । वेत यथा रजतत्वतदभावयोः शुक्तौ, तत्र निषेधयतावच्छेदकभेद नियमातू प्रकृते तु निषेध्यतावच्छेदकमेकमेघ दृश्यत्वादि तथा च न प्रपञ्चसत्यत्वापतिर्न वाऽद्वैतव्याधात इति तात्पर्यार्थे: ॥ २४ ॥ प्र कारान्तरेण परिहारमाह -* मिथ इति ? द्वाभ्यां- * अस्स मांते ? छेद:। एतदुक्तं भवति, परस्परविरहरूपत्वेऽपि विषमसन्ता कयोरविरोध: व्या(१)बहारिकस्सत्यत्वापहारेपि काल्पनिकसत्यत्वान पहारात्तार्किकमतसिद्धसंयोगतद्भाववत्सत्यत्वमिथ्यात्वयोः समु धयाऽभ्युपगमाचैकसाधकेनापरस्य बाध्यत्वै विषमसत्ताकत्वे प्रयो जनकं यथा शुक्तिरूप्यतदभावयोः, एकबाधकबाध्यत्वं च समसता कत्वे प्रयोजकं यथा शुक्तिरूप्यशुक्तिभिन्नत्वयोः अस्ति च प्रपञ्ध तन्मिथ्यात्वयोरेकत्रह्मज्ञानबाध्यत्वं अत: समसत्ताकत्वान्मिथ्यात्व बाधकेन प्रपञ्चस्यापि बाधान्नाद्वैतहानिरेितेि ॥ २५ ॥ २६ ॥ ॥ मिथ्यात्वमिष्यात्वोपपत्ति: ॥ मिथ्यात्वे साध्ये हेतूकृतं यदृश्यत्वं तदुपपादनप्रतिज्ञा माह--' मर्थयात्वात ' । लक्षणमाह - * शब्देति ” । शब्दाजन्यवृत्तिविषयत्वमेव दृश्यत्वं अन्यथा शशविषाणं तुच्छ (१) व्यावहारिकमिथ्यात्वेनेति शेषः । शब्दादजन्यधीवृत्तिविषयो दृश्यमिष्यते ॥ २७ ॥ शद्धतब्छयोरेवं व्यभिचारो यतस्तयोः । शब्दजन्यैकधीवृत्तिगोचरत्वं मतं द्वयोः ॥ २८ ॥ सप्रकारकधीवृत्तिविषयत्वं तदस्तु वा। कश्चिद्धमस्ति सोपाख्यः प्रकारो वृतिगोमतः ॥ २९ ॥ न निष्प्रकारकज्ञानविषये शुद्धचिद्धने । व्यभिचारों न वा तुच्छे निरुपाख्यप्रकारगे ॥ ३० ॥ चैतन्यविषय-त्वं वा चित्सम्बन्धित्वरूपधृक् । न चिति व्यभिचारोऽस्य सम्बन्धस्याप्यभावतः ।॥३१॥ यद्दा स्वव्यवहारे स्वातिरिक्तायाः स्वसंविदः ।

दृश्यत्वहेतूपपत्तिः । मित्यादिशब्दजन्यवृत्तिविषये तुच्छे व्यभिचारस्य दुरुद्धरत्वातू एवं स ति शुद्धस्य वेदान्तजन्यवृत्तिविषयत्वेपि न तत्र व्यभिचार: तु(१)च्छशु द्धयोः शब्दाजन्यवृत्तिविषयत्वानभ्युपगमात् इति द्वयोरर्थः॥२७॥२८॥ लक्षणान्तरमाह-* सप्रकारकेति ? द्वाभ्यां ॥ २९ ॥३० ॥ लक्षणान्तरमाह - ‘‘ चैतन्येति' । यथाकथञ्चिञ्चित्सम्वन्धित्वरूपं हेतुः तश्च न चैतन्ये अभेदेन भेदनान्तरीयकस्य सम्बन्धस्याभावाद तो न व्यभिचार इत्यर्थः ॥३१॥ लक्षणान्तरमाहः -* यद्वेति त्रिभि: । खव्यवहारे खातिरिक्तसंविदपेक्षानियतिरूपं दृश्यत्वं हेतुः संविच्छब्देन च विषयाभिव्यक्त नृत्यभिव्यक्त वा शुद्धं वा चैतन्य

(१) शब्दज्ञानानुपातौ वस्तुश्शून्यी विकल्प द्रति यातञ्जलसूत्रीकविकल्पा ख्यशब्दजन्य द्वसिविषयस्तुच्छ', व्रन्नापि “फलत्र्याप्यत्वमेवास्य शास्त्राकृििर्नराक्षत म । ब्रधाण्यज्ञाननाशाय ततिव्याप्तिरिहिष्यते’ इत्युक्तरीत्या श्रुतिजन्यवृतिविषय इति ह वसत्त्वात्र व्यभिचार इति भावः दृश्यत्वजडत्वहेतुपपत्तिः । अवेद्य-त्वेऽपरोक्षेकयोग्यताभावरूपि तत् । दृश्यत्वं तत्र नासिद्धिहेतुवैकल्यमेव वा ॥ ३७ ॥ जडत्वमपि हेतुः स्याज्जगन्मिथ्यात्वसाधकं अज्ञानत्व जडत्व स्यादनात्मत्वमथास्तु वा ।। ३८ ॥ अर्थोपलक्षितं भानं ज्ञानत्वेनोच्यते श्रुतौ । तन्न व्यभिचरेन्मोक्षदशायामपि चिद्धने ॥ ३९ ॥ एवमानन्दाभिन्न-त्वमनात्मत्वं भवेन्नयात् । ब्रह्मत्वं विषयोत्थेऽपि सुखे ज्ञानात्मनि स्वतः ॥ ४० ॥ एवं चावेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वाभावरूपं दृश्यत्वमपि हेतुरित्याह-* अवेद्य-त्वे इतेि । ' ' ननु फलव्याप्यत्वाभाववि. । शिष्टं यदपरोक्षव्यवहारयोग्यत्वं तस्य ब्रह्मणीचाविद्यान्त:करणादौ शुक्तिरूप्यादौ च सत्वेनास्सिद्धिसाधनवैकल्ये स्यातामित्याशङ्कयाह-- “न चेति(१)।' ' अज्ञाननिवर्त्तकवृत्तिविषयत्वयोग्यत्वस्यापरो क्षव्यवहारयोग्यत्वपदेन विवक्षितत्वात्तस्य चाविद्यादौ शुक्तिरुप्यादौ चासत्त्वान्नासिद्धिसाधनवैकल्ये इति दृश्यत्वहतूपपत्तिरित्यर्थः ॥३७॥ ॥ इश्यत्वहेतूपपत्तिः ॥ जडत्वमपि मिथ्यात्वे हेतुरित्याह -* जडत्वमिति ?' । अर्थोप लक्षितप्रकाशस्यैव ज्ञानत्वेन. मोक्षदशायामपि तदनपायादज्ञानत्वं जडत्वमिति पक्षे ' नात्मनि व्यभिचार: ज्ञानस्य सज्ञेयत्वै सज्ञातृत्व न खाभाविकं किन्त्वौपाधिकं उपाधिविलये तथात्वस्य सत्वादिति तात्पर्यार्थ: ॥ ३८ ॥ ३९ ॥ अनात्मत्वं जडत्वमिति पक्षेप्याह ‘एवमिति'। वैषयिकानन्दस्यापि ब्रह्मरूपत्वात्तदुपाधिमात्रस्यैवों त्पतिविनाशप्रतियोगित्वात्तथा चानन्दभिन्नत्वमनात्मत्वमिति सुष्ठ त्क्तमिति भावः ॥ ॥ जडत्वहेतूपपत्तिः । ४० ( १ ) गचेति प्रतीक मूलासम्बद्द' दृश्यते तत्स्थाने नासिछिरित्येव युक्तमिति धधम्। { १४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१ परिच्छेदे परिच्छिन्नत्वमप्यस्ति हेतुर्मिथ्या-त्वसाधने । दिकालवस्तुविच्छेदशून्यत्वादात्मगं न तत् ॥ ४१ ॥ स्वान्यूनसमसत्ताकाभावैकप्रतियोगिता । अस्यज्ञानावियन्मुख्ये नातोसिद्धिरिहेष्यते ॥ ४२ ॥ तस्माद्वेति श्रुतिः प्राह जन्यत्वं वियदादिषु। परिच्छिन्नत्वमपि मिथ्यात्वे हेतुरित्याह-- * परिच्छि न्न-लवमिति ?” । तद्देशतो वस्तुतः कालतश्चेति त्रिविधै, तत्र देशत: परिच्छिन्नत्वामत्यन्ताभावप्रतियोगित्वं कालत: प रिच्छिन्नत्वं ध्वंसप्रतियोगित्वं वस्तुत : परिच्छिन्नत्वमन्योन्यांभा धप्रतियोगित्वं । ननु समवायसम्बन्धेनात्यन्नाभावप्रतियागिन्बमा भावप्रतियोगित्वमपि तत्र व्यभिचारि तस्य जडनिgान्योन्याभाव प्रतियोगित्वादन्यथा जडत्वापत्तेरित्याशङ्कयाह-“दिकालेत्यादि ना'। अत्यन्ताभावेऽन्योन्याभावे च धर्भिप्रतियोगेिसमसत्ताकत्ववि शेषणेनात्मनि व्यभिचारपरिहारादिति भावः ॥ ४१ ॥ अज्ञानाका शादी च स्वसमानसत्ताकात्यन्ताभाधान्योन्याभावप्रतियोगित्वस् त्वेनासिद्धयभ वातू आवेि चाकाशादश्यवहारिकप्य पारमार्थिकाभा वपक्षे स्वान्यूनसत्ताकेति विशेषणदाने नासिद्धिरित्याह-“स्वा न्यूनेति ॥ ननु ध्वंसप्रतियोगित्वमाकाशादावसिद्ध | ॥ ४२ तेषां परैर्नित्यत्वाभ्युपगमादित्यत आहः -* तस्माद्वा इति ?” । ‘तस्माद्वा(१)एतस्मादात्मनआकाशः सम्भूतइति ' श्रुनिसिद्धजन्यत्वे नानुमितत्वान्नाकाशादौ ध्वंसप्रतियोगित्वमसिद्धं ‘आकाशवत्सर्व ( १ ) तैत्तिरीयोपनिषदि ब्र श्रावखरुद्यां १. श्रजुता । घ्रह्मसिद्धिकारानन्दबोधोक्तानुमाननिरूपणम् ।। १५ अतोऽन्यदार्तमित्याह ब्रह्मभिन्नं विनश्यति ॥ ४३ ॥ घटाद्याः स्वानुगस्फूर्तिवस्तुन्यारोपिता इमे । विभक्तत्वाद्यथा सर्पमालाद्या रज्ज्विदंलवे ॥ ४४ ॥ अस्ति प्रतीयमानत्वं स्वाभाववति वस्तुनि । कल्पितत्वं निव-त्र्यत्वं स्वरूपज्ञानतोऽथवा ॥ ४५ ॥ गतश्च नित्य'इत्यत्र चात्मनिदर्शनत्व स्वसमानकालीनसर्वगतत्वेन आभूतसंप्वावस्थायित्वेन चेति द्रष्टव्यं । ‘अतो(१)ऽन्यदार्तमिति'श्रुत्या ऽनात्ममात्रस्यैव विनाशित्वप्रतिपादनादिति भावः ॥ ४३ ॥ ॥ परिच्छिन्नात्वहेतूपपत्तिः ॥ अत एव घटादय: स्वानुगतप्रतिभासे वस्तुनि कल्पिताः विभक्त त्वातू यथा सर्पमालादिकं स्वानुगतप्रतिभासे रज्ज्वा इदमंशे विभ ज्यते एवं ब्रह्मण्यनुगच्छतेि घटादिकं विभज्यते सन्घटः सन्पट इत्यान न्दबोधात्क्तमपि साधु इत्यभिप्रेत्याह -“घटाद्या इति'। रज्ज्विंदं लवे-रज्ज्वा इदमंश इत्यर्थः । विभक्तशब्देन खसमानसत्ताकभेदप्र तियोगित्वरूपबस्तुपरिच्छेदस्य विवक्षितत्वात् न ब्रह्मतुच्छयोव्र्यं भिचार इति भावः ॥ ४४ ॥ अत एव घटादिकं सद्रपकल्पितं प्रत्येक तदनुविद्धत्वेन प्रतीयमानत्वात् प्रत्येकं चन्द्रानुविद्धजलतरङ्गश्चन्द्र वदिति ब्रह्मसिद्धिकारोक्तमपि साधु इत्यभिप्रेत्याह -“अस्तीति'। ननु सदर्थस्य ब्राह्मणो रूपादिहीनस्याऽऽसंसारमज्ञानावृतस्य शब्दैक गश्यस्य कथं धट: सन्नित्यादिबुद्धिविषयता तथात्वे वा कथं सहे तुदृश्यानिवृत्तिरित्याशाङ्क स्वरूपेणाप्रत्यक्षस्य राहोश्चन्द्रावच्छेदे नेव ब्रह्मणोपि घटाद्यवच्छेदेनैव प्रत्यक्षता, स्वरूपज्ञानस्यैव सहेतु दृश्यनिवर्तकत्वं न घटाद्यवच्छिन्नज्ञानस्येत्यभिप्रेत्याह-* निव त्र्यत्वमिति ? ॥ ४५ ॥ मिथ्यात्वे चित्सुखानुमानमपि दर्शयति ( १ ) इहदारणाकै ३ । ४ । २ १६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [ १ परिच्छेदे स्वोपादानैकनिष्ठस्यात्यन्ताभावस्य सर्वथा । प्रतियोगी पटोऽयं स्यादंशित्वादतरांशिवत् ॥ १६ ॥ मिथ्यात्वसाधकाः सर्वे ये दृश्यत्वादिहेतवः । सोपाधिके न सन्त्येत उपाधेरनिरूपणात् ॥ ४७ ॥

  • स्वोपादान्नेति ?” । अयं पटः एतत्तन्तुनिष्ठात्यन्ताभावप्रतियो

गी अंशित्वादितरांशिवादिति तत्र तन्तुपदं उपादानपरं अत उक्त

  • स्वोपादानति । स्वोपादाननिष्ठात्यन्ताभावप्रतियोगित्व

लक्षणमिथ्यात्वसिद्धिरित्यर्थः ॥ ४६ ॥ ॥ आनन्दबोधब्रह्मसिद्धिकारचित्सुखानुमानोपपत्तिः ॥ ननु दृश्यत्वादिहेतवः सोपाधिकास्तथा । हि स्वबाधका भिमताबाध्यदोषप्रयुक्तभानत्वं स्वबाधकाबाधकं प्रति निषेध्य त्वन विषयत्वं वा विपक्षाद्यावृत्तं समव्यासभत एव व्यतिरे कव्याप्तिमदुपाधिरिति तत्राह-“ दृश्यत्वादिहेतव इतेि ? ।

  • उपाधेरनिरूपणादिति ?” । एतदुक्तभवति, ग्रह्मज्ञानमा

त्रबाध्ये देहात्मैक्ये मिथ्याभूते साध्याव्यापकत्वात पर्वतावय चवृत्त्यन्यत्वादिवत्साधनवत्पक्षमात्रव्यावर्तकविशेषणवत्वेन पक्षेत रतुल्यत्वाञ्च बाधोष्ट्रीतत्वात् स्वबाधकाभिमताबाध्यदोषप्रयुक्त भानत्वं न मिथ्यात्वव्यापक दोषप्रयुक्तभानत्वं तु भवति व्यापकं तञ्च साधनव्यापकमपीति नोपाधि: दृश्यत्वादिनैव मिथ्यात्ववत्तस्यापि साधनातू एवं द्वितीयोपाधावपि स्वबाधकाबाध्यबाधकं प्रतीति विशेषणं व्यतिरेकसाधने व्यर्थ विशेष्यभागस्तु साध्यसाधनयो व्यापक इति नोपाधिनपि श्रुतितात्पर्याविषयत्वमुपाधिः श्रुतिता पर्यविषयत्वस्य ब्रह्ममात्रनिष्ठतया तदभावस्य साधनव्यापक त्वादिति ॥ ४७ ॥ ॥ मिथ्यात्वानुमाने सोपाधिकत्वभङ्गः ॥ ..... अभासस्साम्यप्रत्यक्षबाधयोरुङ्कार: [... . १७ आभाससाभ्यं नाप्येषां नैते बाधितगोचराः । प्रत्यक्षयोग्यसत्वस्यानिरुक्केबांधकं न तत ॥ ४८ ॥ तस्माद्ध्यक्षयोग्यस्य सत्वस्येहानिरुक्तितः । ननु धिंमतं प्रातिभासिक दृश्यत्वात्, ब्रह्म मिथ्या व्यवहारविषयत्वा दसद्विलक्षणत्वाद्वा शुक्तिरूप्यवदित्याभाससाम्यमित्याशङ्कय निरा चष्ट-* आभासेंति ? | जगतो व्यावहारिकसत्वे बाध्ये व्यवहा रानुपपतिर्बह्वाणो मिथ्यात्वे शून्ववादापतिश्धेति प्रतिकूलतर्कपराह तेन तयोरसाधकत्वात्प्रकृते च प्रतिकूलतर्कस्य निरासिष्यमाणत्वात्। प्रातिभासिकत्वं ब्रह्मज्ञानेतरबाध्यत्वं चेत्साध्ये देहात्मैक्ये व्यभिचा रोऽप्रयोजकत्वञ्च प्रतिभासमात्रशरीरत्वं चेद् इष्टिस्वष्टिमतेन सिद्ध साधनं, ब्रह्मणि मिथ्यात्वे साध्ये सोपाधिके सिद्धसाधनं निरुपाधिके व्यवहारविषयत्वरूपो हेतुरसिद्धः एवमसद्विलक्षणत्वै कविद्प्युपाधौ सत्त्वेन प्रतीत्यर्हत्वरूपं शुद्धे ब्रह्मणि नास्त्येव ब्रह्मणोऽबाध्यत्वेन वाध्य त्वलक्षणमिथ्यात्वसाधने विरोधादू, दृष्टान्तस्तुसाधनविकल इत्यर्थः । ॥ मिथ्यात्वानुमान आभाससाम्यभङ्गः ॥ ननु सन्धट इत्याद्यध्यक्षबाधितविष्या दृश्यत्वाद्य इत्याश झूप परिहरति-* नेत इतेि ' । चक्षुरादिप्रत्यक्षयोग्यामिथ्या त्वविरोधिसत्वानिरुक्तः, तथाहि न तावत् प्रमाविषयत्वं तद्योग्यत्वं भ्रमाविषयत्वं वा ताद्दक्सत्वं चक्षुराद्यगम्यभ्रमप्रमाघटितत्वेन चक्षु राद्ययोग्यमिति न प्रत्यक्षस्य तद्वाधकत्वमित्यर्थः । तथा च प्रपञ्प्र त्यक्षस्य तात्विकत्वागोचरत्वेऽपि अतत्त्वांवेदकत्वसम्भवान्न तेन त दूबाध इति भावः ॥४८॥ तस्मात्प्रत्यक्षयोग्यसत्त्वानिरुक्तया प्रत्यक्षबाधोः १८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे नाध्यक्षबाधेमिथ्यात्वलिङ्गस्यान्नेोपपद्यते ॥ ४९ ॥ न(१)लौकिकं न सामान्यजन्यं साक्ष्यात्मकं च न । प्रत्यक्षं बाधते लिङ्गं मिथ्यात्वस्यानुमापकं ॥ ५० ॥ सन्घटश्चेत्यधिष्ठानब्रह्मवस्त्ववभासते । यथेदं रूप्यमित्यत्र भातीदं रजताश्रयः ॥ ५१ ॥ रूपादिहीनकालादेरक्षगोचरता यथा । तथा रूपादिहीनस्य ब्रह्मणः किं न सम्भवेत् ॥ ५२ ॥ द्धारः सिद्ध इत्युपसंहरति--' तस्मादांते ' द्वाभ्यां ॥४९॥५०॥ ॥ प्रत्यक्षयोग्यसत्त्वानिरुक्तयाप्रत्यक्षबाधोद्धारः ॥ किञ्चेदं रूप्यमित्यत्रेदमिति वत्सन्धट इत्यत्रापि सदित्यधिष्ठा नभूतं ब्रह्रैश्च भासते इत्याह --* समिति ' । इदं रजताश्रयः इदमिति रजतस्याधिष्ठानमित्यर्थः । ननु रूपादिहीनस्य ब्रह्मणः कथं चाक्षुषादिज्ञाने स्फुरणमितेि तत्राह-- "रूपादीति ? साना॥१२॥ किश्च निश्चितप्रामाण्यमेव प्रत्यक्षमितरबाधकं भवद्भवेत् न चाभ्र प्रामाण्यं निश्चितमागमविरोधाद्भाविबाधाभावानिर्णयाश्चत्याह

  • न वेतेि ? । मात्त्व-प्रामाण्यं । ननु प्रत्यक्षमेव प्रबलमनुमानाग

( १ ) अथाह तिमते ब्राणि यत्सरुवमभ्युपगम्यते तदेव भवते जगत्यपि, तन्निधं च सध्वं नापरिच्छिन्नत्वं तस्य तुच्छ ऽपि सत्त्वाकिन्त्वन्धदेव तञ्च प्रपञ्चेऽपि भविष्यतीति चेत्र, खप्रकाशाद्दितौथचैतन्यरूपस्य सत्वस्य खीकृत खेन अगत्यपि तदभ्य पगमे रजतत्वविरीधि शुक्तिसप्तथा रजतस्य व जगतीऽप्यस स्वापत्तेः । न च तथाऽपि सर्वदेशीघकालिकनिषे भ्रप्रतियोगित्वभसश्वं तुच्कानिर्वचनीयसाधारणं तदभावः सत्त्वं तच ब्रध्णीव जगत्वपीति वाच्य', चक्षुरादायोग्यानेकपदार्थघटितरुवनैतादृशसस्वग्रहणे चक्षुरादरसामथ्र्यात् । न च सामान्यप्रयासत्या तत्सम्भव: सामाथस्य अत्यासक्तित्वानभ्थु, पगमात् प्रत्यचस्य वर्तमानमा वग्रात्विाञ्च, नन्वेवं सति शुक्तिरुप्यादेः अतिपद्रीपाधौ त्रैकालिकनिषेधप्रतियोगित्वप मिथ्यात्वं कथं प्रत्यक्ष न च साक्षिणा तङ्ग.च्यत इति वाच्यम् । त िभिषेधाप्रसियोगित्व सक्थमपि तेनैब ग्टशातामिति चेन्न । साविणो विदभानसर्वावभासकत्वनाविदमानभावि थाधाभावभासकत्वानुपपत्तेरिति ध्येयम् । प्रत्यक्षापेक्षयाऽऽगमप्राबल्यम् । सर्वाधिष्ठानमेवैकं सत्सर्वत्रानुभयते । न वा वेदविरोधेन मात्वं मानान्तरं भजेत ॥ ५३ ॥ चन्द्रे प्रादेशप्रत्यक्षं यथाऽऽगमविरोधतः । अप्रमाणं तथाऽध्यक्ष भेदग्राहि न मा भवेत् ॥ ५४ ॥ असम्भावितदोषस्यापौरुषेयतया स्वतः । यथा प्रमात्त्वं वेदस्य तथा मानान्तरे न तत ॥ ५५ ॥ वेदानुकूलतर्कोऽपि प्रत्यक्षात्प्रबलो यतः । ततो न तेन बाधोस्ति मिथ्यात्वानुमितेरपि ॥ ५६ ॥ मबाधकं नानुमानामौ तथेत्याशङ्का चन्द्रतारकादिपरिमाणप्र त्यक्षेऽनुमानागमविरोधेन तस्याप्रामाण्यदर्शनात्तेनाऽपि खप्रामाण्य सिद्धयर्थमितराविरोधस्यावश्यमपेक्षणीयत्वादित्यभिप्रेत्याह--* न्व न्द्रेति ? । “ न मा भवेत् ?”-अप्रमाणं स्यादित्यर्थः ॥ ५४॥ ननु प्रत्यक्षमागमाद्यपेक्षया जात्यैव प्रबलं स्यादित्यत आहः --

  • असम्भावितेति” । तथा च ‘प्राबल्यमागमस्यैव जात्या तेषु

त्रिषुस्मृतमिति' वचनादपि प्रत्युतागमस्यैव सर्धत: प्राबल्यं, प्रत्यक्षे तु न जात्या प्राबल्ये मानमस्तीति भावः ॥५५॥ वेदानुकूलतर्कस्या पि -“ वेदेति ) । () प्रत्यक्षात्प्राबल्यं किमुत साक्षाद्वेदस्येत्याहः ॥ ५६ ॥ ननूक्तरीत्या प्रत्यक्षस्य प्राबल्यभावेऽपि उपजीव्यत्वेन त ( १ ) ननु प्रत्यचस्यासञ्जातविरीीधित्वादुपक्रमन्चाधिनैव प्राबल्यमिति चेन्न, यक्ष एकवा क्यस्थपरस्यरसाचिदपदत्वेनोभयोः साधे सत्युपक्रमस्यवेद पदानुीधेनीपसंझारख्यगर्गादिपदा ीतप्रमाणभावणुत्यपेच्वधा धमविलक्षणत्नानिषितस्य न्यू नक्षत्वात् अन्यथेदं रज्जंतमिति धमीऽपौयं मुक्तिरितप्राझीपर्दशापेक्षया प्रबलः स्यात् इति । १८ सव्याख्याद्वैतस सद्धान्तसारे । [ १परिच्छे नाध्यक्षबाधेोमिथ्यात्वलिङ्गस्यान्नेोपपद्यते ॥ ४९ ॥ न(१)लौकिकं न सामान्यजन्यं साक्ष्यात्मकं च न । प्रत्यक्षं बाधते लिङ्गं मिथ्यात्वस्यानुमापकं ॥ ५० ॥ सन्धटश्चेत्यधिष्ठानब्रह्मवस्त्ववभासते । यथेदं रूप्यमित्यत्र भातीदं रजताश्रयः ॥ ५१ ॥ रूपादिहीनकालादेरक्षगोचरता यथा । तथा रूपादिहीनस्य ब्रह्मणः किं न सम्भवेत् ॥ ५२ ॥ द्धारः सिद्ध इत्युपसंहरति-“ तस्मादिति ?” द्वाभ्यां ॥४९॥५०॥ ॥ प्रत्यक्षयोग्यसत्त्वानिरुक्तयाप्रत्यक्षबाधोद्धारः ॥ किञ्चदं रूप्यमित्यत्रेदमिति चत्सन्घट इत्यत्रापि सदित्यधिष्ठा नभूतं ब्रह्रैव भासते इत्याह-“ सन्निति ?' । इदं रजताश्रयः इदमिति रजतस्याधिष्ठानमित्यर्थः । ननु रूपादिहीनस्य ब्रह्मणः कथं चाक्षुषादिशाने स्फुरणमिति तत्राह -' रूपादीति ? सार्द्धन॥५२॥ किञ्च निश्चितप्रामाण्यमेव प्रत्यक्षमितरबाधकं भवद्भवेतू न चात्र प्रामाण्यं निश्चितमागमविरोधाद्भाविबाधाभावानिर्णयाञ्श्रत्याहा

  • न वेतेि ? | मात्त्वं-प्रामाद्ययं । ननु प्रत्यक्षमेव प्रबलमनुमानाग

( १ ) अथाई तिमत ब्रह्मणि यत्सत्वमभ्युपगम्यते तदेव भदभते जगत्यपि, तन्निष्ठं च सक्वं नापरिच्छिन्नत्वं तस्य तुचऽपि सत्त्वाकिन्त्वन्यदव तव प्रपद्येऽपि भविष्यतीति चेत्र, खप्रकाशादितीयचैतन्धरुपस्थ सत्वस्ख खौकृत खेन जगत्यपि तदभ्युपगमे रजतत्नविरोधि शक्तिसतथा रजतस्य व जगतीऽप्यसखापत्तेः । न च तथाऽपि सर्वेदीयधकालिकनिषे भप्रतियोगित्वमसत्वं तुच्छानिर्वचनीयसाधारणं तदभावः सत्त्वं तच ब्रह्मणीव जगत्ययौति साभान्यप्रत्यासक्था तत्सम्भव: सामाभ्थस्य प्रत्यासक्तित्वानभ्यु, पगमात् प्रत्यक्षस्य वर्तमानभा स्रग्रहित्वाच, नन्वेवं सति शुभिरुप्यादेः प्रतिपन्नीपाधौ चैकालिकनिषेधप्रतियोगित्वरूप मिथ्यात्वं कथं प्रत्ययं न च साक्षिणा तङ्गात इति वाच्यम् । तईि निषेधाप्रतियोगित्वं प्रत्यक्षापेक्षयाऽऽगमप्राबल्यम । सर्वाधिष्ठानमेवैकं सत्सर्वत्रान्नूभयते । न वा वेदविरोधेन मात्वं मानान्तरं भजेत ।। ५३ ।। चन्द्रे प्रादेशप्रत्यक्षं यथाऽऽगमविरोधतः । अप्रमाणं तथाऽध्यक्षं भेदप्राहि न मा भवेत् ॥ ५१ ॥ असम्भावितदोषस्यापौरुषेयतया स्वतः । यथा प्रमात्त्वं वेदस्य तथा मानान्तरे न तत ॥ ५५ ॥ वेदानुकूलतर्कोऽपि प्रत्यक्षात्प्रबलो यतः । । ततो न तेन बाधेोस्ति मिथ्यात्वानुमितेरपि ॥ ५६ ॥ मबाधवकं नानुमानागमौ तथेत्याशङ्का चन्द्रतारकादिपरिमाणप्र स्थक्षेऽनुमानागमविरोधेन तस्याप्रामाण्यदर्शनात्तेनाऽपि खप्रामाण्य सिद्धार्थमितरराविरोधस्यावश्यमपेक्षणीयत्वादित्यभिप्रेत्याह--* चव द्रेति ?४ । “ न मा भवेत् ”–अप्रमाणं स्यादित्यर्थः ॥ ५४॥ ननु प्रत्यक्षमागमाद्यपेक्षया जात्यैव प्रबलं स्यादित्यतआह असम्भावितेति” । तथा च ‘प्रायल्यमागमस्यैव जात्या तेषु त्रिषुस्मृतमिति' वचनादपि प्रत्युतागमस्यैव सर्धतः प्राबल्यं, प्रत्यक्षे तु न जात्या प्राबल्ये मानमस्तीति भावः ॥५॥ वेदानुकूलतर्कस्या पि प्रत्यक्षात्प्राबल्यं किमुत साक्षाद्वेदस्येत्याह -' वदांते ? । (१) ॥ ५६ ॥ ननूक्तरीत्या प्रत्यक्षस्य प्राबल्याभावेऽपि उपजीव्यत्वेन त ( १ ) ननु प्रत्यचम्यासञ्जातविरीधित्वादुपक्रमन्यायेनैव प्रावख्यमिति चेन्न, यत एकवा कास्थपरस्परसापेचपदत्वनीभयोः साम्य सभ्युपक्रमस्यवेद पदानुरीधेनीपसंहारस्यगर्गादिपद् झौतप्रमाणभावयुत्पेचधा भ्रमविलक्षणत्वनानिषितस्य न्यून भमीऽपीयं शक्तिरितप्राप्तीपदेशपेक्षया प्रबल: स्यात् इति । २७ सध्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे नोपजीव्यविरोधोपि शङ्कयो यस्मान्न बाध्यते । उपजीव्यं स्वरूपं यद्वक्ष्यते तद्विलक्षणं ॥ ५७ ॥ मिथ्याभूतेन सम्यग्धीर्जन्यते प्रतिबिम्बत् । ध्वनिधर्मविशिष्टैश्च वणैः शाब्दी प्रमा यथा ॥ ५८ ॥ प्रामाण्यं रूपतो मिथ्या तदर्थो न मृषा भवेत् । सर्वबाधावधित्वेन ब्रौव विषयो यतः ॥ ५९ ॥ त्स्यादेव न तद्विरोधादनुमानागमयोः प्रामाण्यं सत्स्यतीत्याशङ्क निराचष्ट–“ नोपजीव्येति ? । यत्स्वरूपमुपजीव्यते तन्न बा भ्यते बाध्यते च तात्विकत्वाकारः स च नोपजीव्यते कारणत्वे तः स्याप्रवेशात् अतो नोपजीव्यविरोध इत्यर्थः ॥५७॥ ननु मिथ्याभूतेन वेदेन कथं सम्यग्ज्ञानं जन्यत इत्यत आह -“मिथ्येति” । ॥ ६८ ॥ ननु शानप्रामाण्यस्य मिथ्यात्वे विषयस्यापि मिथ्यात्वं स्यातू शु क्तिरूप्यशाने तथात्वदर्शनात् प्रकृते ऽप्यद्वैतसिद्धये प्रामाण्यस्य मि थ्यात्वे वक्तव्ये विषयस्यापि मिथ्यात्वं स्यादित्याशङ्काह

  • प्रामाण्यमिति ” । न विषयमिथ्यात्वे

प्रामाण्यांमथ्यात्वं हि प्रयोजकं भ्रमप्रमाबहिर्भूतनिर्विकल्पके बाधाभावातू किन्तु तद्भा धवति तत्प्रकारकत्वादिरूपमप्रामाण्यमेव तथा तञ्च प्रकृते नास्त्येव अबाधितार्थविषयत्वं हि यत्प्रामाण्यं तस्य मिथ्यात्वं प्रकृते नार्थ बाधात् तद्बाधकप्रमाणासम्भवात् तस्य सर्वबाधावधित्वातू किन्तु तद्विषयत्वरूपसम्बन्धबाधात् तथा चाबाधितार्थविषयत्वरूपप्रा माण्यमिथ्यात्वेऽपि नाथ मिथ्या विशिष्टस्यैकांशामिथ्यात्वेऽप्यपरां शसत्यत्वातू यथा दण्डबाधनिबन्धनदण्डिपुरुषबाधेऽपि पुरुषो न बाधित एव मत्रापि द्रष्टव्यमिति तात्पर्यार्थः ॥ ५९ ॥ । प्रत्यक्षस्योपजीव्यत्वभङ्गः ॥

  • प्रत्यक्षस्यानुमांनागमबाध्यत्वसिद्धिः ।

विपक्षबाधकोपेतं प्रत्यक्षस्यास्ति बाधकं । अनुमानमपीत्येतद्वलवद्धि परीक्षितं ॥ ६० ॥ परीक्षितप्रमाणत्वशब्दबाध्यमपीष्यते । प्रत्यक्ष तात्विक-त्वेन व्यावहारिकगोचरं ॥ ६१ ॥ व्यावहारिकमानत्वमागमेन न बाध्यते । बाध्यते तात्विकं तस्य प्रामाण्यमपरीक्षितं ।। ६२ ।। न प्रत्यक्षाविरोधाय तत्त्वमोलैलक्षणाऽश्रिता । किन्तु तात्पर्यविषयीभूताखवण्डप्रतीतये ॥ ६३ ॥ अपरीक्षितप्रत्यक्षं हि परीक्षितानुभानापेक्षया दुर्बलं नीलं नभ इति प्रत्यक्षमिव नभोनीरूपत्वानुमानापेक्षया, अतो न सा मान्यतोद्दष्टमात्रेण सर्वसङ्करापत्तिरित्यभिप्रेत्थाह–“विपक्षेति ” । अतउपपन्ने सर्वत्र सतर्कसचिवमनुमानं प्रत्यक्षस्य बाधकमित्यर्थः॥६०॥ ॥ प्रत्यक्षस्यानुमानबाध्यत्वसिद्धिः । अद्वैतागमस्यापि परीक्षितप्रमाणभावेन प्रत्यक्षबाधकत्वमि स्याह--* परीक्षितमिति ? ॥ ६१ ॥ प्रत्यक्षादेर्हि परीक्षया व्या वहारिकप्रामाण्यमात्रं:सिद्ध तञ्ध नाद्वैतागमेन बाध्यते बाध्यते तु तात्विकै प्रामाण्यं तत्तु न परीक्षया स्सिद्धमित्यभिप्रेत्याह -“ व्या वहारिकेति ?” । ॥ ६२ ॥ ननु तर्हि किमर्थ प्रत्यक्षाविरोधाय तत्त्व म्पदयोर्लक्षणाऽऽश्रीयते इति तत्राहः --“न प्रत्यक्षांत|षङ्गविधलि जैर्गतिसामान्येन चाखण्ड एवावधार्यमाणस्य तात्पर्यस्यानुपपत्तेजवे शागतसावैश्यकिञ्चिज्ज्ञत्वादीनामैक्यान्वयानुपपत्तेश्च तात्पर्यविष थीभूताखण्डप्रतीतिनिर्वाहाय लक्षणाङ्गीकारस्यैवोचितत्वादिति ता त्पर्याथैः ॥ ६३ ॥ नन्वेवं सतेि यजमानः प्रस्तर इत्यादिवाक्यघवā २२ . सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [१ परिच्छेदे अन्यशेषममुख्यार्थं वाक्यं स्यात्प्रस्तरादिकं । अनन्यशेषमद्वैतवाक्यं मुख्यार्थमिष्यते ॥ ॥ ६४ ॥ शाक्यार्थमात्रबोधित्वं न मुख्यार्थत्वमिष्यते । तैत्पर्यविषयीभतस्वार्थबोधित्वमेव तत् ॥ ६५ ॥ अमख्याथै तथाऽन्यार्थतात्पर्यकमितीष्यते । न लाक्षणिकमात्रं वा विभागोऽयं विविच्यतां ॥ ६६॥ तथा चाद्वैतवाक्यस्य लक्षणश्रयणेऽपि हि । मुख्यार्थत्वं सुसंपन्न तात्पर्यविषयत्वतः ॥ ६७ ॥ मानान्तरविरोधे सत्येव स्यालुक्षणेत्यपि । निरस्तं लक्षणा यस्मान्न मुख्यार्थत्वबाधिका ॥ ६८ ॥ तस्माद्द्वैतवाक्यं हि सिद्धं प्रत्यक्षबाधकं । तागमस्याप्यमुख्यार्थत्वं स्यादित्वत आह –“अन्यशेषेति' १६४॥ मुख्यार्थत्वं किमित्याकाङ्कायामाह-* शक्यार्थेतेि ?' । तात्प यैविषयीभूतार्थबोधकत्वं हि मुख्यार्धत्वं न शक्यार्थमात्रबोधकत्व मित्यर्थः ॥ ६५ ॥ अमुख्यार्थत्वं तु यत्र पुन: प्रतीतएव मुख्यार्थोऽन्य शेषत्वेन कल्प्यते तत्रैवेत्याह--“अमुख्यार्थमिति” । ६६ प्र ॥ः कृते तु प्रतीतार्थस्यानन्यशेषत्वेन मुख्यत्वान्न तथात्वमिति, फलित माह-“ तथा चेतेि '। अद्वैतागमस्य स्वतात्पर्यविषयीभूतार्थ निवहाय लक्षणाऽऽश्रयणेपि मुख्यार्थत्वमुपपन्नमेवेत्यर्थः ॥ ६७ ॥ मा नान्तरविरोधस्यैव लक्षणाबीजत्वमिति नियममाशाङ्का निरस्यति

  • मानान्तरेति ? । ॥ ६८ ॥ प्रत्यक्षस्यागमबाध्यत्वमुपसंहरति
    • प्रत्यक्षस्याऽऽगमबाध्यत्वमपच्छेदन्यायवैषम्यभङ्गश्च । । २३

स्वार्थे तात्पर्यवत्-वन बलवत्तरभावत ॥ ६९.। प्राबल्यमागमस्यैवापच्छेदन्यायतो मतं । पौर्वापर्ये हि पूर्वस्य दौर्बल्यं प्रकृतेरिव ॥ ७० ॥ तत्परत्वात्परत्वाच्च निर्दोष-त्वाच्च वैदिकं । पूर्वस्य बाधकं नायं सर्प इत्यादिवाक्यवत् ॥ ७१ ॥ व्यावहारिकप्रामाण्यं प्रत्यक्षादेः श्रुतेस्तु तत् ।

  • तस्मादिति ' । ॥ ६९ ॥

॥ प्रत्यक्षस्यागमबाध्यत्वसिद्धि: ॥ पूर्वस्य प्रत्यक्षस्य परेणागमेन बाध इत्यत्रापच्छेदन्यायं निर्दिश ति-“ प्राबल्यमिति' । ‘पैौ(१)पवर्ये पूर्वदैौर्बल्यं प्रकृतिवदि त्यधिकरणे उद्भात्रपछेदनिमित्तादक्षिणयागेन परेण प्रतिहपछेद निमिस्तकस्य बाध इति स्थितं तथेादीच्यागमेन पूर्वस्य प्रत्यक्षस्य बाधः संसगुणसप्रपञ्चश्रुत्योनिंगुणनिष्प्रपञ्चश्रुतिधामपच्छेदन्यायेन बाधू इति तात्पर्यायैः ॥ ७० ॥ तत्रानन्दबोधाचार्यवचनसम्मतिमाह-“तत्परत्वादिति” । ॥ ७१ ॥ ननु मानान्तरविरोधे श्रुतेस्तत्परत्वमसिद्धं परत्वं तु प्रमान न्तरभ्रमे व्यभिचारि दृश्यते च ‘न(२)त्कासेद्धिति' परं प्रति'मृ(३)डम् गुधकुशकेिशवद्वसः त्वकोति'पूर्वमपि बाधकं, निर्दोषत्वं त्वर्थान्तर प्रामाण्येनान्यथासिद्ध तदुक्त ‘तत्परत्वमसिद्धत्वात्परत्वं व्यभिचार त: । निर्दोषताऽन्यथासिद्धेः प्राबल्यं नैव साधये दि'त्याशङ्कयाह

  • व्यावहारिकेति” । प्रत्यक्षादेव्यवहारिकं प्रमाण्यं श्रुतेस्तु

तात्विकमिति विरोधाभावेनं तत्परत्वसिद्धेः परशब्दे च मानान्तरा । . ( १ ) जैमिनिसूत्र श्र० ६ पा• ४ सू० ५४ । ( २ ) पाणिनिसूत्र श्र० १ पा० २ सू० १८ २४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [१ परिच्छेदे तात्विक-त्वविरोधेन तत्परत्वं ततः श्रुतेः ॥ ७२ ॥ मानान्तराबाधित-त्वात्पर-त्वं तेन च श्रुतेः । व्यभिचारः पर-त्वस्य न प्रमानन्तरभ्रमे ॥ ७३ ।। अपवादापवादे स्यादुत्सर्गस्य व्यवस्थितिः । निर्दोष-त्वं श्रुतेस्तस्मान्नान्यथासिदमिष्यते ॥ ७४ ॥ तात्पर्यविषये यस्मात्प्रामाण्यं चाभ्युपेयते । पूर्वोक्तन्यायतस्तस्मान्न वैषम्यं मन्नागाप ॥ ७५ ॥ न मिथ्या-त्वानुमानस्य वन्हिशैत्यानुमानवत् । बाधितपरत्वं विवक्षितं तेन प्रमानन्तरभ्रमे न व्यभिचारस्तस्य ततु प्तरभाविमानबाध्यत्वातू, नत्का सेडित्यस्य तु पाठतः परत्वेऽपि ख भावसिद्धकित्वस्थानेनापाकरणं विना पुनस्तत्प्रतिप्रसवार्थ मृद्धम् देत्यादेरप्रवृत्तेस्तदपेक्षयाऽर्थतः पूर्वत्वमेवापवादापवादे उत्सर्यस्यैव स्थित्वातू अतो निर्दोषत्वमपि नान्यथासिद्धिमितेि त्रयाणां समुदि तार्थः ॥ ७२ ॥ ७३ ॥ ७४ ॥ तात्पर्यविषयएव प्रामाण्यस्याभ्युपे दित्यबोधभात्रविजूम्भितमपच्छेदन्यायवैपभ्याभिधानमित्याह

  • तात्पर्येति ? । ॥ ७५ ॥

॥ अपच्छेदन्यायवैषम्यभङ्गः ॥ ननु भवतु वेदेन प्रत्यक्षबाधनं अनुमानं तु न तद्वाधितुमुत्सहते यदि प्रत्यक्षबाधितमप्यनुमानं साधयेत्तू तदा वन्ह्यनौष्ण्यमपि साधयेत् तथा च कालात्ययापदिष्टकथा सर्वत्रोच्छिद्येत अनौष्ण्यानुमिते र्मिथ्यात्वानुमितेश्च . समानयोगक्षेमत्वातू औष्ण्यप्रत्यक्षायजमान त्वप्रत्यक्षादेः सत्वप्रत्यक्षापेक्षया विशेषो वा वक्तव्यो बाधस्य दोषता वा त्याज्या न चौष्ण्यप्रत्यक्षं परीक्षितोभयवादिसिद्धप्रामाण्यं सत्व प्रत्यक्षं न तथेति विशेष इति वाच्यं । सत्वप्रत्यक्षे ऽपि प्रामाण्यासस्मतौ मिथ्यात्वानुमितेर्वन्हिशैत्यानुमितिसाम्यभङ्गः । २५ कालात्ययापादिष्टत्वं विशेषोऽस्ति यतस्तयोः ॥ ७६ ॥ औष्ण्यवालिङ्गतो ग्राह्य शैल्यं तु व्यावहारिकं । औष्ण्यप्रत्यक्षतः साम्यालिङ्गग्राह्य हि बाध्यते ॥ ७७ ॥ प्रत्यक्षसिड स-त्वं तु प्रकृते व्यावहारिकं । तद्विरुद्धं न मिथ्यात्वं वस्तुसत्वविरोधि तत् ॥ ७८ ॥ व्यावहारिकसत्वैकग्राहकेण न बाध्यते । प्रत्यक्षेण ततो वन्हिशैत्यग्राहि न साम्यभाक् ॥७९॥ मानं परीक्षितत्वेन प्रत्यक्ष प्रबलं भवेत् । क्षेत्वभावात् परीक्षायास्तुल्यत्वादित्याशङ्कयाह-“ नमिथ्यात्वे त्यादि }) चतुर्भिः । प्रत्यक्षसिद्धायजमानत्वौधरण्यादिवच्छब्दलि ड्रग्राह्ययजमानानौष्वयाद्यपि व्यावहारिकमिति समत्वात्प्रत्यक्षेण बा ध्यते प्रकृते तु सत्वं व्यावहारिक प्रत्यक्षसिद्धं तद्विरुद्धं च न मि श्यात्वं तस्य पारमार्थिकसत्वविरोधित्वादतो न व्यावहारिकग्राह केण्णाध्यक्षेण बाध्यते इत्यस्ति वैषम्यं तस्मान्मिथ्यात्वानुमानस्य न वह्निशैत्यानुमितिसाम्यमिति तत्साम्यभङ्गइति चतुर्ण समुदि तथेः ॥ ७६ ॥ ७७ ॥ ७८ ॥ ७९ ॥ ॥ मिथ्यात्वानुमितेर्वन्हिशैत्यानुमितिसाम्यभङ्गः ॥ इदं रजतमिति प्रत्यक्षस्यानुमानाप्तवाक्याभ्यां, नभोनैल्यप्रत्यक्षस्य नीरूपत्वग्राहकानुमानेन, गौरोहमित्यस्याहमिहैवास्मि सदने जाना नइत्यस्य चन्द्रप्रादेशिकत्वप्रत्यक्षस्य चागमानुमानाभ्याँ, पीत: शा इङ्गस्तित्क्तो गुङइत्यादेश्चानुमानाप्तवाक्याभ्यां बाधो दृश्यते तस्मात्परी शाब्दस्याऽचिन्त्यशक्तित्वोपपादनम् । अचिन्त्यं शब्दसामथ्र्य बुद्धया ब्रह्मात्मबोधके । वेदान्तवाक्ये सन्देहो न कार्यो दोषवर्जिते ॥ ८५ ॥ अ(१)ल्यन्तासत्यपि ज्ञानमर्थेः शब्दः करोति हि । ८ ६ ॥ अतोऽवबोधक(२)-त्वेन दुष्टकारणवर्जनात् । अबाधाच प्रमाणत्वं वस्तुन्यक्षादिवच्छ्रुतः ॥ ८७ ॥ प्रत्यक्षादिप्रमाणस्य व्यावहारिकमात्वतः । तात्विकं न प्रमाणत्वमतो नास्ति विरोधीः ॥ ८८ ।। अद्वैतपरवेदान्तानुमानाद्यविरोधिता । ननु प्रत्यक्षाद्यनुभूयमानं. जगत्कर्थः श्रुत्याऽपलप्यते कथं वा सर्वप्र माणाविषयमात्मानं बोधयेदित्यस्सम्भावनाँ निराकरोति-* अ चिन्त्यमिति ? । ॥ ८५ ॥ शब्दस्याच्चिन्त्यशक्तिकत्वं खण्डनका रवार्तिककारोक्तिश्यां द्रढयति * अत्यन्तास्तीति

  • याँ । वार्तिकवचने चाक्षवदिति निदर्शनै व्यावहारिकप्रामाण्यमा

क्षेणेति ॥ ८६ ॥ एवं च तात्विकप्रामाण्याभावेऽपि प्रत्यक्षादीनां व्या धहारिकप्रामाण्याऽभूयुपगमातू न खवप्रक्रियाव्याधतः न वा 'प्र(३)त्य- क्षमनुमानं च शास्र च विविधागमं । त्रयै सुविदितं कार्यं धर्मशुः द्विमभीप्सते'त्यादिस्मृतिविरोध इत्याह--*प्रत्यक्षादीति' ॥८॥ १. शब्दस्याऽचिन्त्यशक्तित्वोपपादनम् ॥ तस्मात्सिद्धं बाधनिश्चयेन तच्छङ्कया वा प्रत्यक्षादरद्वैतागमाउमाः ( १ ) खण्डने. प्र० प० शी• ११ । ( २ ) छन्दरस्य कसब्बन्धवार्तिके खो० ८८९ । २८ सध्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे प्रत्यक्षादेरतः सिद्धा भाविबाधविनिश्चयात् ॥ ८९ ।। न चानुमानबाध्य-त्वं मिथ्या-त्वानुमितेरपि । व्याप्यत्वासिद्धिदोषाचैर्तुष्टत्वात्तेऽनुमाऽप्रमा ॥ ९० ॥ नाद्यविरोधित्वमिति फलितमुपसंहरति-* अद्वैतेति ? ॥८९॥ ॥ भाविबाधोपपत्तिः ॥ स्यादेतत् अध्यक्षस्य भिन्नविषयत्वादिना बाधाक्षमत्वेप्यनुमानमेव वा धक स्यातू तथा हि ब्रह्मप्रमान्येन वेदान्ततात्पर्यप्रमितिजन्यज्ञाना न्येन वा मोक्षहेतुझानान्येन वा ऽबाध्यत्वेस्सत्यसत्वानधिकरणत्वेसति वह्मान्यतू विमतं वा सत्तू परमार्थसद्धा प्रातिभासिकसत्त्वानधिक रणत्वे सत्यस्तद्विलक्षणत्वातू ब्रह्मावत व्यतिरेके शशश्पृङ्गबद्धेत्या शङ्कय निराचष्ट –“न वेति' । त्वन्मते प्रातिभासिकस्थाप्यसत्त्वेन व्यर्थविशेषणतया व्याप्यत्वासिद्धेः अस्मन्भतमाश्रित्य हेतूकरणे च देहात्मैक्ये ब्रह्मज्ञानेतरावाध्ये व्यभिचारात न हि प्रातिभासिषकत्त्रै ब्रह्मज्ञानेतरबाध्यत्वादन्यत्तू त्वया हि प्रतिभासिकस्य शुक्तिरुप्या देरपक्षत्वाय सत्यन्तमाद्य विशेषणत्रयं विकल्पेन पक्षे प्रक्षितं, तत्र म्रह्म वृत्तिव्याप्यमिति मतेनाद्य, तदनऽभ्युपगमे तु शाब्दप्रमां प्रति तात्पर्यप्रमा हेतुरिति मतेन द्वितीयं, अन्योन्याश्रयत्वान्न सा हेतुरिति मतेन वृत्ताय, तथा च प्रातभासकस्यास्सत्त्वानाधऋकरणत्वमङ्गीकृत मेव अन्यथा तुच्छ्वारकासत्वानधिकरणत्वविशेषणेनैव तद्यावृ तावेतत्प्रयासवैयथ्यपत्तेः एवं च देहात्मैक्यस्यापि पक्षत्वे बाध एव बाधे च सति पक्षविशेषणस्य पक्षत्वस्यासिद्धयाऽऽश्रयासिाद्विरापि । अत एव स्वबाधकाभिमताबाध्यदोषजन्यज्ञानाविषयत्वे सतीति वा, स्वबाधकाभिमताबाध्यबाधाविषयत्वे सतीति बा, खसमानाधिकर णकर्मप्रागभावसमानकालीनज्ञानाबाध्यत्वे सतीति वा, विशेषणप्रक्षे पेपि न निस्तारः देहात्मैक्ये पूर्वदोषाव्यावृत्तेरेव । तेऽनुमाऽनुमानमप्रमा सर्वथा हेत्वाभासैप्रैस्तत्वादप्रमाणमेवेति तात्पर्यार्थः ॥ ९७ ॥ ॥ मिथ्यात्वानुमानस्याऽनुमानाबाध्यत्वोपपतिः ॥ जन्।न्मथ्यात्वसत्यत्वानुमानयोः सम्यत्कदुष्टत्वोपसंहारः । २९ श्रुत्यनुग्राहक-त्वाच सद्धेतोव्र्यातिदर्शनात् । न च सत्त्वानुमान स्याज्जगत्यर्थक्रियाक्षमे । स्वामे हेि कामिनीसङ्गे व्यभिचारादृथाऽनुमा ॥ ९२ ॥ भ्रान्त्याप्रतीयमानेऽर्थे न सत्वं पारमार्थिकं । न हि स्वामे प्रियाद्यर्थे पारमार्थिकता भवेत् ॥ ९३ ॥ चिद्ध्यस्तत्वमिथ्यात्वे तुल्ये स्वाशेऽथ जागरे । अर्थक्रियासमर्थत्वमपि तुल्यं तयोर्डयोः ॥ ९४ ॥ असद्विलक्षणं विश्वमपरोक्षप्रतीतिः । सद्विलक्षणमप्येतद्वाध्यत्वात्स्वामवस्तुवत् ॥ ९५ ॥ सदसत्वे विरुद्धत्वान्नास्मिन्सम्भवतो यतः । अतोऽनिर्वाच्यता िसद्धयेन्मिथ्यात्वं तत एव हि ॥९६॥ ऐन्द्रजालिकवन्नेशे भ्रान्तत्वापतिरण्व्यपि । जगन्मिथ्यात्वानुमानं सर्वथाऽनवद्यमित्याह -* श्रुतीति' ॥९१॥ जगत्सत्यत्वानुमानं व्यभिचारदुष्टमित्याह-“न चेति त्रिभि ॥ ९२ ॥ ९३ ॥ ९४ ॥ अतोमिथ्यात्वं सिद्धमित्याह-* सद्विलक्ष एामिति ? द्वाभ्यां ॥ ९५ ॥ ९६ ॥ ॥ मिथ्यात्वसत्वानुमानयोः सम्यत्कदुष्टत्वोपसंहार: ॥ नन्वीऽवरज्ञानविषयस्य प्रपञ्चस्य मिथ्यात्वे तस्य भ्रान्त त्वप्रसङ्ग इत्यत आह-*. ऐन्द्रजालिकवदिति ? । अय ३० सव्याख्याद्वैतसिद्धिसिद्धान्तस्सारे । [ १ परिच्छेदे तन्मायाकल्पितत्वेऽपि नापारोक्ष्याद्यसम्भवः ॥ ९७ ॥ देहात्मैक्यभ्रमे यद्दजीवाविद्याप्रकल्पिते । जीवापरोक्ष्यमस्त्येव नाविद्यामाययोर्भिदा ॥ ९८ ॥ स्वप्प्रपञ्चवन्मायामात्रमित्यादिसन्नयात् । मर्थः मिथ्याभूतस्य मिथ्यात्वेनैव ग्रहणादैन्द्रजालिकवद्भान्त स्वायोगादन्यथा सविषयकभ्रमझातृत्वेन भ्रान्तत्वस्य दुवरता पत्तेः । अथनिषेध्यत्वेन ज्ञाने तत्पालनार्थमीश्वरस्य. प्रवृत्तिर्न स्यादिति चेन्न । ऐन्द्रजालिकप्रवृत्तिवदीश्वरप्रवृत्तेरपि तथाविधत्व मिति । ननु विमतं नेश्वरमायाकल्पितं तं प्रत्यपरोक्षत्वातू यदेव त देवं यथा चैत्रं प्रत्यपरोक्षो घटो न चैत्रमायाकल्पितः विमतं न जीव कल्पितं तस्मिन्सुषुझेऽपि अवस्थितत्वात् आत्मवत्तू, नचासिद्धिः प्र त्यभिज्ञानातू अदृष्टाभावे पुनरुत्थानायोगाधेत्याशङ्का समाधत्ते । नाद्यमनुमानं साधु–“ तन्मायेति ?’ । ऐन्द्रजालिकं प्रत्यप रोक्षे तन्मायाकल्पिते व्यभिचारादित्यर्थः ॥ ९७ ॥ मायाऽऽविद्ययो रभेदेन देहात्मैषयभ्रमे व्यभिचारादपि नापरोक्ष्यासिद्धिरित्याह--

  • देहात्मैक्येति ” । द्वितीयेऽनुमानेत्वसिद्धिरित्यर्थः । न च

प्रत्यभिज्ञया प्रपञ्चस्य स्थायित्वसिद्धेनौसिद्धिः सुषुप्तिकालस्थायि त्वासाधकत्वस्थ प्रत्यभिज्ञाया दृष्टिसृष्टिसमर्थने वक्ष्यमाणत्वात् अ ऋष्टादेः कारणात्मनाऽवस्थितत्वेन पुनरुत्थानसम्भवाञ्धेति तात्प

  • अ(१)थ न तत्र रथा न रथयोगा ? इत्यादि श्रुत्या

“मा(२)यामात्रं तुकात्स्रर्षेनानभिव्यक्तस्वरूपत्वादिति ?’ ( २ ) ब्रह्मसूचे च• ३ । पा• २ जू० १ । असत्यस्याऽथैक्रियाकारित्वोपपतिः । ब्रह्मज्ञानैकवाध्यत्वात् तदज्ञानप्रकल्पितं ॥ ९९ ॥ नार्थातिरिक्तोज्ञानेऽस्ति विशेषस्तत्वविन्मतः । अ(१)र्थेनैव विशेषो हि निराकारतया धियां ॥१०॥ ब्रह्मज्ञानेतराबाध्यब्रह्मान्यासत्व(२)नाश्रयं । दूदृष्टान्तेन मिथ्यात्वं साधितै तथा ब्रह्मज्ञानैकनिवत्र्यत्वान्यथानुपप त्याऽपि तस्याशानकार्यत्वेन मिथ्यात्वं सिद्धमित्याह-“स्वप्रेति ? ॥ ९ ॥ ननु खप्तादिज्ञानमेवार्थक्रियाकारि नार्थ स्तञ्च ज्ञानमबाध्यं तथा च कथं तद्दृष्टान्तेन प्रपञ्चमिथ्यात्वसिद्धिरित्याशङ्कयाह नार्थेति । न हि ज्ञानमात्रस्य सुखादिजनकत्वं तथा च कि ?' श्चिद्विशेषितस्यैव तथात्वं वाच्यं ज्ञाने च विशेषो नाथौतिरिक्त इत्यत्र अर्थेनेति ? । अर्थएवेत्यर्थः तथा वृद्धसंमतिमाहार्थेनेत्यर्द्धन–“ ज च मिथ्याभूतविशेषितस्य जनकत्वाभ्युपगमे मिथ्याभूतस्यापि नकत्वमस्तीत्यर्थः । ननु विषयोपलक्षितस्यैव शानस्य सुखजनक त्वमस्तु तत्कुतोविषयस्य जनकत्वमिति चेन्न । स्वरूपाणामननु गततया झानत्वादेश्चातिप्रसक्ततयाऽनुगतानतिप्रसक्तोपलक्ष्यताव तथात्वमस्तीति च्छेकाभावादुपलक्षणत्वासम्भवात्तद्विशेषितस्यैव भावः ॥ १०० ॥ ॥ असत्यस्यार्थक्रियाकारित्वोपपत्तिः ॥ मिथ्यात्वे च विशेषतोऽनुमानानि, ब्रह्मझानेतराबाध्यम्र ह्मान्यासत्वानधिकरणत्वं पारमार्थिकसत्वाधिकरणावृत्ति ब्रह्मावू त्तित्वात शुक्तिरूप्यत्ववतू परमार्थसङ्गेददवश्च, विमतै मिथ्या ब्रह्मान्यत्वातू शुक्तिरूप्यवत्, परमार्थसत्वं स्वसमानाधिकरणान्यो न्याभावप्रतियोग्यवृत्ति सदितररावृत्तित्वातू ब्रह्मत्ववतू, ब्रह्मत्वं ए कत्वं वा सत्वव्यापक सत्त्वसमानाधिकरणत्वातू असद्वैलक्षण्यबत्तू , व्याप्यवृत्तिघटादिः जन्याभावातिरिक्तसमानाधिकरणाभावमात्रप्र तियोगी अभावप्रतियोगित्वात् अभिधेयत्ववत्, अभिधेयत्वं हि प ( १ ) उदयनकृतकुसुमाञ्जलौ स्तवके ४ ली० ४ ( २ ) पसम्बड़ीऽप्ययं पाठीऽन्यादर्श प्रखत काजुरीधात् तथैव. स्थापित इति ीयम् । (८ ३२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [ १ परिच्छेदे पारमार्थिकसत्वाधिकरणावृत्तिमद्भवेत् ॥ १ ॥ शक्तिरूप्यत्ववद्रह्मावृत्तित्वात्सत्यभेदवत ब्रह्मान्यत्वाज्जगत्सर्वे मिथ्या स्याच्छुक्तिरूप्यवत् ॥२॥ ब्रह्मत्वं ब्रह्मवृत्तित्वान्न भेदप्रतियोगि तत् । न सन्निष्ठोभवेज्जातु भेदः सत्प्रतियोगिकः ॥ ३ ॥ मिथ्यात्वं ब्रह्मतुच्छातिरिक्तत्वव्यापकं भवेत् । समस्तमिथ्यावृत्तित्वाद्यथा दृश्यत्वमिष्यते ॥ ४ ॥ दृश्यत्वं सद्वृत्ति स्यादभिधेयैकवृत्ति यत् । शुक्तिरूप्यत्ववद्भ्रान्तिसिद्धवस्तुगतं यतः ॥ ५ ॥ परमार्थसद्भिन्नत्वव्याप्यं दृश्यत्वमस्तु वा । दृश्यान्यावृत्तिधर्म-लवात्प्रातिभासिकता समं ॥ ६ ॥ रमते केवलान्वयित्वादन्योन्याभावमात्रप्रतियोगि स च समाना धिकरणएव अस्मन्मते तु मिथ्यैवेति नोभयथाऽपि साध्यवैकल्यं अत्यन्ताभाव: प्रतियोग्यवच्छिन्नवृत्तिः निस्याभावत्वात् अन्यान्या भावचतू, ब्रह्मत्वं न परभार्थसन्निष्ठान्योन्याभावप्रतियोगितावच्छे दकं ध्रह्मवृतित्वात् असद्वैलक्षण्यवत, परमार्थसत्प्रतियोगिको भदो न परमार्थसन्निष्टः परमार्थसत्प्रतियोगिकत्वात् परमार्थसत्वाव छिन्नप्रतियोगिकाभाववत्, मिथ्यात्वं व्रह्मतुच्छोभयातिरिक्तत्व व्यापक , सकलमिथ्यावृत्तित्वात मिथ्यात्वसमानाधिकरणात्यन्ता भावाप्रतियोगित्वाद्वा हृश्यत्ववत्, दृश्यत्वं परमार्थसदवृत्ति अभि धेयमात्रवृत्तित्वातू शुक्तिरूप्यत्ववत्, दृश्यत्वं परमार्थसद्भिन्नत्व नीत्याह“ ब्रह्मत्यादिप्रातिभासिकतासममित्यन्तै षड्भिः ॥ १ ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥ ६ ॥ ॥ मिथ्यात्वविशेषानुमाननिरूपणम् ।

        • मिथ्यात्वे विशेषानुमानोपसंहारः ।

एवमन्येऽपि मिथ्यात्वे विपश्चिद्भिर्यथोचितं । प्रयोगा ऊहनीयाः स्युर्वादध्वान्तप्रहाणये ॥ ७ ॥ हेतवोभीष्टसिद्धयर्थ सम्यञ्चो बहवश्च नः । अल्पाः परस्य दुष्टाश्च ज्ञातव्या युक्तिभिर्बुधैः ॥ ८ ॥ एवमन्येऽपि प्रयोगा ऊहनीयाइत्याह -- “ एवामात ' ३३ ( १ ) ऋक्संहितायां छितौयाऽकेि ७ अध्याये ३ वर्गे ऋक् ३ । ( २ ) ऋकसंहितायामष्टमाटके १ अध्यथे १७ वर्गे ऋक् १ . । एतत्पटात्यन्ताभावः एतत्तन्तुनिष्ठः एतत्पटानाद्यभावत्वात् एत त्पटान्योन्याभाववत्तू, तन्तुनाशाजन्यपटनाशास्य कदापि तन्तुवृत्तिता नास्तीति तत्र व्यभिचारवारणायानादिपदं, यस्य पटस्याश्रयधि भागेन नाशास्तदत्यन्ताभावस्य पश्क्षत्वे त्वनादिपदमनादेयमेव, अत्र चैतत्पटप्रतियोगिकात्यन्ताभावत्वावच्छिन्नस्थ पक्षीकरणाञ्च सम्ब न्धान्तरेणात्यन्ताभाधमादायांशत: सिद्धसाधनै पक्षतावन्छेदका न्तुशाब्देन च पटोपादानकारणमुक्त तत्र च प्राग्भावस्य सत्वांतू न तेन व्यभिचारः । यद्धा समवायसम्बन्धावच्छिन्नोऽयमेतत्पटात्य न्ताभावः एतत्तन्तुनिष्ठ: एतत्पटप्रतियोगिकात्यन्ताभावत्वातू स म्बन्धान्तरावच्छिन्नैतत्पटात्यन्ताभाववदिति विशिष्यानुमानं ऊ हनीयमिति भावः ॥ ७ ॥ पराभिमतानुमानगतहेतुभ्यो दुष्टभ्योऽल्पे भ्यश्च स्वमताभिमतानुमानगतहेतूनां बाहुल्यं समीचीनत्वं स्पष्ट मेचेतेि, युक्तिभिरेव ज्ञातव्य मित्याह-* हेतवइति ' ॥ ८ ॥ ॥ मिथ्यात्वे विशेषानुमालोपसंहार: ॥ नन्वस्तु शाब्दबाधः तथा हेि । “ विश्वं(१)सत्यं'यश्चि(२) केतस त्यमित्तन्न मोघं’ ‘या(३)थातथ्यतोऽथनू व्यदधाच्छाश्वती य: समा ३४ सव्याख्याद्वैतसिद्धिसिंडद्धान्तसारे । [ १परिच्छेदे शब्दबाध्यं न मिथ्या-त्वं शब्दंतात्पर्यमद्वये । तन्न सिद्धेचेद्यत: सर्वविश्धमिर्थयात्वमन्तरा ॥ ९ ॥ विश्धं सत्यमिति श्रौतं वाक्यं स्तुति परं मतं । लैकालिकनिषेधोऽस्याभिमतोऽस्त्यडयश्रुतेः ॥ १० ॥ तात्पर्यलिङ्गसंयुक्ता श्रुतिरद्वैतत्परा । भूय' इत्यादिश्रुतिभिर्विश्वसत्यत्वप्रतिपादनादित्याशङ्का श्रुतेस्तत्र ता त्पर्याभावान्मैवमित्याह-“शब्दबाध्यमांते' । एतदुक्तं भवति

  • विश्वं सत्यं मधचानायुवो' रित्यादिश्रुतिवाक्यस्य स्तुतिपरतया

नास्य विश्वस्य सत्यत्वे तात्पर्यम् । * यचिकेतसत्यमित मोध " मित्यादिश्रुतेरिन्द्रस्तुतिपरतया न विश्वसत्यत्वे तात्पर्यम् । “या- याथातथ्यतोऽर्थानिति ' श्रुतिर्न तत्सत्यत्वे प्रमाणं प्रत्यक्षसि। द्धानुवादकत्वातू त्रैकालिकसत्वनिषेधश्रुतिविरोधेन विश्वंस त्यत्वश्रुतेस्रकालिकसस्वपरत्वाभावो निश्चीयते । नच वैप रीत्यमेव । किन्न स्याद्विनिगमकाभावादितिवाच्यं तात्पर्यन्यथा सुपपत्तिगतिसामान्यानामेव विनिगमकत्वादिति ॥ ९ ॥ ॥ १० ॥ अद्वैतश्रुतिर्हि षड्विधलिङ्गतात्पर्योपेता, तत्र त्रिविधं तात्प यैलिङ्गं प्रामाण्यशरीरघटकमर्थनिष्टं अज्ञातत्वमबाधितत्वं प्रयोज नवत्वं च, त्रिविधं तु शब्दनिष्ठमतिप्रसङ्गवारक उपक्रमोपसंहार योरैक्यरूप्यं अभ्यासोऽर्थवादश्रेति, तत्र शब्दनिष्ठलिङ्गत्रये तावन्न विवादः सर्वासामेवोपनिषदामेवं वृत्तत्वातू मानान्तरासिद्धतया मोक्षहतुज्ञानविषयतया चाज्ञातत्वं सप्रयोजनत्वं च निर्विवादमेव अबाधितत्वमात्रं सन्दिग्धं तञ्चान्यथानुपपत्तिगतिसामान्याभ्थां नि अद्वैतश्रुतस्तात्पर्यलिङ्गोपेतत्वोपपत्तिः । तत्रापि त्रिविधं लिङ्गमर्थनिष्ठं प्रमावहं ॥ ११ ॥ अज्ञातत्वादिभेदेन निर्विवादं सतां मतं । शब्दनिष्ठं तु त्रिविधं प्रसक्त्यन्तरवारकं ।। १२ ।। उपक्रमोपसंहृत्योरैक्यरूप्यमिहादिमं । अभ्यासश्चार्थवादश्च निर्विवादमिति त्रयं ॥ १३ ॥ अज्ञात-त्वं मतं मानान्तरासिद्धे चिद्दद्वये । सप्रयोजनता मोक्षहेतुधीविषयत्वतः ॥ १४ ।। अबाधित-त्वं सन्दिग्धं तच्च निर्णीयते स्फुटम् । अन्यथाऽनुपप-त्या चव गतिसामान्यतस्तथा ॥ १५ ॥ न हि विश्वनिषेधात्मा द्वैतं स्याव्द्यावहारिकं । येन तत्र श्रुतेः सिद्येत्प्रामाण्यं व्यावहारिकं ॥ १६ ॥ अतस्तत्र श्रुतेरस्ति प्रामाण्यं तात्विके परं । व्यावहारिकसत्य-त्वं द्वैते तत्र श्रुतेरपि ॥ १७ ॥ गीयते एतत्सर्वमनसिनिधायाह-“ तात्पर्य त्यादिपञ्चभिः ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ ॥ अद्वैतश्रुतेस्तात्पर्यलिङ्गोपेतत्वोपपत्तिः । अद्वैतश्रुनेस्तात्विकं प्रामाण्यं तात्विकवस्तुविषयत्वातू । द्वैतश्रुनेस्तु व्यावहारिकं व्यावहारिकवस्तुविषयत्वादिति व्यवस्थां विषयभेदेन दर्शयति-“ नहीति सार्द्धद्वयन ॥ १६ ॥ १७ ॥ परस्पर विरुद्धयोर्द्धयोस्तात्विकत्वं न सम्भवतीत्याह-* मिथ ?’ इत्य ३६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे व्यावहारिकमेवास्ति प्रामाण्यं न तु तात्विकं । मिथो विरुद्धयोर्नास्ति तात्विकत्वप्रयोगतः ॥ १८ ॥ विश्वसत्यत्ववाक्यस्य गतिरस्त्यन्यथैव हि । सामानाधिकरण्यं हेि यतः सिद्धं चतुर्विधं ॥ १९ ॥ अध्यासे स्यादिदंरूप्यमभेदे तत्वमस्यपि । स्थाणुः पुमांस्तु बाधायां वैशिष्टये नीलमुत्पलं ॥ २० ॥ अध्यासे वाथ बाधायां विश्वं सत्यमितीष्यते । न तन्नाश्ततात्यवतावाक्यस्य बाधन ॥ २१ ॥ य-त्वेकाकी न रमत इति गीः सप्रपञ्चतां । द्धेन । वस्तुनि विकल्पासम्भवात्तात्चिकव्यावहारिकप्रामाण्य भेदेन च व्यवस्थोपपत्तेरित्यनचद्यमिति भावः ॥ १८ ॥ स्तुतिपरत्बे नावधारितस्य विश्वसत्यत्ववाक्यस्यवान्यथा व्याख्यातुमुचितत्व

  • विश्वसत्यत्वात ' ॥ १९ । उक्त सामा

नाधिकरण्यचातुर्विध्यं विभजते–“ अध्यासे ?' इति ॥ २० ॥ विश्वं सत्यमित्यत्र बाधायामध्यासे वा सामानाधिकरण्योपपत्तेर्न तस्य षड्विधतात्पर्यलिङ्गोपेताद्वैतश्रुतिबाधकत्वमित्याह-“ अध्या सेइतेि ' । ॥ २१ ॥ ॥ विश्वसत्यत्वप्रतिपादिनीनां श्रुतीनामथन्तरपरत्वोपवर्णनम् ॥ अथ * (१)तस्मादेचकाकी न रमत ' इति श्रुतेः सप्रपञ्च तापि पुरुषार्थः स्यादिति नेत्याह-* यत्विति ? । “(२)द्विती (२) द्वङ्गदारैरण्झके ५ । ४ । २ । सप्रपञ्धतायाः पुरुषार्थत्वनिरास आगमबाधोद्धारश्ध । पुमर्थमाह तत्रैवं सा ऽविवेकिपरा श्रुतिः ॥ २२ ॥ एकधैवेति वेदान्तः साक्षान्मोक्षेकहेतुतां । प्राहाद्वैतात्मबोधस्य निष्प्रपञ्चैकतत्परः ॥ २३ ॥ विश्वसत्यत्वगस्तिस्माद्यावहारिकसत्वगा ब्रह्मज्ञानेतराबाध्यं व्यावहारिकमिष्यते ॥ २४ ॥ ३७) याद्वैभयभवतीति * श्रुतेः सप्रपञ्चताया दुःखसाधन तस्या त्वेन पुरुषार्थत्वायोगात्कर्मकाण्डवद्स्या: श्रुतेरविवेकिपुरुषपर त्वाञ्च न तथात्वमित्यर्थः ॥ २२ ॥ ननु–“ (१)पृथग्गात्मानं प्रेरि तारं च मत्वा जुष्टस्तेनामृतत्वमेतोति ' भेदज्ञानस्य मोक्षहे. तुत्वश्रवणात्कथं न सप्रपञ्चता पुरुषार्थइत्याशङ्कयाह-“एकधे ति|एक(२)त्रैवानुद्रष्टव्यमित्यादिवाक्यखारस्याद्भेदज्ञानस्यैव सा क्षान्मुक्तिहेतुत्वं प्रेरकपृथत्कदृष्टः सगुणब्रह्मज्ञानस्यापि परम्पर योपकारकत्वान्मतेः पूर्वे न तु तदुत्तरमिति तात्पर्याथैः ॥ २३ ॥ ॥ सप्रपञ्चतायाः पुरुषार्थत्वनिरासः । अतएव सत्यत्वश्रुतिविरोधेन मिथ्यात्वश्रुतिरेवान्यपरेत्यपि न, ष ड्रविधलिङ्गतात्पर्योपेतत्वेन मिथ्यात्वश्रुनेरनन्यपरतया प्रबलत्वा द्वैदिकतात्पर्यविषयस्य च तात्विकत्वनियमेन तात्पर्यज्ञापकानामापि लिङ्गानामर्थतथात्वएव पर्यवसानात्सत्वश्रुतिवाक्यस्थपदानां चा न्यपरत्वान्न सत्वे तात्पर्यलिङ्गशाङ्केत्यभिप्रेत्याह-- * विश्वसत्य त्वांते ? । व्यावहारिकत्वं च ब्रह्मज्ञानेतराबाध्यत्वं न त्वबाध्यत्वं मिथ्यात्वबोधकश्रुतिविरोधादिति भावः ॥ २४ ॥ ( १ ) तिाश्वतरीीप्रनिषदि अ० ऋ० मन्त्रः । ( २ ) छङ्कदारण्यके ४ । ४ | ९० । ३८ सव्याख्याद्वैतसिद्धिसिद्धान्तस्सारेः । [१ परिच्छेदे अप्रामाण्यप्रसङ्गोऽपि नसत्यत्वश्रुतेर्मम । अतप्त्वावेदकत्वेन स्यादनिष्टकरो मनाक् ॥ २५ ॥ तात्पर्येण तु सर्वासां श्रुतीनां सम्मतं समं । अस्मत्सिद्धान्तगं तत्त्वावेदकत्वं समन्वयात् ।। २६ ।। अनन्यशेषमिथ्यात्वश्रुतेः स्वार्थपरत्वतः । अन्यशेषतया विश्वसल्यत्वश्रुतिरन्यगा ॥ २७ ॥ । तत्परत्वेन चाद्वैतश्रुतेः प्राबल्यमिष्यते । ततो न तद्विरोधेन सत्यं विश्वं वदेछ्रुतिः ॥ २८ ॥ ननु प्रपञ्चसत्यत्वश्रुतरप्रामाण्यप्रसङ्ग इत्याशङ्का निराचष्ट

  • अप्रामाण्यांते द्वाऽभ्यां । अतत्वावेदकत्वरूपाप्रामाण्य

स्यावान्तरतात्पर्यमादायेष्टत्वात, परमतात्पर्येण तु सर्वश्रुतीनामपि तत्वावधदकत्वं समं, प्रातिभासिकव्यावृत्तस्य व्यावहारिकस्य तद्व तिनत्प्रकारकत्वादिरूपस्य निराकर्तुमशक्यत्वात् स्लांव्यवहारिकं प्रामाण्यमव्याहृतमेवेति तात्पर्यार्थः ॥ २५ ॥ २६ ॥ ननु. यदि सत्व श्रुतिः प्रत्यक्षप्राप्त्यर्थत्वान्न स्वार्थपरा तर्हि मिथ्यात्वश्रुतिरपि त द्विरुद्धार्थत्वात्स्वार्थपरा न स्यातू तत्प्राप्तितद्विरोधियोस्तात्पर्याभा वहेत्वोरुभयत्रापि समत्वादित्याशाङ्काह-* अनन्येत ' । प्रत्यक्षापेक्षया चन्द्राधिकपरिमाणबोधकागमस्येव मिथ्यात्व बोधकागमस्य बलचत्वेन प्रत्यक्षप्राप्तानुवादिसत्वश्रुत्यपेक्षयाऽपि ब लवत्वात्तू प्राप्तार्थाप्राप्तार्थयाविरोध प्राप्तार्थस्याऽप्राप्तविध्यर्थत्वेना यशेषत्वनियमादप्राप्तार्थस्यैवानन्यशेषत्वेन च बलवत्वात् अन न्यशेषमिथ्यात्वश्रुतिविरोधान्न प्रत्यक्षागृहीतत्रिकालाबाध्यत्वरूप - सयत्वपरा विश्वसत्यत्वश्रुतिरिति । अद्वैतश्रुतेश्च प्राबल्ये निरव काशत्वतात्पर्यवत्वादिकमेव प्रयोजकं नान्यदिति द्वयोस्तात्प ॥ विश्वमिथ्यात्वानुमानस्याऽऽगमादिबाधेोद्धारः । असतौ हेतुसाध्यपक्षादीनां साधकत्वोपपत्ति: ।. ३९ पक्षादीनां हेि मिथ्यात्वबोधुनेऽपि न नः क्षतिः । साधकस्य च मिथ्यात्वे न क्षतिः सत्वसाधने ॥ २९ ॥ प्रतिबिम्बस्य बिम्बैकसाधनत्वमिहेक्ष्यते । तस्य बिम्बात्मना सत्वे मिथ्यात्वं तु स्वरूपतः ॥३०॥ शुभादिसूचकत्वं हि स्वाश्मार्थस्यासतोऽपि च । ननु सत्वस्साधकानां मिथ्यात्वसाधकानुमानेऽभ्य: प्राबल्यं, मि थ्यात्वसाधकप्रतिज्ञाद्युपनीतपक्षादीनां मिथ्यात्वाबोधने सर्वमि थ्यात्वासिद्धि: तद्धोधने परस्परव्याहृतिराश्रयासिद्धयादिकं चेत्या शाङ्क मिथ्यात्वसाधकप्रतिशा द्युपनीतपक्षादीनां मिथ्यात्वबोधनेपि व्याहत्यभावातू प्रतिज्ञादिभिस्तेषां त्रिकालाबाध्यत्वरूपसत्त्वाप्रतिपा दनान्मैवमित्यभिप्रेत्याह-* पक्षादीनामिति ?' । मिथ्यात्वस्य मिथ्यात्वेपि तत्वावेदकश्रुतिवेद्यत्वोपपत्ति: सत्त्वेन सत्त इव मिथ्या त्वेन मिथ्याभूतस्यापि प्रमाणगम्यत्वाविरोधातू एकांशे तत्त्वाचेद् कत्वाभावे प्यैशान्तरे तत्वावेदकत्वोपपत्तेरिति पुरोरितमित्यर्थः । ननु साधकत्वान्यथानुपपत्या परमार्थसत्वमायाति परमार्थसतएव साधकत्वादित्यत आहः -- * साधकस्येति । परमार्थसत्वस्य

ज्ञाताज्ञातस्साधारण व्यावहारिकस्त्वमेव तन्त्रं तश्च ब्रह्मझानेतरराबा ध्यत्वमेवेति न काविद्धानिः साधकत्वस्यति शेषः ॥ २९ ॥ नेदम दृष्टचरं लोकं प्रतिबिम्बस्य मिथ्यात्वेऽपिबिम्बसाधकत्वं दृष्टमित्याह--

  • प्रतिबिम्बस्येति ? । प्रतिबिम्बे बिम्बसाधकत्वं तावदस्ति

तस्य बिम्बात्मना सत्त्वेपि प्रतिबिम्बाकारेणासत्वातू परमार्थसत्वं न साधकत्वे प्रयोजकमित्यर्थः ॥ ३० ॥ एवं खाझार्थस्याऽसतोऽपि शुभा

  1. शुभसूचकत्वमित्याह-* शभादीति ' ' । वणरोपितङ्कस्खत्व ४०

सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [ १ परिच्छेदे वर्णरोपितदीर्घत्वाद्यपि स-त्यार्थबोधकं ॥ ३१ ॥ मायाकल्पितहस्त्यादिर्भयकम्पादिकारणं । अतो न तात्विकं सत्वं साधक-त्वे प्रयोजकं ॥ ३२ ॥ अर्थावच्छिन्नमेवास्ति ज्ञानं सर्वत्र कारणं । दीर्घत्वादीनां च नगो नागइत्यादावर्थविशेषप्रत्यायकत्वं दृष्ट मित्यर्थः ॥ ३१ ॥ मायाकल्पितहस्त्यादे रज्जुसपदिश्च भयादिहेतुत्वं सवितृसुषि रस्य च मरणस्सूचकत्वं शङ्काविषस्य च मरणहेतुत्वं दृष्टं तथाऽत्रापि स्यादेवेत्याह-* मायांत | ॥ ३२ ॥ ननु तत्र शाङ्केव भयमु त्पाद्य धातुव्याकुलतामुत्पादयतीति सैव मरणहेतुर्नतु शङ्कितं विषम पि, एवं ‘पु(१)रुषं कृष्णं कृष्णदन्तं पश्यती'त्यादिश्रुतबलात्खाप्तदर्श नस्यैव शुभादिसूचकत्वं, एवं सवितृसुषिरमायागज़ादीनामपि ज्ञा नमेव तत्तदर्थक्रियाकारि न तु तदर्थोऽपि तथा च सर्वत्रोदाहृतस्थलेषु ज्ञानमेव हेतुः तञ्च खरूपतः सत्यमेव अन्वयव्यतिरेकावपि.शात स्यैव कारणतां ग्राहयत: न हि सन्निहितमपि सर्पमजानानोबिभे तीत्याशङ्काह–“अर्थवच्छिन्नमितिः' । एतदुक्तं भवति स्व झे जागरे वोत्कृष्टकलधौतदर्शनादुत्कृष्टं सुखं उत्कृष्टसपदिदर्शना वोत्कृष्टभयादि दृश्यते विषयस्याकारणत्वे तदुत्कर्षानुविधानं कार्ये न स्यातू, न च ज्ञानप्रकर्षादेव तत्प्रकर्ष: ज्ञानेपि विषयगतप्रकर्ष वि हायान्यस्य प्रकर्षस्याभावातू । अथ ज्ञानगता जातिरेव प्रकर्ष: न, चा क्षुषत्वादिना सङ्करप्रसङ्गातू विषयप्रकर्षेणैवोपपत्तौ चाक्षुषत्वादि व्याप्यजायड्रकारे गौरवान्मानाभावाच, किं च झानस्य भयाः नकत्वे सर्पद्यवच्छिन्नत्वमेव कारणतावच्छेदकमास्थयं ज्ञानत्वेन ( १ ) ऐतरेथा रथधके ३ । १ । ४ । ७ । १५ । असत: साधकत्वं मिथ्यात्वहेतोरप्रयोजकत्वनिरासश्च । ४१ न केवलमतोप्यर्थो हेतुरस्ति मृषात्मकः ॥ ३३ ॥ नह्यर्थगतमौत्कृष्ट्यं विना ज्ञानं सुखादिके । शक्रेो-त्यौत्कृष्ट्यमाधातुमितोऽर्थस्तत्र कारणं ॥ ३४ ॥ न चाप्रयोजकं मिथ्यात्वानुमानं यतोऽन्यथा । दृग्दृश्ययोर्हि सम्बन्धो दृश्यस-त्वे न सम्भवेत् ॥३५॥ जनकत्वेऽतिप्रसङ्गातू तथा च मिथ्यार्थावच्छिन्नत्वाकारेण ज्ञानस्य भिपथ्यात्वात जनकतावच्छेदकरूपेण च मिथ्यात्वे रूपान्तरेण स त्वमप्यसत्त्वान्नातिरिच्यते ऽनुपयोगादिति तस्मात्सद्धिवित्तं साध कमिति सिद्धमिति ॥ ३३ ॥ ३४ ॥ ॥ असतामपि साधकत्वे युक्तिप्रदर्शनम् ॥ ननु मिथ्यात्वानुमानमप्रयोजक सत्यत्वेऽपि दृश्यत्वोपपत्तेरेि स्याशङ्का दृग्दृश्यसम्बन्धानुपपतेर्न हि ज्ञानं ज्ञेयासम्बद्धमेव प्रकाश कमतिप्रसङ्गातू नापि संबद्ध आत्मखरूपस्य तद्गुणस्य वा ज्ञा नस्य ज्ञेयेन संयोग(१)समवाययोरभावादन्यस्य चानाध्यासिकस्य सम्बन्धस्याभावान्मैवामित्यभिप्रेत्याह-' नचेति ? सान । आध्यासिक एव सम्बन्धो दृग्दृश्ययोरतो मिथ्यात्वानुमानं नाप्रयो जकमित्यर्थः ॥ ३५ ॥ स्यादेतत्सर्वस्यापि दृश्यस्य ब्रह्मात्मकदृग ( १ ) गुणांदी नात्मनः संयोगः द्रव्येऽपि स्यातौतत्वादिकाल उत्पत्ति काले वा न स: न चीत्पति काले संयोगी मास्तु अतैौतादौ तदीयभूचमऽवस्थासंयोगाद्दारकः सम्बन्ध एव गुणादावपि द्रव्यद्दारीति वाच्यम् चुटादैर्निरवयवत्वेन तच तद्वगुणादौ च तदसम्भवात् सा . बयव एव संयोर्गस्य खीकारान्निरवयवैऽवच्छेदकत्वा सन्भवात् दिकालविशेषणां तु वटा दौ सम्बन्ध य दैशिकव्याप्य तितया दैशिकाव्याप्यक्तिखभावसंयीगादावबच्दकत्वाऽस भवात् आत्मगुणत्वन्तु न ज्ञानस्य सम्भवति तत्र मनस एवोपादानत्वादन्यथाऽऽत्मनस्तची पादानवं मनसी नि नित्तत्वमित्थव ग रत्रात् आत्मरूपज्ञानस्य जगदुपादानस्यं समवायी नातीतादौ सम्भवति न वाऽनादौ इति ध्येयम् । ४२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १परिच्छेदेः साक्षाविद्दृक्श्वकाशः स्यात्स्वसंसृष्टप्रकाशकः ॥३६॥ दृश्याधिष्ठानरूपेण न पंरम्परया भवेत । वृत्याऽऽवरणभङ्गे चित्प्रकाशोऽनावृतः स्वतः ॥३७॥ अंतो वृत्तेः पुरा दृश्याप्रतीति रुपपद्यते । ध्यस्तत्वेपि कस्य वित्कदाचित्कं चित्प्रतेि प्रकाशाय त्वयापि तक्त त्सन्निकृष्ठन्द्रियजन्यतत्तदाकारवृत्तिद्धारक एवामावृतहक्स्लम्बन्धः स्वीकृतः तथा च सत्यत्वेपि तद्वारक एव सम्बन्धोऽस्तु किमाध्या सिकसम्बन्धदुव्र्यसनेन न हि भवतां विशानवादिनामिव तत्तज्शाने तत्तदर्थाध्यासस्वीकारः शुद्धदृशः स्वतो भेदाभावातू उपाधिविशि ष्टाया भेदेपि घटादिवत्तस्या अपि मिथ्यात्वेनाधिष्ठानत्वायोगादितिचे ोत्याह--“ साक्षादिति ?” । प्रकाशस्य साक्षात्स्वसंवष्टप्रका शक्त्वनियमेन चैतन्यस्य परम्परासम्बन्धेन विषयप्रकाशकत्वायोगातू न हिं प्रदीपः परम्परासम्बद्ध प्रकाशयति अतो विषयाधिष्ठानचैत न्यमेनावृतमेव प्रकाशक आवरणभङ्गश्च वृत्था, अतो घृत्तेः पूर्वमा ध्यासिकसम्बम्धे विद्यमानेपि दृश्याप्रतीतिरुपपन्ना अत एव वृत्तिप्र तिबिम्बितचैतन्यस्य घटप्रकाशकत्वे आध्यासिकसम्बन्धस्या तन्त्रतापात: घटाभिव्यक्तचैतन्यस्य घटप्रकाशाकत्वे आवश्यकेन सृ त्तिप्रतिबिम्बितचैतन्येनैव घटप्रकाशोपपत्तौ तदधिष्ठानचिदभिव्य क्तिकल्पनायोग इति निरस्तं, परोक्षविलक्षणस्फुटतरव्यवहारार्थ वि षयाधिष्ठानचैतन्याभिव्यक्तिकल्पनाया युक्तत्वादिति सार्द्धद्धयता ॥ दृश्यत्वादिहेतोरप्रयोजधकत्वनिरासः ॥ ननु घटादेः खसन्निकृष्टन्द्रियजन्यस्त्रज्ञानात्पूर्व सत्वेन तश्राध्या सो न'र्युक्तः न च या धटेन्द्रियसन्निकर्षवृत्तिस्तया घटस्य न प्रकाशो येनचप्रकाशो घटाधिष्ठानचैतन्येन न तत्सन्निकर्षजमिति याच्यं, वृश्य विश्वसल्यत्वे दृग्द्दश्यसम्बन्धानुपप्रतिः । धीवृत्तेरुदयात्पूर्वमज्ञातार्थप्रसिद्धयै ॥ ३८ ।। धीवृत्तिव्यतिरिक्तस्य ज्ञानस्यावश्यकत्वतः । अन्यथा साधकाभावे स्यादर्थो नरशृङ्गवत् ॥ ३९ ॥ वृत्तिरूपं न तज्ञानं किं तु साक्षि चिदद्वयं । वृत्तिगेोत्पतिनाशाद्यसंस्पृष्टं विविधं खवत् ॥ ४० ॥ अज्ञानसाधकत्वातन्नाञ्ज्ञानविनिवर्तकं । स(१)र्वतीर्थदृशां सिद्धिः स्वाभिप्रेतस्य वस्तुनः । तिरिक्त ज्ञाने मानाभावात् अज्ञाननिवृत्तेरपि ततएव भावादिति चे न्नेत्याह-” धीवृत्तेरिति ' । अन्यथा तस्य साधकाभावेन नर श्टङ्गतुल्यतया सन्निकर्षतज्जन्यज्ञानहेतुत्वेन प्राञ्जसत्त्वकल्पना निष्प्र माणिका स्यातू तस्माद्या दृशस्य घटादेरिन्द्रियसन्निकषश्रयत्वेन झान कारणत्वै तादृशास्य साधकं किं चिन्मानमवश्यमभ्युपेयं(२)तब्ब मानं न वृत्तिरूपं तदानीं वृत्तिकारणाप्रवृत्तेरिति तद्विलक्षणं नित्यं स्वप्र काशमेकमेव लाघवातू वृत्तिगतोत्पत्तिविनाशजडत्वादिभिरसंस्पृष्ट शुपाधिभेदेनेति सार्द्धद्वययोजना ॥ ३८ ॥ ३९ ॥ ४० ॥ सर्वाशानसाधके साक्षिचैनन्ये तस्मिन् घटादेरध्यास इति का नुपपत्तिरित्यभिप्रेत्याह -“अज्ञानेति” ॥४१॥ तत्र वार्त्तिकवचनानि ४४ यद्भ्युपगमादेव तत्सिद्धिर्वार्यते कुतः ॥ ४२ ॥ स(१)र्वतीर्थदृशां तावत्सामान्यं मानलक्षणं । अज्ञातार्थावगमनं त्वदुक्ते तन्न युज्यते ॥ ४३ ॥ स्वत:(२)सिद्धोऽथ वासिष्ठो देहादिस्ते भवन्भवेत् । प्रमाणानां प्रमाणत्वं नोभयत्रापि लभ्यते ॥ ४ ४ ॥ प्रमा(३)णान्यन्तरेणापि देहादिश्चेत्प्रसिद्यति । वद् प्रमाणैः कोन्वर्थो न हि लिद्वस्य साधनं ॥ ४५ ॥ स्व(४)तोऽसिद्धे प्रमेये तु नासतो व्यञ्जिका प्रमा । नाभिव्यनक्ति सविता शशृङ्गं स्फुरन्नपि ॥ ४६ ॥ प्रतिबिम्बितचैतन्यं घटाधिष्ठानतोऽपृथक् । सर्वावभासक-त्वं चिडस्तुनोऽतोऽड्यात्मनः ।। ४७ ।। चिद्ध्यस्ततया सबै विद्ज्ञानैककारणं । सध्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदै दर्शयति ॥ ४२ ॥ ४३ ॥ ४४ ॥ ४५ ॥ ४६ ॥ वृतिप्रतिबिम्बितचैतन्य स्य घटाधिष्ठानचैतन्येन सह भेदाभावाचैतन्यस्यैकत्वमेवेत्यभिप्रै त्याह-“ वृत्तीति ? ॥ ४७ ॥ चैतन्यमात्राज्ञानजन्यत्वात्तञ्शाननिवत्त्र्यत्वाख घटादिप्रपञ्चस्याध्य स्तत्वमेवेति सिद्धान्तरहस्यमाह-“अत इति’ । सदिति प्रतीय ( १ ) हदारपश्धके ४ अ० ३ ब्रा० वार्ति के शी० १५८ । " ( २ं इहदारण्यकै ४ श्र० ३ ब्रा० वार्तिके लो ० १ ६० । ( ) ० ४ च १ ३ ब्रा० वा० प्रखी • १६ २ } विश्वसत्वे दृग्दृश्यसम्बन्धानुपपत्तिवृत्तेरुपयोगनिरूपणञ्च । ४५ चिज्ज्ञानेनैव बाध्यं तन्न चितोऽतः पृथङमनाक् ॥४८॥ विश्वस्याध्यासिक-त्वेपि प्रातिभासिकवस्तुतः । वैलक्षण्यं पुरा वृत्तेश्चिद्ध्यस्तं घटादि यत् ॥ ४९ ॥ इन्द्रियदृारतश्चित्तं तत्संयुक्त घटादिकं । मानाधिष्ठानचैतन्यानुविद्धतया प्रतीयमानमप्यस्त्येव तस्माज्जगत्स त्यत्वे दृग्दृश्यसम्बन्धानुपपत्तिर्टद्वैवेति भावः ॥ ४८ ॥ ननु विश्व स्याध्यासिकत्वे प्रातिभासिकस्थल इव विषयेन्द्रियसन्निकर्षाधीना या: प्रतिकर्मव्यवस्थाया अनुपपत्तिरिति चेन्मैवमित्याह-* विश्व स्येति ?' । वृत्तेः पूर्वमेव घटादीनां चैतन्येऽध्यासेन प्रातिभासि कस्थलापेक्षया वैलक्षण्यात्प्रतिकर्मव्यवस्था सिद्धयत्येवेत्यर्थः ॥ ४९ ॥ ॥ विश्वसत्यत्वे दृग्दृश्यसम्बन्धानुपपत्तिः ॥ अन्तःकरण चक्षुर्वेत्तेजोवयवेि तच्चेन्द्रियद्धारेण तत्संयुक्त वि

  • षयं व्याप्य तदाकारं भवति यथा नद्याद्युदकं प्रणाड्या निःसृत्य

केदाराद्याकारं भवति सैव वृत्तिरित्युच्यतइत्याह-“इन्द्रियद्वार त इति' । तत्र जीवचैतन्यमविद्योपाधिकं सत्सर्वगतं अन्तःकर रणोपाधिवकं सत्परिच्छिन्नमितिमतद्वयं, तत्राद्ये विषयावभासक जी घचैतन्यं द्वितीये ब्रह्मचैतन्यं आद्यपक्षेपि जीवचैतन्यमविद्यानावृ तमावृतं वा तत्राद्ये वृतिजबचैतन्यस्यं विषयोपरागार्था, द्वितीये त्वावरणाभिभचार्था, परिच्छिन्नत्वपक्षे तु जीवचैतन्यस्य विषयप्र काशकतदधिष्ठानचैतन्याभेदाभिव्याक्तिासिद्धयै, अनावृतत्वपश्रेहान्ना वृतं सर्वगतमपि जीवचैतन्यं तत्तदाकारवृत्यैवोपरज्यते न तु धि षयैः असङ्गत्वातू यथा गोत्वै सर्वगतमपि सास्रादिभद्यक्तयाऽभिव्य ज्यते न तु केशरादिमद्यक्तया इत्याद्युपपादितं प्रत्यक्तत्वचिन्तामणौ ४६ । सध्याख्याद्वैतस्मिाद्धिसिद्धान्तस्नारे । [ १ परिच्छे विषयं व्याप्य तेजस्त्वात्तदाकारं भवत्यपि ॥ ५० ॥ बेद्योपाधिको जीवः सर्वव्यापी मतः कवित । तथाऽन्तःकरणोपाधिः परोिच्छिन्नो मतः कन्नित् ॥५१॥ तत्राद्ये विषयाभासि जीवचैतन्यमिष्यते । द्वितीये ब्रह्मचैतन्यं विशेषोऽयं विविच्यतां ॥ ५२ ॥ जीवस्यानावृतत्वे वाऽवृतत्वेवा मते भवेत् । विषयोपरागार्था वा ऽवरणाभिभवाय वा ॥ ५३ ॥ वन्तिः स्यात्सर्वगत्वेऽस्य प्रतिकर्मव्यवस्थितौ । परिच्छिन्नत्वपक्षे साऽभेदाभिव्यक्तये मता ॥ ५४ . ॥ उपपादनमेतेषां युक्तिभिर्विस्तरेण तु । ज्ञेयमस्मत्कृते प्रत्यक्तत्वचिन्तामणौ स्फुटं ॥ ५५ ॥ अतः सत्यामविद्यायां शत्रभिभवादपि । तूलाज्ञानक्षतेर्वा स्यादेकदेशविनाशतः ॥ ५६ ॥ . पञ्चमप्रकरणे विस्तरेणाभिहितामित्यभिप्रेत्याह-“अविद्योपाधिक" इतेि पञ्चकेन ॥ ५० ॥ ५१ ॥ ५२ ॥ ५३ ॥ ५४ ॥ तत्र प्रतिकूर्मव्यवस्थाया न का चिदनुपपतिरिति व्यवस्थामाद्द “अविद्यायामिति” । तस्मादविद्यायां सत्यामपि शक्यभिभवाद्धा तूलाशाननाशाद्धाऽवस्थाविशेषप्रच्यावलाद्वा एकदेशनाशाद्धा कट वृत्तीनामझाननिवर्तकत्वनिरूपणम् । आवृतिक्षत्यनिर्मोक्षबाधानामुपपत ॥ ५७ ॥ अवस्थावदभिन्नैवावस्थाऽऽज्ञानात्मिका मता । अज्ञानैक्यं तु सवेत्राऽस्त्यनुस्यूतैकरूपतः ॥ ५८ ॥ अनेकाज्ञानपक्षे तु न शङ्कोदेति मन्मते । एकेनैव विनाशेपि व्यवस्था प्रागभाववत् ॥ ५९ ॥ मज्ञानाििभन्नत्वे एकाज्ञानपक्षक्षतिः भिन्नत्वे च साक्षाज्ज्ञानेन निवृ त्तिभ्रमाद्युपादानत्वं च न स्यात् तेषामिव रूप्यस्येवोपादाननाशं विना नाशप्रसङ्गश्च शुक्तयशानं नष्टमित्यनुभवविरोधश्चेत्याशङ्कयाह “अवस्थेति” । अज्ञानावस्थाया अक्षानत्वेन न झानसाक्षान्निवत्यै त्वानुपपत्तिः । यत्त्ववस्थाविशेषाणामिव रूप्यस्यैवोपादाननिवृत्ति विना निवृत्त्यापादनं तदयुक्त अज्ञानएव झानस्य साक्षाद्विरोधाव धारणेनाज्ञानावस्थायास्तदभिन्नाया ज्ञानसाक्षाश्चित्र्यत्वानर्हन्वातू न तु रूप्यादीनां अनीदृक्त्वादिति तात्पर्यार्थः ॥५८॥ नन्वनेकाशानपक्षे एकया वृत्त्या सर्वतद्ज्ञानस्य निवृत्तिरुतैक तदशानस्य, आद्ये पुन: शुक्तः कदाप्यप्रकाशो न स्यात् अन्ये वृत्ति काले ऽपि प्रकाशो न स्यात् एकस्यावरणस्य निवृत्तावप्यावरणान्तरा निवृत्तेरिति चेन्मैवं, एकया वृत्त्यैकाझाननाशेोपि तयैवावरणान्तराणां प्रतिरुद्धत्वाद्यावत्सा तिष्ठति तावत्प्रकाशस्तस्यामपगतायां पुनरप्र नमेकमेव प्रागभावं नाशयति तन्नाशरूपेणोदयात् प्रागभावान्तर निबन्धनमझातत्वादिव्यवहारं च प्रतिबभ्राति तथा ममाप्येकं ज्ञान मेकमेवाज्ञानं निवर्तयति अशानान्तरनिबन्धनं च प्रयोजनं प्रतिब भ्रातीति िकमनुपपन्नमित्यभिप्रेत्य परिहरति-“अनेकेति' ॥५९॥ . ॥ वृत्तीनामज्ञाननिवर्तकत्वनिरूपणम् ।। ४८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे ! [ १ परिच्छेदे न मिथ्या-त्वानुमानं वा प्रतितर्कपराहतं । ब्रह्मणो निर्विशेषस्थ निःसामान्यस्य वस्तुतः ॥६०॥ स्वप्रकाशतया ज्ञातेप्यानन्दत्वाद्यभानतः । अधिष्ठानत्वमस्त्यव सामान्यादेश्च सम्भवात् ।। ६१ ।। कल्पितानां हि सामान्यविशेषाणां प्रवाहतः । अनादित्वेन नो शङ्कयमताऽन्योन्याश्रयादिकं ॥६२॥ सत्वानन्द-त्वमख्यानामेव कल्पितभेदतः । ननु मिथ्यात्वानुमानं प्रतिकूलतर्कपराहतं तथाहि विश्वं यदि क ल्पितं स्यातू साधिष्ठानं स्यातू, नचैव, सामान्यता ज्ञातत्वे सत्यशा तविशेषवत्वस्याधिष्ठानत्वप्रयोजकस्य निधिं शेषे नि:सामान्ये च ब्र ह्माण्यसम्भवादित्याशङ्का खरूपेण शातत्वे सति विशेषेणाशातत्व स्याधिष्ठानत्वप्रयोजकत्वेनाशातविशेपवत्वस्याप्रयोजकत्वातू तथा च निःसामान्ये निर्विशेषे च ब्रह्मणि खप्रकारात्वेन ज्ञानात्परिपू द्यनन्दत्वादिना चाज्ञानादधिष्ठानत्वमुपपन्नमित्यभिप्रेत्य परिद्द रति--* न मिथ्यात्वे ' ति द्वाभ्यां । वस्तुतस्तु कल्पितस्सा मान्यविशेषवत्वं ब्रह्मण्यपि सुलभमेव अकल्पितसामान्यविशेष घत्वं चाप्रसिद्धमित्याशयेनाह-“सामान्यादेरिति” ॥६०॥६१॥ नात्रान्योन्याश्रयाद शङ्कयामत्याह -* कल्पितानामिति ॥ ६२ ॥ सत्वानन्दत्वादीनामेव कल्पितव्यक्तिभेदेन सामान्यत्वातू परिपूणांनन्दत्वादीनां च विशेषत्वात सदात्मना खरूपज्ञानस्यैव सामान्यज्ञाचत्वादिति न का चिदनुपपत्तिरित्याह-* स-त्वान न्दुत्वेति ' , युग्मेन । नह्यध्यसनीयं सदात्मना न भाति एतावानेव

          • मिथ्यात्वें प्रतिकूलतर्कनिरासोऽप्रामाण्यस्वतस्त्वनिरासश्च । ४९

सामान्य-त्वात्तथा पूर्णानन्दत्वादेर्विशेषता ॥ ६३ ॥ आनन्दाद्यात्मना तस्याऽऽवृतस्याऽपि चिदात्मनः । सढूपेण प्रकाशस्य सम्भवान्न क्षतिः कचित् ॥६४॥ य(१)त्प्रसादादविद्यादि सिद्धयतीव दिवानिशं । तमप्यपन्हुतेऽविद्या नाज्ञानस्यास्ति दुष्करं ॥ ६५ ॥ विश्वोपादानविषयाज्ञानस्य श्रवणादिजम् । वृत्तिरूपं विरोधेि स्याज्ज्ञानं न तु चिदात्मकं ॥६६॥ अनादित्वेन चाविद्याध्यासे दोषानपेक्षता । विशेषः यदधिष्ठानं खत एव सदात्मना भाति अध्यसनीयं तु त त्सम्बन्धादिति भावः ॥ ६३ ॥ :६४ । नन्धर्वाधिष्ठानतिरोभावं विना पपत्तेरित्याशङ्गेखकस्यैवानन्दात्मना तिरोहितस्य सदात्मना प्रका शासम्भवोऽस्तीत्यत्र वार्तिकवचनमुदाहरति-“यत्प्रसादादिति ' ॥ ६५ ॥ विश्वोपादानगेचरराज्ञानस्य श्रवणादिजन्यमात्ममात्रवि षयक वृतिरूपं ज्ञानं विरोधि न तु चिदूपं खतःसिद्धशानं, भ्रमवि रोधिनश्च वृतिरूपस्य ज्ञानस्येदानीमभावोऽस्त्येवेत्याह -- * विश्वे ति ॥ ६६ ॥ मिथ्यात्वे प्रतिकूलतर्कनिरासः ॥ ननु दोषं विना भ्रमखीकारे स्यादप्रामाण्यस्य खतस्त्वापतिः दोषजन्यत्वस्वीकारे तु दोषस्याप्यध्यसनीयत्वेनानवस्थापत्तिरित्या ६० संब्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे अन्थान्तःकरणाध्यासे त्वविद्या सर्वदोषभूः ॥६७॥ अधिष्ठानापरोक्षत्वं कारणं सकलभ्रमे । चैलन्यस्थापरोक्षत्वं स्वप्रकाशतया स्वतः ॥ ६८ ।। अध्यस्तत्वादविद्यायाः स्वावच्छिन्ने विदात्मनि । तेनैव साक्षिणा तस्या अपरोक्षत्वमिष्यते ॥ ६९ ॥ योः । कार्यकारणभावेन मिथ्यात्वमुभयोः समं ॥ ७० ॥ वेदान्तवाक्यज्जं ज्ञानं मतं स्वपरवाधकं । नानवस्थाऽस्ति दृश्यत्वमात्रबाधेऽपि बाधकं ॥ ७१ ॥ धादोषजन्यत्वान्नाप्रामाण्यस्य स्वतस्त्वं नाप्यनवस्थापत्तिरित्यभि प्रेत्याह--'अनादित्वेनेति' ॥ ६७ ॥ ननु देहेन्द्रियादिकं विना कथमन्तःकरणाध्यास इत्यत आह-“अधिष्ठानेति” । अधिष्ठाना शुक्याद्यवच्छिन्नचैतन्यं तत्र तदपरोक्षतार्थे देहेन्द्रियाद्यपेक्षा प्रकृते चाविद्यावच्छिन्नचैतन्यमधिष्ठानं तत्र चैतन्यस्य स्वप्रकाशत्वेना विद्यायाश्च तदध्यस्तत्वेन तनैव साक्षिणाऽपरोक्षत्वात्कुत्र देहेन्द्रि याद्यपेक्षा स्यादिति द्वयोरर्थ: ॥ ६८ ॥ ६९ ॥ अविद्याप्रपञ्धयी विषमसत्ताकत्त्वमित्याह-“ समसत्ताकतेति' ॥ ७० ॥ ननु थाधकज्ञानं सत्यमेव चवक्तव्यं अन्यथा बाधपरम्परयाऽनवस्थापति रित्याशङ्का बेदान्तवाक्यजन्यश्धरमांचत्तवृत्ते कतकरजोऽभ्यायेन खपरयाधाकतयाऽनवस्थाया अभावान्मैवमित्याह--* वेदान्तेति *** ॥ ७१ ॥ यद्यपि बाधकशानं वृत्युपरक्तचेतन्यरूपं स्वतः सत्यमेव

    • बन्धस्याऽध्वस्तत्वेऽपित्तन्निवृत्त्युद्देशेन श्रवणादौ प्रवृत्तिनिरूपणम् ॥५१

यद्यपि ब्रह्मचैतन्यं ज्ञानं वृत्तिगतं स्वतः । सत्यं तथाऽपि धीवृत्तेर्मिथथ्यात्वाद्वाधसम्भवः ॥ ७२ ॥ नाधिष्ठानधियः प्राक् स्या तस्या मिश्यात्वधीरपि । ततस्तत्सिद्धये पूर्व प्रवृत्तिरुपपद्यते ॥ ७३ ॥ आत्मैक्यज्ञानबाध्यं तदज्ञानं तत्र कल्पितं । तथापि तद्वच्छेदिकाया वृत्तेर्डश्यत्वेन मिथ्यात्वाद् बाधोपपातिर स्तीत्याह -“ ? ॥ ७२ ॥ यद्यपात ननु बन्धस्यात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वे तदभा चाथै यलो न स्यातू अत्यन्ताभावस्यासाध्यत्वातू अत एव न तत्प्र तीत्यभावार्थमपि यतः तस्या अपि मिथ्यात्वादित्याशङ्कय सत्यस्य ब्रह्मणो निवृत्यदर्शनेन स्वरूपतो मिथ्यात्वाभावे निवृत्थयोगान्मि थ्यात्वं निवृत्यनुकूलमेव न च तदर्थ प्रवृत्यनुपपत्ति: अधिष्ठानसा क्षात्कारानन्तरं तथैव, ततः पूर्वे तु कण्ठगतविस्मृतचामीकरप्रा ये प्रवृत्त्युपपत्तरित्याशयेनाह

  • नाधिष्ठानेति ? ॥ ७३ ॥

ननु बन्धस्य ग्रह्मणयध्यस्तत्वे तन्निदिध्यासनसाध्यतत्साक्षा स्कारनिवत्र्यत्वं श्रवणादिनियमादृष्टस्सापेक्षत्रह्मझाननिवत्र्यत्वै च न रितं तत्राध्यस्तं न वा दूरगमनादिनियमादृष्टसापेक्षसेतुदर्शनानि वत्यै दुरितं तत्राध्यस्तामत्याशङ्काऽऽत्माध्यस्तगौरत्वादेः शुक्तया ह्मण्यध्यस्ततया तत्साक्षात्कारानवत्यत्वस्यावश्यकत्वात् दवतादश नादन्ना तु प्रायाश्धकसमकक्षण दुरतस्य कारणात्मनावस्थान मात्र क्रियत न तु ज्ञानादेवेति नियमो नान्यथा तन्निवृत्तिरित्यभिप्रेत्य परिहरति ५२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे सकार्यमत एतस्य नान्यथा विनिवर्तनं ॥ ७४ ॥ वेदान्तश्रवणादिभ्यो वृत्तेर्जन्म न कर्मभिः । तेषां तद्योग्यतासिद्धे विधिनोत्पत्तये धियः ॥ ७५ ॥ तत्वज्ञानं विनाऽविद्यानिवृतिनन्यतो भवेत । मिथ्यात्वेऽपि प्रपञ्चस्य श्रुतिसूत्रादिनिर्णये ।

  • आत्मैक्येति ? बुद्धिशुद्धयर्थतया

। ७४ । कस्मादीनां साक्षा च्छवणादरिव तत्त्वज्ञानजनकत्वायोगान्न साक्षाञ्ज्ञानसाधनत्वमि त्याह-* वेदान्तेति ? ॥ ७५ ॥ अज्ञाननिवृत्तस्तत्वज्ञानैकसाध्य तया न तत्वज्ञाने श्रवणाद्यतिरिक्तस्य साधनत्वप्राप्तिरित्याहा

  • तत्वज्ञानमिति ? ॥ ७६ ॥

॥ बन्धस्याऽध्यस्तत्वेन ज्ञानानिचल्र्यत्वोपपत्ति: ॥ ननु यदि विश्व कांल्पतं स्थात्तदा ‘जन्मा(१)द्यस्य’ यत इति सूत्रे ‘यता वाइमानि भू(२)नानी'त्यादि श्रुतौ च जन्माद्युक्तिः ‘इक्ष(३)तेन शब्द'मिति सूत्र ‘तदै(४)क्षतेत्यादिश्रुतौ चश्वरस्येक्षापूर्वककर्तृत्वो क्तिः ‘लोकवत्तु(५)लीलाकैवल्यमिति सूत्रे ‘आप्तकामस्य कास्पृहे त्यादिश्रुतौ च प्रयाजनाभावपि लीलया सृष्ट्यक्ति: ‘वैष(६)म्यनै धैण्ये न स्नापेक्षत्वादिति' सूत्रे 'पुण्येन पुद्यायं लोकं नयती'त्यादिश्रुतौ च कर्मसापेक्षत्वेनावैषम्योक्तिः तेजोन(७)स्तथाह्याद्दति सूत्रे ‘घा- यो(८)'ग्निरित्यादिश्रुतौ च तज्ज्ञ आदेर्वाय्वादिजन्यत्वाक्तिः ‘विपर्यये ( १) ब्र० म्० १ । १ । २ । ( २ ) तैफिरीय ३ । १ । ( ३ ) ब्र० सू० १ । १ ५ । ( ४ ) छान्दीग्धे ६ ! ३ । १ । '. ( ५ ) ब्र० भू० २ । । । ३३ । ( { ) ब्र० सू० २ । १ । ३४ । (७) बृ० सू० २ । ३. १ . । (८) तैत्तिरीय २ । १ । । जगन्मिथ्यात्वे श्रुतिस्मृतिसूत्रविरोधपरिहारः । विरोधतन्निरासेोक्तिकव्यवहारिकसत्त्वतः ॥ ७७ ।। अध्यस्तेऽपीन्द्रजालादावैन्द्रजालिकपूरुषे । ईक्षापूर्वकस्रष्टत्वं दृष्टं स्यात्प्रकृते तथा ॥ ७८ ॥ मिथ्या स्वाप्रथादीनां सृष्टिरुच्यत आगमे । अध्यस्तस्याऽपि सर्षादेर्भयकम्पादि हेतुता ॥ ७९ ॥ पारमार्थिकदृष्ट्या तु न च शङ्का न चोत्तरं । तदनन्यत्वमित्यत्र श्रुतेहदै तथेक्ष्यते ॥ ८० ॥ मायावेिन इवेशस्य स्वाभासस्यापि देहिनः । लीलया भ्रामणं तेन न भ्रान्त-त्वं महेशितुः ॥ ८ १ ॥ (१)ण तु क्रमोऽन उपपद्यते चेति सूत्रे ‘पृथिव्यप्सु प्रलीयते'इत्यादि स्मृतौ च पृथिव्यादीनामबादौ लयोक्तिरित्यादि सर्वमप्ययुक्त म्यात् न हि कल्पिते तत्तद्विरोधशङ्का तन्निराकरणं च युक्तमित्याशङ्का प्रप श्वस्य कल्पितस्यापि व्यावहारिकसत्वाऽयुपगमेन तद्दशायां विरोध शङ्कतत्परिहारयो रुचितत्वादिन्द्रजालाद्भावध्यस्तेप्यैन्द्रजालिकादेरी श्रुत्या प्रातपादना ञ्चाध्यस्तस्यापि सर्पस्य भयकम्पादिजनकत्ववद्वाय्वादीनां तेज आदि जनकत्वमप्युपपनं ‘तदभि(२)ध्यानादेव तू तलिङ्गात स इतेि' सूत्र च तत्तद्भावापन्नस्य ब्रह्मण एव कारणत्वाभिधानादबादौ पृथिव्या दिलयोक्तिरपि तत्तद्भावापन्नचैतन्ये व्याख्येयेति नाधिष्ठानातिरिक्त लयोक्तिः वैषम्यनेघृण्यप्रयोजनादिशङ्कपरिहारादिकं उपासनाव स्थायां ‘भोत्प्रका(३)पत्तेरविभागश्चत्स्यालोकवदि'त्यापाततः परिणा भचादाऽभ्युप्रगपमेन ‘तदनन्यत्व(४)मारम्भणशब्दादिभ्य’ इति तु वि वर्ततवादेन परमसिद्धान्तदशायां न शङ्का न चोत्तरं मायाविन इवश्व रस्य स्त्रप्रतिबिम्बभूतजीवभ्रमयितृत्वेन सर्वेविरोधनिरासोपपनेमैव मिथ्यात्वेपीत्यादि ८८ ॥ ७८ ॥ ७९ ॥ ८० ॥ ८१ ॥ ( १ । त्र० सू० २ १ ३ । १४ । ( ) ब्र० सू० २ । १ । १२ । ( २ ) ( ४ ) ० ५३

० २ । ३ ५४ सव्याख्याद्वैतसिद्धिसिद्धान्तारे । [ १ परिच्छेदे यथा स्लतो जनिनैवमरसतोऽपि जनिर्न च । जन्यत्वमेव जन्यस्थ मायिकत्वसमर्पकं ।। ८ २ ।। सदसत्कार्यवादादिनिषेधेनैव युक्तिभिः । कार्यकारणभावोऽत्रानिर्वाच्ये पर्यवस्यति ॥ ८३ ॥ तदेवं सर्वाविश्वस्याद्धये ब्रह्मणि कल्पनात् । प्रतिकूलेन तर्केण न मिथ्या-त्वे पराहृतिः ॥ ८ ४ ।। एकमेवाद्वितीयं सदित्यादिश्रुति मस्तकं । अनुगृह्नाति मिथ्या-त्वाऽनुमानं सर्वतो वरं ॥ ८५ ॥ निर्दोषशब्दभावेन वेदे प्रामाण्यसम्भवः । अध्यस्तस्य कथमुत्पत्त्यादिरित्याकाङ्कायामभियुक्तव्चनमाह

  • यथांते' । अनध्यस्तस्य धाप्युत्पत्त्याद्यदर्शनेनाध्यम्तत्वक्स्येव त

दुपपादकत्वमित्याभियुक्तवचनस्यार्थ: ॥ ८२ ॥ सत्कार्यवादास्पन्धा नादपि तथात्वमित्याह-“ ? ॥ ८३ ॥ तदेवं प्र सद्सांदांत ' पञ्चस्याद्धये ब्रह्मणि कल्पनोपपत्तेर्न प्रतिकूलतर्कपराहतिरित्याद्

  • तदेवमेिति ? ॥८४॥

॥ ब्रह्मणि कृत्वाकल्पनोपपादनेन प्रतिकूलतर्कभङ्गः ॥ एतदनुमानमेक(१)मेवाद्धितीयमित्यादिश्रुतिरप्यनुगृह्णातीत्याह--

  • एकमेवांत ' ॥ ८५ ।।

ननु श्रुत्था स्वस्वरूपस्वप्रामाण्यस्वयोग्यतादेर्मिथ्यात्वावबोधनेन प्रत्यक्षादिसिद्धतत्सत्वोपजीवन च भ्रातरसकलमिथ्यात्वासिद्धिः ( १ ) जान्दीग्धे ६ । २ । १ । महाभाष्योक्तन्यायविरोधपरिहारः । आप्तत्वापौरुषेयत्वे दोषाभावे गतार्थके ॥ ८ ६ ॥ योग्यतादेश्च मिथ्यात्वबोधनेऽपि श्रतेर्गिरा तदर्थस्य न मिथ्यात्वं तन्निमित्ताद्यभावतः ॥ ८७ ॥ । शाब्दिकन्यायवैषम्यान्नेोपजीव्यविरोधिता ।

  • (१)सन्निपातलक्षणो विधिरनिमित्तं तद्विधातस्येति '. न्यायेन प्र

त्यक्षादिसिद्धधटादिमिथ्यात्वासिद्धिश्च योग्यलादिमिथ्यात्वबोधने च श्रुत्यर्थस्यातात्विकत्वापतिः शब्दबोध्यस्य शब्दतत्प्रामाण्ययोग्य तादिना समस्सत्ताकत्वनियमातू न च सदर्थस्वामदेवतावाक्ये व्य भिचार: आप्तत्वापौरुषेयत्वायोगेन तस्य शब्दत्वेन प्रामाण्यायोगातू किन्तूपश्रुतिवत्ताद्दशशब्दज्ञानं लिङ्गत्वेन प्रमाणमित्याशङ्का नि दर्दोषशब्दत्वन तस्य शब्दविधयैव प्रामाण्यस्सम्भवातू आप्तत्वाऽपौ रुषेयत्वयोर्दोषाभाव एवोपक्षयात् व्याप्त्याद्युपस्थितिकल्पने गौरवातू न्मैवमित्यभिप्रेत्याह-* निर्दोषेति ?' । तथा च शब्दसमसत्ता कत्वस्य व्यभिचाराद्योग्यतादिसमसत्ताकत्वनियमसिद्धेरप्रयोजक त्वाञ्च परोक्षत्वानित्यत्वाद्युपाधिसम्भवाच्च श्रुत्या योग्यतादिसकल मिथ्यात्वबोधनेपि तदर्थस्य न मिश्थ्यात्वं मिथ्यात्वप्रयोजकरूपाभावा दितेि द्वयोस्तात्पर्यार्थः ॥८६॥८७ ॥ महाभाष्योक्तन्यायोदारहणमापि न युक्त विषयवैषम्यादित्याह -“शाब्दिकेति” । तत्र प्रत्ययत्वमात्रे श्रानुपजीव्थत्वातू एवं स्थिते यद्यमिथ्याभूतत्वेन प्रत्यक्षादेर्निमित्तता ( १ ) द्रयं परिभाषा महाभाष्धस्था ८७ । सब्रिपात: सम्बन्धी लक्षणं निमित्तं यस्य ताटुशी विधिस्तद्दिधात ख्य खनिमित्तौभूतसन्निपातविघातस्य निमित्तं कारणं ने थर्थ: तथा च वथा श्तानौत्यादौ शिसब्रिपा तं निसि तीकृत्य प्रवर्तमानो लुम्वधिनन्सत्वद्दारकषट् तया शिलीपेन तइिधातस्य न निमित्तं तथा मिथ्यात्वधर्मिग्रा चुका प्रत्यक्षादिप्रामाण्खसत्रि पातं निमिौकटत्य प्रवर्तमाना विश्वमिथ्यात्वश्रुतिना सन्निपातविधातस्य नि:मतमित्यर्थः । ५६ " सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१ परिच्छेदे अध्यक्षादेः स्वरूपेण निमित्त-त्वं न स-त्वतः ॥८८॥ बाध्यबाधकयोरैक्यरूपे सत्यपि न क्षतेिः । सत्यं वेद्यं परं ब्रह्म वेदान्तानां प्रमात्त्वके ॥ ८ ९ ॥ वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः । वृक्षान्तरात्सजातीयो विजातीयः शिलादितः ॥ ९० ।। तथा सद्वस्तुनो भेदत्रयं प्राप्तं निवार्यते । एकावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् ॥ ९१ ॥ स्यात्तदा प्रत्ययस्यालुप्तत्वे निमित्ततायामिव भवेदेतन्न्यायावतारः प्रत्यक्षादेस्तुस्वरूपेणैव निमित्तता स्वमार्थस्याप्यर्थक्रियाकारित्वदर्श नेन प्रागेवोपपादिनेत्थतो यद् बाध्यते तात्विकत्वं तन्नोपजीव्यं यञ्चो पजीव्यमर्थक्रियासामथ्र्यलक्षणव्यावहारिकप्रामाण्यं तञ्च न बा ध्यते इति तात्पयर्थः ॥ ८ ॥ प्रकृतेऽपि योग्यतादेस्तात्विकत्वस्यानुपजीव्यत्वात् न हूि योग्यता तात्विकयोग्यतात्वेन निमित्तं किन्तु योग्यतात्वेन सकलद्वैताभाव स्याधिकरणस्वरूपत्वेन तदधिकरणस्य च ब्रह्मणः * सत्यं(१)झा- नमनन्तं ब्रह्म ' “ तन्स(२)त्य स आत्मेत्यादि ” श्रुत्या सत्यत्वप्र तिपादनाद्योग्यतादेर्मिथ्यात्वेपि वेदान्तवेद्य सत्यमेवेति स्थितमित्य भिप्रेत्याह- “ बाध्येति ? ॥ ८९ ॥ एकमेवाद्वितीयमिति श्रुतेिं व्याख्यातुं लोकसिद्धभेदत्रयं दृष्टान्तेनाभियुक्तोक्त दर्शयति

  • वृक्षस्येति ॥९०॥ दार्थन्तिके भेदत्रयं त्रिभिः पदैर्निषेधति
  • तथेति ' । एकति सजातीयस्य, एवेति स्वगतस्य, आद्वितीय

मिति विजातीयस्य, भेदस्य निवारणं क्रियते इति विवेकः ॥ ९१ ॥ प्र ( ३ ) तैत्तिरीये । २ । १ । ३ । ( २.) छान्दोग्ये । । । ८ । ॐ । जडभेदो विजातीयः सजातीया चितो भिदा । ज्ञानानन्दादिधर्माणां भेदः स्यात्वगता िभदा॥ ९२॥ यद्वाऽद्वितीयशब्देन सजातीयस्य वर्जनं । एकावधारणाभ्यां तु यथेष्टं शिष्टवर्जनं ।। ९३ ॥ यद्वाऽद्वितीयशब्देन भेदत्रयनिषेधनात । एतत्तूयनिषेधेन ब्रह्माद्वैतपरा श्रुतिः । प्रपञ्चगतमिथ्यात्वानुमानं बहु मन्यते ॥ ९५ ॥ नामरूपादिमुक्तः सन्शोकं तरति तत्त्ववित् । कृते भेदप्राप्ति विभज्य दर्शयति-“ जड़भेदइति ॥९२॥ यदि चास्य गोर्द्धितीयोऽन्वेष्टव्यइत्युक्त गौरेव द्वितीयोऽन्विष्यते नाश्वो न गर्दभ इति महाभाष्यानुसारात्सजातीयद्वितीयपरत्वै द्वितीयशब्दस्य तदा द्वितीयशब्दस्य जीवभेदनिषेधपरत्वं विजातीयखगातभेदनिषे धपरत्वं तु एकावधारणपदयोर्यथेष्टं व्याख्येयमित्यभिप्रेत्याह--

  • यद्वेति ' ॥ ९३ ॥

पक्षान्तरमाह -“ अथवेति ? ॥ ९४ । प्रकृतमुपसंहरात --

  • एतदिति ॥ ९५ ॥

॥ सर्वाद्वैतश्रुतेः प्रत्यक्षाद्रिविरोधोद्धारः ॥

  • तर(१)ति शोकमात्मवित्,' तथा(२)विद्वान्नामरूपाद्विमुक्तः ,

भिद्य(३)ते हृदयग्रन्थिाश्छिद्यन्ते सर्वसंशया: । क्षीयन्ते वा . ( १. ) इष्टान्दीग्ये ७ । १ । ३ । ( २ ) रुकै ५ । २ ८ । ( १ ) कवि ३ । २ । ८ ( ५८ व्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे भिद्यते हृदयग्रन्थिरित्यादिश्रुतिभिः स्वयं ॥ ९६ ॥ तत्त्वज्ञाननिवत्र्यत्वस्याऽन्यथानुपपत्तिः । मिथ्यात्वं बोधितं तस्य सत्यत्वे न निवत्र्यंता ॥९७॥ मिथ्यात्वेन निवत्र्यत्वं बाधकत्वं प्रमात्वतः । अज्ञानकल्पिते दृश्येऽधिष्ठानज्ञान एव हि ॥ ९८ ॥ अन्यथाऽनन्तनियमकल्पनागौरवं भवेत । स्य कर्माणि तस्मिन्दृष्टे परावरे' इत्यादिश्रुतिबोधितज्ञाननिवत्यै त्वान्यथानुपपत्तिरपि बन्धमिथ्यात्वे प्रमाणं सत्यत्वे ब्रह्मवदनिव त्वापत्तेरित्यभिप्रेत्याह--- * नामरूपादीति द्वाभ्यां॥९६॥ ॥ ९७ ॥ ज्ञाननिवत्र्यत्वाचच्छेदकं सर्वानुगतं मिथ्यात्वमेवाज्ञानक लिपतत्वापरपर्ययमवच्छेदक एवं ज्ञानस्यापि तनिवर्तकत्वे सर्वा नुगतमधिष्ठानप्रमात्वमेव तथा च यत्र ज्ञानस्याधिष्ठानप्रमात्वेन नि वर्तकता तत्र मिथ्यात्वेनैव निवत्र्यतेति नियमः सिद्धयतीत्यभिप्रेत्याह

  • मिथ्यात्वेनेति '। अज्ञानकल्पितत्वादूद्दश्ये प्रपञ्चे मिथ्यात्वे

नैव निवत्त्वं अधिष्ठानक्षाने अधिष्ठानप्रमात्वेनैव धाधकत्वं निव तैकत्वमित्यर्थः ॥ ९८ ॥ एतादृशनियमानभ्युपगमे चानन्तनियमकल्पनागौरवरूपो बाध कस्तर्कः तथा हि यन्निष्ठा यदाकारा प्रमारूपान्त:करणवृत्तिरुदेति तन्निष्टं तदाकारमशानं नाशयतीतेि नियमस्य सिद्धत्वादुपादानना शस्य चोपादेयनिवर्तकत्वाच्छुक्तयादिशानेन तत्तदाकाराशाननाशे तदुपादेयानां रजतादीनां निवृत्तिरौचित्यावर्जितैवेति नियमान्तररा कल्पनेन लाधवमनुकूलस्तकॉऽस्मत्पक्षे अज्ञानोपार्देयत्वं व रजता- " दीनामन्वयव्यतिरेकसिमग्रे ह्यास्यति एवं स्यिते' कृत्यस्यापि प्रप ': ३० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१ परिच्छेदे या(१)निशेत्यादिरज्ञानज्ञानाभ्यां धीभिदां जगौ ॥२॥ तस्माज्ज्ञाननिवत्र्यत्वमधिष्ठानप्रमात्वतः । प्रपञ्चगतमिथ्यात्वे प्रमाणमिति साधितं ॥ ३ ॥ स्वप्रवद्दृष्टिसृष्टश्वाऽप्यन्यथानुपपत्तितः । जगन्मिथ्यात्वसिद्धिः सा ज्ञातमात्रैकसत्त्वभाक् ॥ ४ ॥ साप्यनाद्यतिरिक्तऽर्थे स्वीकृता कारणात्मना । प्रमाणसिद्धावित्याह-“यत्रेति ” ॥ २ ॥ फलितमुपसंहरति “ तस्मादिति ॥ ३ ॥ ॥ झाननिवत्यैत्वाऽन्यथाऽनुपपत्त्या मिथ्यात्वसिद्धिः ॥ शुक्तिरूप्यखप्तादिवद्दृष्टिसृष्टयन्यथानुपपत्त्याऽपि जगतो मि थ्यात्वसिद्धिरित्याह--* स्वप्रवदिति । इष्टिष्टिः कि मिति चेत् श्रृणु “ दृष्टिस्सृष्टिर्शतमात्रैकसत्वभाग्भवतीति ?” यो वेद्यत्वेसति ज्ञातैकसत्वस्य वा विवक्षितत्वात् तथा च न सुखा द्यशे सिद्धसाधनं तद्वदन्यत्रार्थन्तरंवा नास्तीत्यर्थः ॥ ४ ॥ ननु जीवो ब्रह्मविशुद्धा चिद्विभागस्वनयोयोः । अविद्यातचितोर्योगः षडस्माकमनादय'इति प्राचां वचनन, बौद्धं प्रति प्रत्यभिज्ञादिना विश्वस्य स्थायित्वप्रतिपादकेन च सूत्रभाष्यवार्तिकविवरण दिग्र न्थेन विरोध इत्याशङ्कानाद्यतिरिक्त सृष्टिविषय एव दृष्टिसष्टिस्वीका रात्कारणात्मना स्थायित्चस्वीकाराच्च तावतैव बौद्धाभिमतक्षणिक् स्वनिराकरणोपपत्तेनस्माकं विरोधः प्रत्युनाकरषु बहुशो दृष्टिसृष्टि ' ' ' ( १) भवद्रीतायाम् २ { • श्री० ६८ । । दृष्टिसृष्टशुपंपतिः । स्थायित्वस्वीकृतेस्तत्र न बौद्वमततुल्यता प्रतीतिमात्रसत्वेपि कर्मज्ञानादिचोदना । प्रमाणं स्वाऽप्रकार्यादिभावबोधकवाक्यवत् ॥ ६ ॥ स्वाप्तवाक्तद्विचाराभ्यां विशेषो वेदवाक्यगः । विषयाबाधसद्भावाज्ज्ञातसत्वेपि सम्भवेत् ॥ ७ ॥ प्रतिकर्मव्यवस्थापि सिद्येन्मन्दाधिकारिगा । रुपपादितैवेत्याशयेनाह-“ सापीति ?” । तत्र विषयजाले का रणात्मना स्थायित्वखीकृतेर्न बौद्धमततुल् तीतिमात्रशरीरत्वेन नियतकरणाजन्यत्वे श्रुतिषु स्वर्गद्यर्थ ज्यो तिष्टोमादिविधेर्बह्मसाक्षात्कारार्थ श्रवणादिविधेराकाशादेर्वाय्वा दिहेतुत्वस्य चवोक्तिरयुक्तत्याशङ्का स्वाप्मकार्यकारणभावबोधकवा षयवदुपपत्तेमैवमित्याह-* प्रतीतिमात्रेति ? ॥ ६ ॥ न चैवं वेदान्तवाक्यस्य तन्मीमांसायाश्च खप्तवाक्यतन्मीमांसा तुल्यतापत्तिः, विषयबाधाबाधाभ्यां विशेषेोपपत्तेरित्याह-“स्वा वागिति ? । एतेन तृप्त्यर्थं भोजने परप्रत्यायनाद्यथै शब्दादौ च प्रवृत्तेरयोगेन स्वप्रक्रियाव्याघात इति निरस्तमिति भावः ॥ ७ ॥ अथैवं घटादेः स्वशानात्पूर्वमसत्वन प्रतिकर्मव्यवस्थानुपपत्ति: अ धिष्ठानस्यापि शुक्तीदमंशस्य रूप्यवदिदं रूप्यमिति झानात् प्रागस श्वेन संप्रयोगादिहेतुत्रयजन्यत्वस्याध्यासतटस्थलक्षणस्य सत्यवस्तुनो मिथ्यावस्तुसम्भेदावभास इत्यस्य स्वरूपलक्षणस्य चायोग इत्याशङ्क प्रतिकर्मव्यवस्थाया: सैप्रयोगादित्रयजन्यत्वरूपाध्यासतटस्थलक्ष णस्य च भन्दाधिकारिविषयत्वात् । सत्यस्य वस्तुनो मिथ्यावस्तु ३२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे संप्रयोगादिजन्यत्वाध्यासस्तत्रैक बाध्यते ॥ ८ ।। व्यावहारिकसत्वेन व्यावहारिकबाधवत् । प्रातिभासिकबाधेोऽपि ज्ञातसत्वेन सम्भवेत् ॥ ९ ॥ जीवब्रह्मविभागादेरनादित्वेन नेष्यते । दृष्टिसृष्टित्वमेवं न स्यान्मुक्तस्य पुनर्भवः ॥ १० ॥ । सम्भदावभास इति स्वरुपलक्षणां तु दृष्टि सृष्टिपक्षेप्यविरुद्ध मिस्य भिप्रेत्य परिहरति--* प्रतिकर्मेति ? । न हीदमंशावच्छिश चैतन्यं न वस्तु न वा मिथ्यारूप्यस्य तेन सह न सम्भेदावभास इति भावः ॥ ८ ॥ ननु रूप्यादिबाधस्याऽऽपि दृष्टिष्टित्व तेन रूप्यादेर्मि थ्यात्वासिद्धिरित्याशङ्क बाध्यान्यूनसत्ताकत्वमेव बाधकत्वे प्रयो जधकं न त्वधिकसताषकत्वं व्यावहारिकोण व्यावहारिकबाधवत्प्रा तिभासिकेन प्रातिभासिकबाधाविरोधादित्यभिप्रेस्याष्-* व्याव हारिकेति ? ॥ ९ ॥ ननु सुषुप्तिप्रलयादौ जीवब्रह्मविभागस्याप्रतीतत्वेनाविद्यमान तया प्रतिसुषुप्ति प्रतिप्रलयं च मुक्तस्य पुनरावृत्त्यापतिः स्यादिति तत्राह--* जीवेति ?” । न च सुझै प्रति सैस्कारादेरप्यभावेन तस्य पुन: प्रबोधायोग इति शङ्कां, कारणात्मना संस्कारावस्थितेः सत्वादिति भावः ।। १० । ननु मोक्षस्य इगन्यत्वेन स्वाममोक्षवदूद्व ष्टिसृष्ट्यापतिरित्यत आह * ब्रह्मति ?' । चैतन्यमात्रस्य वृत्युपाधिकचैतन्यं दृष्टिन केवला चितिः ॥ ११ ॥ रज्जुसपदिवद्दिश्धं प्रतिभासशरीरधृक् । सोऽयंसर्प इतीवात्र प्रत्यभिज्ञा न सा प्रभा ॥ १२ ॥ नाभेदे दृष्टिसृष्टित्वमात्मरूपतया भवेत् । बाधक-त्वं च तज्ज्ञाने भवेद्न्यूनस-त्वत ॥ १३ ॥ पि वृत्त्युपहितचैतन्यमेव दृष्टिशब्दार्थः वृत्तावपि वृत्तिरेव स्वखरू पाँचैतन्योपाधिरिति नानवस्थाऽपीति भावः ॥११॥ नन्वैक्यप्रत्यभि शाविरोधः पूर्वकालप्रतीतस्यदानीमभावादित्यत आह--* रज्जु सर्पति ' । नेहना(१)नेत्यादिश्रुतिभिः प्रपञ्चस्य मिथ्यात्वेऽवधूते र ज्जुसपवित्प्रतिभासमात्रशरीरत्वमेव प्रतिभासकालातिरिक्तका लसत्वे बाधकं पुरुषान्तरप्रतीतेन सहैककालावच्छेदेनापि घटादौ प्रत्याभिज्ञानं भ्रम एव प्रतिभासस्य भेदातू यथैकस्यामेव रज्ज्वां म न्दान्धकारवर्तिन्यां दशानां युगपत्सर्पभ्रमेण पलायमानानां परस्प रसम्वादेनैक एव सर्पः सवैरनुभूयत इति प्रत्यभिशाभ्रमः अन्यभ्रम सिद्धस्यान्यन ज्ञातुमशक्यत्वादित्यर्थः ॥ १२ ॥ नन्वभेदस्यापि दृष्टिस्तष्टत्वेन तज्ज्ञानस्य बाधकत्वायोग इतिं चे शेत्याह-* नाभेद इति ?” । आत्माभेदस्यात्मरूपत्वेन दृष्टिस् ष्टित्वाभावातू अन्यूनसत्ताकत्वमात्रेण बाधकत्वोपपत्तेश्धत्यर्थः । न च साक्षात्कारस्यापि दृष्टिसृष्टित्वेन प्रमाणजन्यत्वाभावात्तत्वज्ञान त्वाभावेन ततोमुक्तिर्न स्यादिति वाच्यं अबाधितविषयत्वेन तत्व झानोपपतेः तस्य व दृष्टिसृष्टित्वेपि न क्षतिरिति भावः ॥ १३ ॥ ननु ‘धुवाद्यौ(२)धुंधा पृथिवी ध्रुवासः पर्वता इमे ध्रुवं विश्वमिदं जग'- ( १ ) • । ४ । ४ । २५ । ( ९ ) ऋग्वेदे ८ अष्टकै ८ च• ३१ वचदृक् १ । ६४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे ध्रुवा द्यौः स्याद्धुवा भूमिरित्यादिश्रुतिरञ्जसा । प्रवाहानादिता कल्पादित्याहाद्वैतत्परा ॥ १४ ॥ प्राणलोकादिसृष्टि हि जीवात्सुप्तोत्थिताच्छ्रुतिः । वदन्ती दृष्टिसृष्टौ स्यात्प्रमाणं तत्वतत्परा ॥ १५ ॥ तद्भद्वितीयं न तत्रास्त्यन्यद्विभक्तं ततो न हि । यत्पश्येदिति वेदान्तः सुषुप्तौ प्रलये प्रमा ॥ १६ ॥ अज्ञानस्य जगद्धेतोः शक्तिवैचित्र्यतो भवेत् । वैचित्र्यं जगतोप्येवं वासिष्ठादौ प्रदर्शितम् ॥ १७ ॥ द्रित्यादिश्रुतिविरोधः स्यादिति तत्राह-* ध्रुवेति ?” । अनित्य तावादिभिरपि ध्रुवेत्यस्यान्यथानयने आवश्यके दृष्टिरसृष्टिप्रतिपादक श्रुत्यनुरोधेनाकल्पसन्तान,विच्छदपरत्वस्यैव युक्तत्वात् प्रपञ्चस्याक लपात्प्रवाहरूपेणानादिताऽस्तीत्याह श्रुतिर्वस्तुतः सा भ्रह्माद्वैततत्परे त्यर्थः ॥१४॥ दृष्टिसृष्टौ च ‘एच(१)मेवैतस्मादात्मन: सर्वे प्राणाः लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एवैत आत्मानो व्युश्चरन्तीति'श्रुतिः सुप्तोत्थिताजीवात्प्राणादिसृष्टि प्रतिपाद्यन्ती प्रमाणमित्याह-“प्रा - णेति ?' ॥ १५ ॥ सुप्तौ सकलप्रपञ्चविलये “ न तु तद्वितीयमस्ति ततोऽन्यद्विभक्त यत्पश्येदित्यादिश्रुतिः प्रमाणामित्याह-“तदिति'; ॥ १६ ॥ आविद्यकस्य कुतो वैचित्र्यमित्यत आह -“ज्ञानस्येति' । नेदं स्वोत्प्रेक्षितमित्याह--* एवांमेिति ' ॥ १७ ॥ ( १ ) ० ९ । १ । १० । एकजविवादनिरूपणम् । अविद्यायोनयो भावाः सर्वेऽमी बुडदा इव । क्षणमुहूय गच्छन्ति ज्ञानैकजलधौ लयं ॥ १८ ॥ तस्मात्प्रातीतिकं सत्वं द्वैतजातस्य सर्वतः । ज्ञानज्ञेयात्मकं सर्वमाविद्यकमिति स्थितं ॥ १९ ॥ रज्जुसर्यादिवद्विश्धं नाज्ञातं सदितीरितं । प्रबुडद्रष्टस्टष्ट-त्वात्सुषुतां च लयश्रुतः ॥ २० ॥ स च द्रष्टैक एवास्ति न तद्वेदे प्रमाणकं । अविद्यावशतो ब्रह्मैवास्ति जीवो न चेतरः ॥ २१ ॥ तस्यव प्रातदह स्यादहमित्यादिधीभ्रमात् । स्वमवद्वन्धमोक्षादिव्यवस्थायाश्च सम्भवः ॥ २२ ॥ । वासिष्ठवचनमाह-* अविद्येति * ॥ १८ ॥ फलितमुपसंह रति–“ तस्मादिति ? द्वाऽभ्यां ॥ १९ ॥ २० ॥ इष्टिसृष्ट्यन्यथाऽनुपपत्त्याऽपि विश्वमिथ्यात्वसिद्धिः । स च द्रष्टैक एवास्ति तन्नानात्वे मानाभावादित्याह-“स इति'। ननु कथमेक एव जीचः प्रतिशरीरमहं सुखी अहं संसारी अहमस्य स्वमित्याद्यनुभवविरोधादिति चेन्नत्याह-* अविद्येति । अ विद्यावशाद्रवैकं संसरति स एव जीवः तस्यैव प्रतिशरीरमहामि त्यादिबुद्धिः स्वप्तशरीरे अयं सुखी अयं दुःखीत्येव यत्र बुद्धिर्न त्वहँ सुखीत्यादि ततु निर्जीवं यत्र त्वमित्यादि तत्सजीव बन्धमोक्षगु रुशिष्यादिव्यवस्थायाः खप्रवद्यावदविद्यमुपपत्तेरिति द्वयोरर्थः ॥२१॥ ॥ २२ ॥ प्रतीतिविरोधं परिहरति-* ब्रह्मण इतेि ?” । न हि ६६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे ब्रह्मणो नित्यमुक्त-त्वेप्यविरोधः प्रतीतयोः । मुक्तेश्च स्वस्वरूपत्वाद्वन्धस्याविद्यक-त्वतः ॥ २३ ॥ एकस्मिन्नपि चैतन्ये बुद्धिभेदाद्यं भ्रमः । वडो मुक्तः सुखी दुःखी त्वमहञ्चायमित्यपि । २४॥ अद्वैतैकपरत्वान्न श्रुतीनां द्वैतबोधने । तात्पर्य प्रत्युताद्वैतमातैकपरता प्रमा ॥ २५ ॥ अ(१)नादिमायया सुप्तो यदा जीवः प्रबुध्यते। इत्यादिश्रुतिरेकत्वप्रतिपादनतत्परा ॥ २६ ॥ मृगतृष्णाकल्पितोदकेन स्वभावशुष्कमरुभूमिराद्रौ भवतीत्यर्थः । ॥ २३ ॥ --* एकस्मिन्नितेि ? ॥ २४ ॥ व्यवस्थामाह ननु श्रुतिषु'(२)अविद्यायामन्तरे वर्तमाना' इत्यादावविद्या ‘रम्भणी य(३)चरणा'इत्यादौ कर्मबन्धः ‘सति स(४)म्पद्य न विदुरित्यादी सु षुप्तिः'वेदा(५)न्तविज्ञानसुनिश्चितर्था'इत्यादौ तत्वज्ञानं ‘परा(६)मृता त्परिमुच्यन्ति सर्वे'इत्यादौ मुक्तिश्च चेतनधर्मः कथमनेकेष्यूच्यते इत्या शाङ्का“नाविमायया सुझेो जीव'इत्यादिश्रुतिस्थैकवचनप्रासैकत्वबिरो धेनेोदाहृतश्रुतीनामनेकत्वपरत्वाभावात्सर्वजनीनभ्रमसिद्धनदनृवा देनाऽविरोधात्प्रत्यक्कपराक्कत्वमहमिन्यादिव्यवहारप्रयोजकान्त:कर णभेदाध्यासबलाद् बहुत्वस्य प्राप्तत्वेन पूर्वोत्तरवाक्योदादृतश्रुत्यादी नामतत्परत्वादित्यभिप्रेत्याह-“अद्वैतेत्यादि' द्वाभ्यां ॥ २५ ॥ ॥ २६ ॥ नन्वा'चार्यवान्पुरुषो वेदेति'श्रुतेरुपदेशं विना जीवस्य तत्त्व ( १ ) माण्डूक्यका० ९ । १६ । ( २) मृण्डवै २ । ८ । ( ३ ) छा• ५ । १० । ७ । ( ४ ) छ० ८ । ३ । २ । । ( ५ ) मुण्ड्कै। ३, ! ५ । ६ ।।ः : ' ( ) क्षुण्डके ३ । ५ । ६ ।. . . . एकजीववादे श्रुतीनां सामक्षस्योपपादनम् । कल्पितत्वेऽपि शास्त्रस्यास्योपदेष्टुर्गुरोरपि। स्वाप्रमन्त्राद्वित्सिद्येत्तत्वज्ञानं स्वरूपगम् ॥ २७ ॥ अबाधितास्पदत्वेन शास्त्रप्रामाण्यमिष्यते । न तत्र सत्यतापेक्षा स्वाममन्त्रोपदेष्टवत् ॥ २८ ॥ ज्ञानमनुपन्न ’ उपदेष्टव्यादन्यस्य' चैतन्यस्याभावाश्च नोपदेशो यु ज्यत इत्याशङ्काह–“कल्पित-त्वेऽपीतेि” । ननूपदेष्टत्वं न क ल्पितमात्रस्य किं तु तत्त्ववित्वेन कल्पितस्य तथा चोपदेशात्प्राक्त त्वज्ञाने तदैव मोक्षापत्तिरुपदेशवैयथ्यै च, न चैवं खमेऽपि तुल्यं तदा हि शब्दविशेषवत्कृत्वेनैव गुरुकल्पना न तूपदेशसाध्य ज्ञानविषयविशेषावित्वेनेति विशेषादिति चेन्न । अत्रापि तद्वदेव घाक्यविशेषवत्कृत्वेनैव कल्पनसम्भवात् । ननु तर्हि ‘यदेव(१)भगवान् घेद् तदेव मे ब्रूही'त्यादिश्रुतिः “उ(२)पदेक्ष्यन्ति ते ज्ञाव झानेिनस्तस्व दर्शिन'इत्यादिस्मृतिश्चायुक्ता स्यादिति चेन्न । सामान्यतो मोक्षोप योगिज्ञानविषयवित्वेनाशाततत्त्ववित्वेन तत्वमस्यादिवाक्यवत्कृत्वेन वा कल्पितस्योपदेष्टत्वसम्भवेनोदाहृतवाक्याविरोधात् अन्यथा त वापि मते तत्त्वविक्त्वन प्रमित एवाचाय्यैत्वेनानुसरणीय इति प्रथमत एव तत्वज्ञाने तत्कालमोक्षापत्युपदेशवैयथ्यदिकं स्यातू तथा चं स्त्रमगुरुवत्कल्पितत्वेन गुरोरपय्र्यनुयोज्यत्वात् । न च तत्त्वज्ञान हेतुत्वेन वेदस्य मीमांस्यत्ववद् गुरोरपि पथ्र्यलुयोज्यत्वमिति वाच्यं । तर्केण वेद इव तत्तदूपकल्पनया गुरावपि तत्परिहारातं तस्मोच्छि ध्यचद् गुरोरपि कल्पितत्वात्स्वश्चत्सर्वव्यवस्थोपपतिरबंधितविष यत्वेन शास्त्रप्रामाण्योपपत्तिश्चेति सर्वमनवद्यामिति द्वयोस्तप्त त्पर्यार्थ: ॥ २७ ॥ २८ ॥ ॥ एकजीववादे श्रुतीनां सामञ्जस्योपपादनम् । ( १ ) ० ४ ! . ।। (२) भगवद्गौता ४ अ० श्ली० ३४ । ६८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिन्छेदे कल्पकोऽनिश्चिताद्वैतो बद्धोऽहमिति निश्चयात् । य एकः सर्वदेहेषु स मोक्षार्थप्रवृत्तिभाक् ॥ २९ ॥ अज्ञानाच्छुडचिडातोः संसारित्वादिसम्भवात । तन्निरासाय शास्त्रोक्तसाधनेऽस्याधिकारिता ॥ ३० ॥ संसारस्योपलम्भेन न पर्व तत्त्वधीरपि । ननु कल्पको न निश्चिताद्वैत: शास्त्रप्रणयनचैयथ्यत् नाप्यानि धिताद्वैत: शास्त्रस्य प्रमामूलकत्वाभावप्रसङ्गादिति चेन्नेत्याह----

  • कल्पक इति ? । प्रमामूलकत्वाभावेऽप्यबाधितविषयत्वेन शा

स्रप्रामाण्योपपत्तेरन्त्यपक्षाऽभ्युपगमात् । न चामुकः स इत्यनिश्चये बह्वायाससाध्यमोक्षार्थप्रवृत्ययोग इति वाच्यं, प्रतिशरीरमहमहमि कया बद्धोऽहमिति निश्चयस्य खानुभवसाक्षिकत्वेन प्रवृत्तिसम्भवातू एकेनैव जीवेन चैत्रमैलादिशरीराणां सजीवत्वसम्भवस्य प्रागेवो क्तत्वादिति तात्पर्यार्थः ॥ २९ ॥ किं च चैत्रमैत्रादिषु कोऽसाधिति प्रश्रस्य किं केनचित्क्राडीकृतं चैतन्य विषयः किं वा निरस्तसम स्तभेदं, नाद्यः, तस्य कल्पितत्वेनाकल्पकत्वात न द्वितीय: तस्यैकत्वेन तदनिश्धयासिद्धेः शुद्धचित एकत्वन वस्तुतोऽसंसारित्वेप्यावरण विक्षेपशक्तिद्धयशालिस्वाश्रिताविद्यावशात्संसारित्वकल्पकत्वमोक्ष येयतमानत्वाद्युपपत्तिरित्यभिप्रेत्याह-* अज्ञानादिति ? ॥ ३७ ॥ नन्वनादै संसारे कस्य चित्तत्वज्ञानं मुक्तिश्चाभून्न वा, आद्ये इदानीं संसारोपलब्धिर्न स्यातू जीवस्यैकत्वातू अन्ते. संप्रदाया सम्भवेन तत्वशानासम्भव इति चेन्नेत्याह--* संसारस्येति ? । एतदुक्त भवति न ह्यसांप्रदायिकत्वं तत्वशानोत्पतिविरोधि अथू र्धजातीयानुत्पतिप्रसङ्गात् किं तु कारणासत्वं तन्नास्ति इदानीमुप शुकवामदेवादिमुक्तत्वप्रतिपादकागमोपपतिः शास्त्रप्रामाण्यदाढर्येन प्रवृत्तिरपि सम्भवेत् ॥ ३१ ॥ तत्वज्ञानप्रवृत्यथै वामदेवादितद्विदां । मुक्तिकीर्तनमेतेन न जीवानेकता भवेत् ॥ ३२ ॥ स्वश्वत सर्वभेदस्य प्रातिभासिकभावतः । ६९ देष्ट्रादिकारणस्य कल्पनासुद्दढस्य सत्त्वात जीवैक्यस्य प्रमाणसि द्धत्वे संसारोपलम्भ एवात:पूर्व तत्त्वज्ञानानुदये प्रमाणम् । न च त त्ववित्वेन श्रुत्यादिसिद्धानां शुकवामदेवादीनां मुक्तिनभून्मम तु भविध्यतीति कथं श्रद्दध्यादिति वाच्यं शास्त्रप्रामाण्यदाढ्यदिति गृहाण अन्यथा तेषां महानुभावानां मुक्तत्वेपि मम भविष्यति न वेति शाडूपिशाच्या प्रवृत्तिप्रतिबन्धापत्तेरिति ॥ ३१ ॥ ‘तद्वै(६)तत्प श्यन्नृषिर्वामदेवः प्रतिपदे'इत्यादिश्रुतिषु मुक्तत्वकीर्तनमपि तेषां सिद्धानां मुमुक्षुप्रवृत्तिसिद्धये न जीवभेदे प्रमाणमित्याह त-त्वज्ञानेति ” । तथा च न काऽप्यनुपपत्तिरिति भावः ॥३२॥ ननु तर्हि श्रुतिप्रामाण्यबलादेव तत्सिद्धो जीवभेद: पूर्वमपि के षां चिन्मोक्षश्धाश्युपेयतां श्रूयते हि 'तद्यो(१)यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां'अ(२)जोहोको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोन्यः’ ‘नित्यो नित्यानां चेतनश्चेतनाना' मि त्यादि, स्मर्यते च ‘बह(४)बो झानतपसा पूता मद्भावमागताः'।'इदं ज्ञा नम(५)पाश्रित्य मम साधम्र्यमागता' इत्यादि: तथा च कथं जीवैषक्य मित्याशाष्ट्रोक्तवाक्यानां सार्वलौकिभ्रमसिद्धभेदानुवादकत्वेन तत्प रत्वाभावाजीवैक्यबोधकवाक्यानां च मानान्तराप्राप्तस्वार्थपरत्वा त्स्वप्रन्यायेन भेदस्य कल्पितत्वोपपत्तेश्च शानस्तुतिपराणि वाक्यानि नात्मभेदं प्रमातुं शक्नुवन्ति तात्पर्यवद्वाक्यविरोधेनातात्पर्यवद्धा क्यानां गुणवादत्त्वोपपत्तेश्चेत्यभिप्रेत्याह--* स्वप्पवदिति ? । ( १ ) ह• १ । ४ । १० । ( ४ ) भगवीता ४ थ• शी• १० । ( { ) छु । १ । ४ । १० । (५) भ• १४ अ० शी) ३ । ७० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे बद्धमुक्तादिनिष्ठस्य सम्भवात्स्याद्यवस्थितिः ॥ ३३ ॥ अनादिभावरूपैकचैतन्यविषयाश्रया । तप्त्वज्ञाननिवत्र्यात्रास्त्वविद्या तत्त्वविन्मता ॥ ३४ ॥ पूर्वस्मिन्नेोत्तरज्ञाननिवत्र्येऽतिप्रसञ्जनम् । न ज्ञानप्रागभावे वाऽनादिभावपदडयात ॥ ३५ ॥ अज्ञानभ्रमयोर्भाववैलक्षण्येऽपि युक्तितः । एकजीववादे नानाशाङ्कपङ्कप्रक्षालनं स्वप्रदृष्टान्तसलिलधारयैवास्ती ति भावः ॥ ३३ ॥ ॥ एकजीववादे सर्वकल्पनोपपत्तिः ॥ केयमविद्येत्यपेक्षायामाह--“ अनादीति ?' । रूप्योपा दानाज्ञानमप्यनादिचैतन्यश्रितत्त्वादनाद्येव उदीच्यं शुक्तयादिकं तु तद्वच्छेदकमिति न तत्राव्याप्तिः भावत्वं चात्राभावविलक्ष शत्वमात्रं विवक्षितं अत आरोपिताभावोपादानाझानेऽप्यभावविल क्षणत्वस्वीकारान्नाव्याप्तिरिति । न चाविद्याचैतन्यसम्बन्धेऽतिव्या प्तिस्तस्याप्यविद्यात्मकत्वाज्ज्ञाननिवर्यत्वे नातिव्याप्तिरिति तात्पर्या थैः ॥ ३४ अनादिभावपदयोः सार्थक्यमाह--“ पूर्वस्मिन्निति ' । अनादिपदस्योत्तरशानानिवत्र्यपूर्वज्ञाने भावपदस्य ज्ञानप्रागभाव झा नजन्यकार्यप्रागभावे चातिव्याप्तिवारकत्वेन सार्थकत्वादित्यर्थः ॥३५॥ ननुभ्रमेभावविलक्षणाज्ञानोपादानत्वं न घटते भ्रमस्य भावविलक्षणत्वे उपादेयत्वायोगात भावत्वे च भावोपादानकत्वनियमादित्याशङ्क समाधत्ते–“अज्ञानेतेि' त्रिभिः । एतदुक्तं मवति न हि भाव त्वमुपादानत्वे उपादेयत्वे वा प्रयोजकं आत्मनि तददर्शनातू किन्त्व अविद्यालक्षणोपपादनम् । ७१ भवेद् द्वयो रुपादानोपादेयत्वं विदां मतं ॥ ३६ ॥ अन्वत कारणत्व स्यादुपादानत्वसाधक । सादित्वं साधकं तडदुपादेयत्व इष्यते ॥ ३७ ॥ नोभयत्राऽपि नियतं भावत्वमिति निर्णयः । ध्वंसेऽपि चेत्तदापत्तिः किन्नश्छिन्नमितो भवेत् ॥ ३८ ॥ साक्षाज्ज्ञाननिव-त्र्यत्वं ज्ञानत्वेनास्तु लक्षणं न तत्राऽसम्भवोऽव्याप्तिरतिव्यातिर्न वा भवेत् ॥३९॥ तत्राज्ञानेऽहमज्ञोऽस्मि मामन्यं च न वेदूम्यहं । सौषुप्तमपिचाध्यक्ष नाहङ्किञ्चिदवेदिषं ॥ ४० ॥ न्वयि कारणत्वमुपांदाग्नत्वे तन्त्रं सादित्वमुपादेयत्वे तदुभयं च न भा त्वनियतं अत उपादानोपादेयभावोऽपि न भावत्वनियत: न चैवं ध्वस्तस्याऽभ्युपादेयत्वापतिः इष्टापत्तेः अत: सद्धिलक्षणयोरज्ञानभ्रम योर्युक्त उपादानोपादेयभाव इति. ॥ ३६ ॥ ३७ ॥ ३८ ॥ लक्षणान्त रमशह-" साक्षादिति " । नन्वसम्भवः कल्पितत्त्वन दोषज न्यधमाद्वशरीरस्याज्ञानस्य ज्ञानानिवत्स्याभावविलक्षणस्य च रूप्य बदनादित्वायोगादिति–“ तत्राह नेति ' । कल्पितत्व मात्रै हि न दोषजन्यधोभात्रशारीरत्वे सादित्वे वा तन्त्रै किं तु प्रतिभासवकल्पकसमानधकालीनवकल्पक्षवस्त्रं सादिकल्पकवत्वै विद्या ऽनिवृत्यप्रयुक्तनिवृतिप्रतियोगित्वं प्रागभावप्रीतयेोगित्वं वा तन्त्रं न च तत्प्रकृतेऽस्ति तथा चव नासम्भवादिदूषणमित्यर्थः ॥ ३९ ॥ ॥ अविद्या लक्षणोपपाद्नम्. ॥ तत्र चाज्ञाने त्रिविधमनुभवं प्रमाणयति--* तत्रांत ॥.४० ॥ ७२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ पारीच्छेदे अज्ञानानाश्रयत्वेऽप्यहमर्थस्याज्ञताप्रथा । सास्यज्ञानाश्रयीभूतचितोऽन्तःकरणैक्यतः ॥ ४१ ॥ सुखादौ शुक्तिरूप्यादौ न जानामीत्यसम्भवः । नवेदूमीत्यन्यसौख्यादौ प्रमात्रज्ञानतो भवेत् ॥ ४२ ॥ मयि ज्ञानं न चास्तीति भावरूपैकगोचरं । सामान्याभावभानस्य व्याहतत्वेन युक्तितः ॥ ४३ ॥ सर्वत्रानुभवे भावरूपमज्ञानमेव हि । निर्णीतं तार्किकज्ञानाभावखण्डनयुक्तिभिः ॥ ४४ ॥ न(१)सुषुप्तिगाविज्ञानं नाज्ञासिषमिति स्मृतिः । नन्वहमर्यस्या झानानाश्रयत्वेन कथमयं प्रत्ययो भावरूपाशानपक्ष उ पपद्यते इत्यत आह-* अज्ञानांत ॥ ४१ ॥ ननु साक्षिवेद्ये सु खदुःखाझानादौ प्रातिभासिके च भावरूपाज्ञानाभावेन तत्र न जा नामीति प्रतीतिः कथमुपपद्यत इतेि नेत्याह -“ सुखादाविति : ॥ ४२ ॥ ननु भावरूपाज्ञानाविषयत्वेनाभिमतस्याहमक्ष इति प्रत्ययस्य मयि शार्न नास्तीति शानाभावविषयातू प्रत्यथादधटं भूतलमिति प्रत्थ यस्य घटो नास्तीति प्रत्ययादिव विशेषणविशेष्यभावव्यत्यासं विना इच्छाद्वषाभावज्ञानयोरिव विषयभेदाप्रतीतिरिति तत्राह-* मयी ति ' । धर्मिप्रतियोगिज्ञानाशानाभ्यां झानसामान्याभावशानस्य व्याहतत्वेन मयि ज्ञानै नास्तीत्यस्यापि भावरूपाक्षान्नाविषयत्वेन वि षयभेदाप्रतीतेर्युक्तत्वादित्यर्थः ॥४३॥ फलितमाह-“सर्वत्रेति'॥४४॥ सौषुप्तानुभवोऽपि भावरूपाज्ञानविषय इत्यत्र वातिकवचनमुदाह ( १) छ० १ ऋ० ४ वृ० वा• भी० ३० । । कालाद्यव्यवधान-त्वान्न ह्यात्मस्थमतीतभाक् ॥ ४५ ॥ न(१)भूतकालस्पृक्प्रत्यङ् चागाऽमिस्पृगीक्ष्यते । स्वार्थदेशः परोऽर्थोऽर्थो विकल्पस्तेन स स्मृतः ॥ ४६॥ न(२)चेंदनुभवव्याप्तिः सुषुप्तस्याभ्युपेयते । नावेदिषं सुषुतेऽहमिति धीः किंबलाद्भवेत् ॥ ४७ ॥ साक्ष्यज्ञानसुखाकारास्तिस्रोऽप्यज्ञानवृत्तयः । सुप्त्याख्या वृत्तिरेकैवाप्यस्तु तत्र न वा क्षतिः ॥ ४८॥ अज्ञाने भावरूपेऽस्मन्ननुमानं प्रमावहं । = राति—* नांते । कार्योपाधिविनाशसंस्कृतमज्ञानमात्रमेव प्रल थोपमं सुषुप्तिरित्यभिप्रायः ॥ ४५ ॥ अभावरूपाज्ञानखण्डने एव धार्तिकवचनद्वयं पुनरुदाहरति-- “न भूतेति । तमोगुणात्मका चरणमात्रालम्बना का चिद्वत्तिः सुषुप्तिरित्यभिप्रेत्य तदुपरक्तचैत न्यस्य तन्नाशेनैव नाशात्तत्कालीनाशानानुभवजनितसंस्कारवशेन न किञ्चिद्धेदिषमिति स्मरणमभ्युपेतमिति वार्तिकविवरणयोर विरोधः अतएवोक्तं वार्तिककारैरुषस्तब्राह्मणे * न चेदिति ' पद्य ॥ ४६ ॥ ४७ ॥ सुषुक्षौ वृत्तित्रयमेकैव वाऽविद्यावृत्तिरस्तु न तत्राग्र ह इत्याह-* साक्षीति । निर्विकल्पकस्यापि स्मरणजनक त्वं अहङ्कारोपरागकालीनत्वाभावेन तत्तानुलेख इति भावः ॥ ४८ ॥ तद्ध विवरणोक्तमनुमानं प्रमाणमित्याह --* अज्ञान इांते ' । विवादपदं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनि ( १ ) = १ श्र० ४ ब्रा० बा० स्रो० ३० १ । ( २) इ० ३. भ० ४ ब्रा० वार्तिकै झी० १०३ । ७४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १परिच्छेदे उक्त विवरणाचायैस्तथान्यैर्बहुधेरितम् ॥ ४९ ॥ किं च ज्ञानविरोधित्वं सर्वज्ञानविरोधिगम् । अनादिभावतातुल्याधारकं दृश्यभाववत् ॥ ५० ॥ अनाद्यभावभिन्नत्वं सर्वज्ञानविरोधिगम् । अनाद्यभावभित्रैकनिष्ठत्वादभिधेयवत् ॥ ५१ ॥ प्रमाणं श्रुतयोऽप्यत्र न विन्दन्त्य(१)नृतेन हि । वत्यैस्वदेशगतवस्त्वन्तरपूर्वकं अप्रकाशितार्थप्रकाशकत्वातू अन्ध कारे प्रथमोत्पन्नप्रदीपप्रभावादितेि अत्र प्रमाणपदं प्रमाणवृत्तेरेव प• क्षत्वेन सुखादिप्रमायां साक्षिचैतन्यरूपायामशानानिवर्तिकायां बा धवारणाय धम्र्यशप्रमाणावृत्तेरिदमित्याकाराया अज्ञाननिवर्ति काया: पक्षबहिर्भावाय विवादपदमिति विशेषण विशेषाकारा प्र माणवृत्तिरिति फलितोर्थः ॥ ४९ ॥ तथान्यैरित्युक्तं विवृणेति –“ किंचेति ?’ । ज्ञानविरोधित्वं अनादिभावत्वसमानाधिकरणं सकलझानविरोधिवृतित्वातू इश्य श्ववत, यद्धा अनाद्यभावविलक्षणत्वं ज्ञानविरोधिवृत्ति अनाद्यभा वविलक्षणमात्रवृतित्वातू अभिधेयत्ववदिति एवमभावविलक्ष णाझानेऽनुमानान्यूहनीयानि ॥ ५० ॥ ५१ ॥ एवं श्रुतयश्च भावरु पाझाने प्रमाणं तत्र छान्दोग्येऽष्टमाध्याये * तद्यथा हिरण्यनिधिं नि हितमक्षेत्रज्ञा उपर्युपरि संचरंतो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढा' इति ( १ ) हा० ८ । ९ । भावरूपाऽशाने श्रुत्युपन्यासः । प्रत्यूढा इति छान्दोग्ये नीहारेणा(१)वृता जनाः ॥५२॥ न(२)तं विदाथ इत्याद्या अन्याः सन्ति प्रमापिकाः । भावत्वेऽस्य तथा ज्ञाननिवत्र्यत्वे श्रुतिर्भवेत् ॥ ५३ ॥ विश्धमायानिवृत्तिः स्याद्भयश्चान्ते इति प्रमा । अज्ञानेऽनन्तशक्तित्वान्मायाशब्दोपपतिः ॥ ५४ ॥ जीवस्याप्यनवच्छिन्नब्रह्मानन्दाप्रकाशनात । साऽन्यथानुपपतिश्च मानमज्ञान इष्यते ॥ ५५ ॥ जीवस्य ब्रह्मरूपत्वादानन्दैकस्वरूपता । तदभानान्यथापत्तिः कथं स्यातिमिरं विना ॥ ५६ ॥ । ( १ ) तै संहिता ४ । ६ । २ । ७५. श्रुतित्रैह्मज्ञानप्रतिबन्धकत्वेनानृतं ध्रुवाणा तादृगझने प्रमाण * न तं विदाथ य इमा जजाने'स्याद्यारण्यकं च, अन्या अप्येवमेवेत्यर्थः ॥५२॥ ॥ ५३ ॥ झाननिवत्र्यत्वे ‘भूयश्चान्ते विश्वमायानिवृत्तिरित्यादिश्रुति मान्नामत्याह -“ विश्वेत्यर्धन ' । अज्ञानस्यैव चानिर्वचनीय विचित्रशक्तियोगान्न विचित्रशक्तिमति मायाशब्दप्रयोगानुपपति रित्याहं–“अज्ञान इत्यद्येन'। कचिन्मणिमन्त्रादौ तत्प्रयोग स्तूपचारादितिं द्रष्टव्यं ॥ ५४ ॥ जीवस्यानवच्छिन्नब्रह्मानन्दाप्रका शान्यथानुपपत्तिश्च तत्र प्रमाणमित्याह-* जीवस्येति?' ॥५५॥ तदेव द्रढयति-* जीवस्येति ” ॥ ५६ ॥ ॥ अविद्यायाँ प्रमाणोपन्यास: ॥ सा चाविद्या साक्षिवेद्या न तु शुद्धचित्प्रकाश्या साक्षी च अवि (२) तै० सं० ४ । ६ । २ । ७६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [१ परिच्छेदै साऽविद्या साक्षिविद्वेद्या साक्षी ततिगो मतः । शुद्धचैतन्यभास्यत्वे तस्यावस्तुत्वमापतेत् ॥ ५७ ॥ भास्या स्वावृतविद्धाम्नाऽविद्या राहुवदिष्यते । आश्रयो विषयश्चास्याः शुद्धं ब्रह्मव सम्मतं ॥ ५८ ॥ । उपाधेः प्रतिबिम्बैकपक्षपातितया ततः । संसारो जीवगो नेशे चिद्दृदये ॥ ५९ ॥ विम्बभभूते द्यावृत्तिप्रतिाबिम्बितचैतन्यं तेन निर्दोपचित्प्रकाश्यत्वेनाज्ञानस्य पार मार्थिकत्वापत्तिमक्षेपि तत्प्रकाशापत्तिर्न च तदानीमविद्याया निवृप्त त्वात्तत्प्रकाशाभावः प्रतीतिमात्रशरीरस्य प्रतीत्यनुवृत्तौ निवृत्ययोगा दित्यादिदोषानवकाश इत्यभिप्रेत्याह-“सेति'॥५७॥ अतएवोच्यते - राहुवत्खावृतचैतत्यप्रकाश्याऽऽविद्यस्याह -“भास्येति'(१)। ॥ अविद्याप्रतीत्युपपत्तिः ॥ अविद्याया आश्रयस्तुशुद्धं ब्रद्वैव िवषयश्चेत्याह-“आश्रयइति’’ ॥ ५८ ॥ दर्पणस्य मुखमात्रसम्बन्धेऽपि प्रतिमुखे मालिन्यवत्प्राति बिम्बे जीवे संसारः न बिम्बे ब्रह्मणि, उपाधेः प्रतिबिम्बपक्षपाति स्वादित्याह--* उपाधेरिति ? ॥ ५९ ॥ ननु कथं चैतन्यमशाना (१ ) नचैवं कदाचिदव या अप्रतीत्या प;ि इष्टापसः सभाधौ तथाऽभ्युपगसात्,। न चाऽविदात्तदधजन्धत्वाद् न कथमविद्यावसि: अविद्याधा एव दी थत्वात् न च वक्षेरपि इत्यन्तरप्रतिबिम्बितचित्प्रतिभास्थलेऽनवख्या, स्वस्था एव खभानीपाधित्वात् । ननु प्रभाणा गम्यायामविद्यायां प्रमाणोपन्यासवैयर्थ न च प्रमाणैरसइr aक्तिभावं वीध्यत इति वा. चम । अज्ञानमग्टणछतां तवाऽसहावृत्तिवीधेऽसामर्थयादिति चेन्न प्रमाणीपनीतासद्दाश त्र काऽप्यनुपपत्तिरिति भावः । चिन्मात्रस्योऽङ्गानाश्रयत्वोपपतिः । - न चिन्मात्रं विरोध्यस्याः साधकत्वेन सम्भवेत् । तदेव बुध्धिवृत्तिस्थं विरोधि श्रुतिमानतः ॥ ६० ॥ चितोऽपि वृस्यवच्छेदादज्ञानेन विरोधिता । तृणादेर्भासकस्यापि दाहकत्वं यथा रवेः ॥ ६१ ॥ चितोऽज्ञामाश्रयत्वेपि प्रमाणं श्रुतिरिष्यते । मायां(१)तु प्रकृतिं विद्यान्मायेिनं तु महेश्वरं ॥ ६२॥ अज्ञानानाश्रयत्वेऽपि जीवोऽज्ञ इति सम्भवेत् । ' ( १ ) थेताश्व० ३. ध० १ ! ७७ त्वादिति चेन्नेत्याहः -“ नांत ? ' । अज्ञानविरोधि ज्ञानं हि न चैतन्यमात्रं किं तु वृत्तिप्रतिबिम्बितं तञ्ध नाविद्याश्रय: ययावि द्याश्रयस्तका न विरोधि इत्यर्थः ॥ ६० ॥ ननु तर्हि शुद्धचितोऽज्ञानविरोधित्वाभावे घटादिवदप्रकाश त्वापत्तिरित्यत आह-* चित इति ' । वृत्यवच्छेदेन तस्या एव अज्ञानविरोधित्वात्स्वतस्तृणतूलादिभासकस्य सौरालोकस्य सूर्य कान्तावच्छेदेन खभास्यतृणतूलादिदाहकत्ववत्स्बतोऽविद्यातत्का र्यभासकस्य चैतन्यस्य वृत्त्यवच्छूदेन तद्दाहकत्वमविरुद्धमित्यर्थः॥६१॥ चिन्मात्रस्याविद्याश्रयत्वे प्रमाणमाह-“चित इति ? ॥ ६२ ॥ ल च * ज्ञा(१)5झावीशानीशौ'इति जीवाज्ञानप्रतिपादकश्रुतिाविरोध इति शङ्की, तदाश्रयत्वाभावेपि तत्कार्ययोगितया अक्षत्वव्यपदेशोपप क्षेरित्याह-- * अज्ञानेति ? ॥ ६३ ॥ नन्वचाक्षुषस्य चैतन्यस्य (१) वेताश्व० १ अ० थः ।। ७८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे नीरूपस्यापि रूपंस्य प्रतिबिम्बो यथेष्यते । व्योम्रोप्यचाक्षुषस्येव ब्रह्मणः किन्न सम्भवेत् ॥६४॥ वस्तुतस्तु श्रुतेरेव प्रतिबिम्बश्चितेर्मतः । उपाधिबिम्बसम्बन्धानादित्वान्नास्य सादिता ।। ६५ ।। सर्वतः प्रसृतत्वेन चितोऽप्यव्यवधानतः । आभिमुख्यस्य सद्भावात्प्रतिबिम्बोऽञ्जसा भवेत॥६६॥ अवच्छेद्यांशमादाय सामानाधिकरण्यतः । बन्धमोक्षोपपत्तिश्च युक्तिभिः श्रुतिभिस्तथा ॥ ६७ ॥ गन्धरसादिवत्प्रतिबिम्बतानर्हत्वात्प्रतिबिम्बत्वे जीवस्य सादित्वा पाताश्धेत्याशङ्कयाह-- * नीरूपस्येति ?' । रूपवत एव प्रतिबि म्बइत्यस्या व्यामेरूपादौ व्यभिचाराद्यथा भङ्गः एवमाकाशादौ व्य भिचाराञ्चाक्षुषस्यैव प्रतिबिम्ब इत्यस्या अपि व्याप्तर्भङ्गः, वस्तुतस्तु श्रुतिबलाधितः प्रतिबिम्बे सिद्धे तत्रैव व्यभिचारान्नेयं व्याप्तिः तथा च रसादिव्यावृत्तं फलैकाक्षेयं प्रतिबिम्बप्रयोजक, नापि जीवस्य सादित्वापत्ति: उपाधिबिम्बसम्बन्धानादित्वेनानादित्वोपपतेरिति द्वयोस्तात्पर्यार्थः ॥ ६४ ॥ ६५ ॥ चिन्मात्राभिमुख्यसम्भवादपि तत्प्रतिबिम्बसम्भव इत्याह-“स- वैत इति ? ॥ ६६ ॥ बन्धमोक्षयोः सामानाधिकण्यमप्यस्तीत्याह

  • अवच्छेद्यांश इति ॥ ६७ ॥

॥ अविद्यायाश्चिन्मात्राश्रयत्वोपपत्तिः ॥ ननु शुद्धब्रह्णश्चिन्मात्रस्याशानाश्रयत्वे सार्वशविरोधः न . सर्वज्ञस्याऽऽज्ञानाश्रत्वोपपत्तिः । सर्वज्ञत्वं विशिष्ट स्यान्न तदज्ञानमन्तरा । स्वतोऽसङ्गतयाऽसङ्गश्रुतर्नास्ति विरोधिता ॥ ६८ ॥ स्वरूपतः प्रमाणैर्वा सर्वज्ञत्वं द्विधा स्थितं । तचोभयं विनाऽविद्यासम्बन्धं नैव सिद्यति ॥ ६९ ॥ जीवाश्रिताप्यविद्या स्वीकृता वाचस्पतेर्मते । च विशिष्ट एव ' सार्वेइयं *तुरीयं सर्वद्दक्सदेति ' शुद्ध स्यैव सर्वज्ञत्वोक्तरित्याशङ्का सर्वदृक्पदेन सर्वेषां दृग्भूतं चै तन्यमित्युच्यते न तु सर्वशं तुरीयं तस्माद्विशिष्ट एव सार्वश्यं त ऋचाविद्यां विना न सम्भवतीत्यविद्यासिद्धिरित्यभिप्रेत्याह-* स वैज्ञत्वमिति” । ‘अ(१)सङ्गेह्ययं पुरुष'इत्यसङ्गत्वश्रुतिरपि स्वत : सङ्गभावविषयत्वेनोपपद्यते इत्याह -* स्वतइति ? ॥ ६८ ॥ सर्वज्ञो हि प्रमाणत: स्वरूपझप्त्या वा तत्र प्रमाणस्य भ्रान्तश्च अवेि द्यामूलत्वातू असङ्गस्वरूपझतेश्व अविद्यां विना विषयासङ्गतेरि त्यत्र वृद्धसमतिमाह-* स्वरूपत इति ? ॥ ६९ ॥ ॥ सवैज्ञस्याज्ञानाश्रयत्वोपपतिः ॥ मतान्तरमाह-“जीवाश्रितेति'| ननु जीवाश्रिताऽविद्या त त्प्रतिबिम्बितचैतन्यं वा तद्वहैिंछन्नचैतन्यं वा तत्कल्पितभेदं च जीव स्तथा चान्योन्याश्रय इति चेन्न किमयमन्योन्याश्रय उत्पत्तौ झप्ती स्थितौ वा, नाद्यः अनादित्वादुभयोः, अज्ञानस्य चिद्रास्यत्वेपि चित: स्वप्रकाशत्वेन तदभास्यत्वातू, न तृतीय: स किं परस्पराश्रितत्वेन वा परस्परसापेक्षस्थितिकत्वेन वा स्यातू तन्न, उभयस्याप्यसिद्धेः ( १ ) छ० ४ । ३ । १६ । ) ८० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे तथैव कल्प्यते सर्व भूतभौतिकविश्वकं ॥ ७० ॥ । स्वेनैव कल्पिते देशे व्योम्न्नि यद्वद्धटादिकं । तथा जीवाश्रयाविद्यां मन्यन्ते ज्ञानकोवेिदाः ॥७१॥ चिन्मात्रं विषयोऽस्त्यस्याः स्वयं ज्योतिरकल्पितं । नान्यदज्ञानकार्यत्वादप्रसक्तप्रकाशनं ।। ७२ ।। स्ययम्भानार्हमावृत्या न भातीत्याततं सुखं । प्रकाशमानताऽध्यासाधिष्ठानत्वेन चेष्यते ॥ ७३.॥ अज्ञानस्य चिदाश्रयत्वे चिद्धीनस्थितिकत्वेपि विति अविद्याश्रित त्वतदधीनस्थितिकत्वयोरभावात् । न चैवमन्योन्याधीनताक्षतेि: समानकालीनयोरपि अवच्छद्यावच्छेदकभावमात्रेणं तदुपपत्तेर्धटत दवच्छिन्नाकाशयोरिवति तात्पर्यार्थ ॥ ७० ।। तत्राभियुक्तसंमतिं दर्शयति-“ स्वेनेतेि ' ' ॥ ७१ ॥ ॥ अज्ञानस्य जीवाश्रयत्वोपपत्तिः ॥ अविद्याया विषयोपि सुवच इत्याह-“चिन्मात्रमितेि' । चि न्मात्रमेव विषयोऽविद्याया तस्याः कल्पितत्वेनान्योन्याश्रयादि दोषाप्रसक्त: स्वप्रकाशत्वेन प्रसक्तप्रकाशे तस्मिन्नावरणकृत्यसम्भ वाञ्ध, नान्यत् तस्याज्ञानकल्पितत्वातू अप्रसक्तप्रकाशत्वेन आवर एणकृत्याभावाश्चेत्यर्थः ॥ ७२ ॥ शुद्धरूपायाश्धितः प्रकाशमानत्वेऽपि तस्या एव परिपूर्णाद्याकारेणाप्रकाशशुमानत्वात् तदर्थे तस्या एवावर णकल्पनात् परिपूर्णाद्याकारस्य मोक्षदशानुवृतत्त्वेन शुद्धचिन्मात्र त्वमित्यभिप्रेत्याह-“अद्वयेति'। आवरणमहित्रैव परिपूर्ण ब्रह्म नास्ति न प्रकाशत इति व्यवहारः अस्ति प्रकाशत इति व्यवहारप्रति बन्धश्च अध्यास्लाधिष्ठानादिना प्रकाशमानता चांविरुद्धा परिपूर्णा द्याकारेण इदानीं व्यवहांराभावेपि, अपरोक्षव्यवहारयोग्यत्वानपा यादिति सार्द्धतात्पर्यार्थः ॥ ७३ ॥ • . खयम्प्रकाशस्याऽऽप्यावृतत्वोपपादनम् । पूर्णानन्दात्मनाऽभानेष्यपरोक्षत्वयोग्यता । जीवमध्यस्तभेदं प्रत्यावृतत्वाचितः स्वतः ॥ ७४ ॥ उभयोरप्यनादित्वान्नानन्तर्य मिथोऽनयोः । तज्ञेदापगमे शुद्धचैतन्यं मोक्ष इष्यते ॥ ७५ ॥ त्वदुक्तमर्थ नो वेटमीत्येवं भातेऽपि वस्तुनि । अज्ञानानुभवात्साक्षी नाज्ञानेन विरुच्यते ॥ ७६ ॥ ननु दीपाचरकघटादिवचैतन्यावरकाविद्या चैतन्यस्यान्यसं म्बन्धं प्रतिबश्वातु अन्यं प्रति चैतन्यमाछादयतु न तु चैतन्यं प्रत्येवं चैतन्ये उक्तयोग्यत्वरूपप्रकाशविरोधिनी सा नाहि दीपो घटावृत्तोऽपि स्वयं न प्रकाशते तमःसम्बन्धापातात् । न च कल्पितभेददं जीव चैतन्यं प्रति शुद्धचैतन्यमाछादयतीति वाच्यं । आवरणं विना भे दकल्पनस्यैवायोगातू यो मोक्षे भावी चिन्मात्रस्यैव चिन्मात्रं प्रति प्र काशस्तदभावस्यैवेदानीमज्ञानेन साधनीयत्वाचेति चेन्नेत्याह-“जी वमिति साद्धेन। कल्पितभेदं जीवं प्रति शुद्धचैतन्यस्यावृतत्वात् । न च भेदकल्पनस्यावरणोत्तरकालीनत्वादिदमयुक्तमिति वाच्यम् । भेदावरणयोरुभयोरप्यनादित्वेन परस्परमानन्तर्याभावात् । यश्चो क्त मोक्षे भावी चैतन्यस्य चैतन्यं प्रति प्रकाश: तदभाव इदानीमझा नसाध्य इति तन्न, मोक्षे जन्यस्य प्रकाशस्याभावात् कल्पितभेदा पगमे शुद्धचैतन्यं प्रत्येव प्रकाशस्य जीवं प्रत्यपि सम्भवात् न का चिदप्यनुपपत्तिरित्यर्थः ॥ ७४ ॥ ७५ ॥ यश्चोक्तं प्रकाशस्वरूपे चै तन्ये कथमज्ञानं नह्यालोके तम इति तत्राह-“त्वदुक्तमिति' । तथा च सविषयाज्ञानसाधकत्वात्साक्षिरूपविषयप्रकाशोपि नाज्ञान विरोधीति भावः ८२ सव्याख्याद्वैतालिद्धिसिद्धान्तसारे । [ १ परिच्छेदे प्रमाणवृत्युपारूढप्रकाशत्वेन चिन्मयम् । निवर्तकमविद्याया न वित्सामान्यमिष्यते ॥ ७७ ॥ अहङ्काराऽस्त्यावद्यात्थानात्मात्मग्रहण लये। ननु न जानामीति झप्तिाविरोधित्वस्यैवानुभवात्कथं वृत्तिविरो धित्वं त्वन्मते चैतन्यस्यैव झप्तित्वात् चैतन्याज्ञानयोरविरोधे झा नत्वाझानत्वायागादिति तत्राह --* प्रमाणेतेि ? । मन्मते - तिप्रतिबिम्बितचैतन्यं जानामीति व्यघहारविषयः, तथा च न जा नामीत्यनेन वृत्तिचितोरुभयोरप्यज्ञानविरोधित्वं विषयीक्रियते एवं च न चैतन्ये अज्ञानविरोधित्वं नापि वृत्तौ वृत्युपारूढचित ए । प्र काशाकत्वेन तथात्वमित्यर्थः । तस्मादविद्या स्वरूपत आश्रयतां वि षयतश्च सुनिरूपा ततश्चाहङ्कारादिसूष्टिरिति भावः ॥ ७७ ॥ ॥ अविद्याया विषयोपपादनम् ॥ नन्वहमर्थ आत्मैव तस्य कथमविद्यातः सृष्टि: । न च सुषुप्तौ स्वयंप्र कांशमानस्यात्मन: सम्भवप्यनेवंविधस्याहमर्थस्याभाधः यदि च सुप्ता वहमर्थः प्रकाशेत तर्हि स्मर्येत ह्यस्तन इवाहङ्कारः अनुभूतेः स्मर णनियमाभावेपि स्मर्यमाणात्ममात्रत्वादिति वाच्यम् । हेतौ असि द्धिस्तर्क इष्टापते नैह्यद्यापि स्वप्रकाशात्मान्यत्वमहमर्थे सिद्धमस्ति आत्मान्यत्वेनाखप्रकाशत्वसाधने तन च तदन्यत्वसाधने अन्यो न्याश्रयः नचाहमर्थस्यापरामर्शः सुखमहमस्वाप्सं न किं चिदवदि षिमिति तस्यैव परामर्शदित्याशङ्कयु निराचष्ट-* अहमितेि ?” । अहङ्करोऽविद्याकार्यत्वादनात्मा लये सुप्तौ आत्मग्रहणेपि अस्या हङ्कारस्याग्रहातू यतो जागरे अस्याऽस्मृतेः स्मरणाभावात् तत: सुप्तौ प्रहणाभावः अत:-“ स्वयंज्योतिष सकाशाद्भिन्नो- भात्मा यमहङ्कार ” इति . योजना । अहङ्कारस्तावदिच्छादिविशिष्ट एव गृह्यत इंत्यावयोः समं सुौ च नेछादय इति कथं तदाऽहमर्थानु अहमर्थस्याऽनात्मत्वोपपादनम् । अस्याग्रहात्स्वयंज्योतिर्भिन्नोऽतो जागरेऽस्मृतेः ॥७८॥ सुप्तिकालानुभूतात्मैक्याध्यासान्निश्चयोऽहमः । अहमस्वाप्समित्यात्मैक्यारोपेणापि सम्भवेत् ॥ ७९ ॥ अविद्योपाधिकं सुप्तौ चैतन्यमनुभूय तत् । भव: । न चेच्छादिगुणविशिष्ट एवमहमथ गृह्यत इत्यत्र न नः संप्रति पत्तिरिति चाच्यं गुणिग्रहणस्य गुणग्रहणव्याप्तत्वात् अन्यथा रूपा दिहीनोऽपि घट: प्रथेत न च रूपादिरहितानां तेषामसत्वं तत्र बी जमिति वाच्यं पूर्वनाशाग्रेिमरूपानुत्पत्तिलक्षणाद्यक्षणादौ तद्विनापि सत्त्वातू एवं च गुणाग्रहणे कथं गुणिग्रहणं तथा च निर्गुण एवात्मा गृह्यते इति स्वीकर्तव्यं अनुभवाभावे च न तस्य जागरे परामर्शः तथा चाज्ञानाश्रयत्वेन सुषुप्तावनुभूयमानादात्मनोऽहङ्कारो भिन्नः ए वमेवात्मान्यत्वे सिद्धे अख्वप्रकाशत्वसाधने नान्योन्याश्रय इतेि ता ४८ ननु यद्यहमर्थो न परामृश्येत तद्येतावन्तं कालं सुप्तोऽहमन्यो वेति संशयः स्यात् नत्वहमेवेति निश्चय इति चेन्नेत्याह“सुप्तीति'। यथा पूर्वदिनानुभूतदेवदत्तभिन्नतया अनुभूते चैत्रे सोयं नवेतेि न संशयः किं तु स एवेति निश्चयः तथा सुषुप्तिकालानुभूतात्मैक्या ध्यासात्स एवाहमिति निश्चयो युज्यते इत्यर्थः । नन्वेवतावन्तै कालमर्ह स्व पश्यन्नासं जाग्रदासमेित्यत्रेवाहमस्वाप्स्समित्यत्राप्यहसंशे परामर्शत्वानुभवात्कथं तत्रापरामर्शत्वमित्याशङ्का समाधत्त अहमिति? । परामृश्यमानात्मैक्यारोपातज्ज्ञानांशे परामर्शत्वा भिमानात् । नचापरामर्श परामर्शत्वारोपो न दृष्ट इति. वाच्यं तद्भि न्ने तत्वेनानुभूयमाने परामर्शत्वारोपदर्शनादित्यर्थः ॥ ७९ ॥ नन्वहम चैतन्यं वा, आद्ये थोऽहमकार्ष सोऽहं सौद्धिकाशानादि स्मरामीत्यनु ८४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१ परिच्छेदे बुद्यवच्छेदतः स्मर्तृ न वैरूप्यं तयोर्भवेत् ॥ ८० ॥ स्थूलः स्यामिति प्रवृत्तिरुपपद्यते । वत्स्प्त्यै सुप्तौ हेत्वात्मना तस्य स्थितः सर्वोपपातितः ॥ ८१ ॥ चिन्मात्राज्जायते सर्वमहङ्कारसुखं जगत्। भवविरोधः अन्ये त्वहमर्थस्यैव तदनुभवितृत्वं वाच्यं स्मृतिसं स्कारानुभवानामेकाश्रयाणामेत्र कार्यकारणभावातू योऽहमन्वभूर्व सोऽहं स्मरामीति प्रत्यभिज्ञानाचेत्याशङ्का परिहरति-“अविद्येति '। अविद्यावच्छिन्ने एवान्तःकरणावछेदान्नानयोरनुभवितृस्मन्नेवैरू . प्यमित्यर्थः ॥ ८० ॥ नन्वेवं सुषुप्तावहमर्थाभावे अहं स्यामितीच्छया सुषुः निदुःखः प्त्यर्थ प्रवृत्ययोगादिति चेत्रेत्याह-* स्थूलः स्यामिति ?” । कृशोऽहंस्थूलो भवामीति चत्प्रवृत्युपपत्तेः न च तत्र काश्यदिनिष्कृ ष्टस्य शरीरस्यैव स्थौल्याधिकरणनया विवेकिनामुद्देश्यत्वमितिवा च्यम् । प्रकृतेप्यन्तःकरणादिनिष्कृष्टस्यैव तदुद्देशविषयत्वात् । ननु योऽहं सुप्तः सोऽहं जागर्मियोऽहं पूर्वेद्युरकार्ष सोऽहमद्य करोमीति प्र त्यभिज्ञानुपपत्तिः भद्ात्कृतहान्यादिदोषापात्तारत्याशङ्क अहमर्थस्य परिहरति-- ** सुप्ताविति ?' । तस्याहङ्कारस्याविद्यात्मना स्थि तस्य सर्वव्यवहारसिद्धिरित्यर्थः ॥ ८१ ॥ अविद्योपहिताश्चैतन्याद् हङ्कारीीदसीष्टरित्युक्त -“ ?’ पूर्वं तद्विवृणोति चिन्मात्रादिति कर्तृत्वादिविशिष्टान्तःकरणैक्याध्यासादात्मनिकर्तृत्वादैरुपपतिः ॥८५ अनात्मत्वमहङ्कारे सिद्धं भ्रान्त्या समुत्थिते ॥ ८२ ॥ सुप्तौ विलयमायाति जागररादौ स जायते । आत्मभानेऽप्यभानात्स्याद्नात्माऽसौ विनिश्चितः॥८३॥ भौतिकत्वाद्विनाशित्वाद् दृश्यत्वाचव जडत्वतः । विकारत्वादनात्मत्वमहङ्कारस्य सिद्धतेि ॥ ८ ४ ॥ यथा देहघटादीनामनात्मत्वं विनिश्चितं । तथैवास्याहमोऽप्यस्ति विचाराच्छ्रुतियुक्तिभिः ॥८५॥ कर्तृत्वमात्मनो नास्ति स्वभावादक्रियस्य यत् । कर्तृत्वादिविशिष्टाया बुद्धेरध्यासतो हि तत् ॥ ८६ ।। ॥ ८२ ॥ तस्यानात्मत्वं स्फुटयति -“ सुप्ताविति ? त्रिभिः॥८३॥ ॥ ८४ ॥ ८५ ॥ ॥ अहमर्थस्यानात्मत्वोपपत्तिः ॥ ननु कर्तृत्वं यद्यतात्मधर्मः स्यात्कथमात्मनि भासेत न च ज पाकुसुमस्थं लौहित्यं स्फटिक इवान्तःकरणगतं कर्तृत्वमात्मन्यध्य स्यते न तु तात्विक निर्विकारत्वश्रुतिविरोधातू सुषुप्तौ बुद्धयभावे ऽकर्तृत्वदर्शनाचेति वाच्यं एवं हि रक्त कुसुममिति वत्कदाचिन्मन: कत्रिंति प्रत्यक्षप्रमा लोहितः स्फटिक इति वञ्चैतन्यं कत्रेिति भ्रमश्च स्यादित्याशङ्काह-* कर्तृत्वमिति ? । कर्तृत्वविशिष्टान्तःकर णस्य चैतन्यात्मनाध्यासेन तथा प्रतीतिः कुसुमस्य स्फटिकात्मना। नाध्यास इति वैषम्यादिति भावः ॥ ८६ ॥ ननु बुद्धिगतं कर्तृत्वं कि महमर्थे अहमर्थगतं वा आत्मनि अध्यस्यले आद्ये आरोपितस्याप्य ८६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१परिच्छेदे चिदचिद्ग्रन्थिरूपत्वाद् ढंशोऽहङ्कार इष्यते । तत्राचिदंशे बुद्धौ हि कर्तृत्वं धर्म ईक्ष्यते ॥ ८७ ॥ बुद्धेस्तु तद्विशिष्टायाश्चित्यैक्याध्यासमन्तरा । अहं कर्तेति भानस्यायोगेनाध्यास इष्यते ॥ ८८ ॥ नर्थस्यात्मन्यभावे तस्य बन्धमोक्षानधिकरणत्वापतिः द्वितीये अन ध्यासेनैवाहं कर्तेति प्रतीत्युपपत्तौ किमध्यासेनेत्याशङ्कयाह

  • चिदचिदिति ? । अहङ्कारस्तु चिदचिद्रन्थिरूपतया छांश: त

त्राचिदंशे बुद्धौ कर्तृत्वसत्वेऽपि तद्विशिष्टाया बुद्धश्चियैक्याध्यासं विनाऽहङ्कर्तृति प्रतीतेरयोगेनाध्यासस्यावश्यकन्वात् । एतेनारोपित कर्तृत्वस्याप्यभावे आत्मनो बन्धमोक्षानाधिकरणत्वं स्यादिति निरस्त मिति द्रष्टव्यमिति भावः ॥ ८७ ॥ ननु ‘कत्त(१)शास्राथैवत्वादित्यधिकरणे त्वयापि सांख्यरीस्या बुद्धेः कर्तृत्वे प्राझे तजीवस्यैवेति सिद्धान्तितत्वेन विरोधः स्यादिति चेन्नेत्याह-“ बुद्वेरिति ?' । बुद्धेरेव कर्तृत्वं भोकृत्वं चैतन्य स्येति पूर्वपक्षं कृत्वा कर्तृत्वभोत्कृत्वयोरैकाधिकरण्यनियमेन भो कृत्ववत्कर्तृत्वमप्यङ्गकर्तव्यमित्युक्त न तु बुद्धेरकर्तृत्वं आत्मनो वा खाभाविकं कर्तृत्वमिति * यथा(२)श्व तक्षोभयथे 'त्युत्तराधिकरणे पूर्वाधिकरणोक्तस्य आत्मकर्तृत्वस्य खाभाविकत्वं पूर्वपक्षयित्वौ पाधिकत्वस्य स्थापितत्वातू अतो न तदधिकरणविरोध इति तात्प यथैः ॥ ८ ॥ ननु कर्तृत्वाद्यनर्थरूपबन्धस्य बुद्धिगतत्वेन मोक्ष स्यापि तदन्वयापत्तिः अनर्थतन्निवृत्योरैकाधिकरण्यनियमादिति आहामतिप्रतीतेह्यशत्वेनात्मानदेहेन्द्रियायैक्यतद्धर्माध्यासोपपादनम्८७ अतोऽन्तःकरणाध्यासात् कर्तृत्वं भाति विद्धने । तद्द्वारा बन्धमोक्षादिव्यवहारोपि सिद्यति ॥ ८९ ॥ तथा देहेन्द्रियाचैक्याध्यास आत्मनि युज्यते । हवंशत्वेनाहमित्यस्य चिदंशे कर्तृतादिवत् ॥ ९० ॥ ब्राह्मणोऽहं मनष्योऽहं कारणोहऽमिति भानतः । तत्तदात्मविशिष्टैक्याध्यास आवश्यको मतः ॥९१॥ देहेन्द्रियादितद्धर्माध्यास आत्मनि चिद्धने । सिद्धो न तं विना कश्चिद्दद्यवहारः प्रसिद्धति ॥ ९२ ॥ चेन्नेत्याह- “अत इति' । कर्तृत्वादेश्चेतनगतयैवानर्थत्वं शुद्ध स्य भोकृत्वाद्यनर्थानाश्रयत्वेप्युपहितस्य शुद्धात्खाभाविकभेदा भावेन बन्धमोक्षसामानाधिकरणयोपपत्तेरिति सिद्धं मनसः कर्तृ त्वमात्मन्यारोप्यत इति भावः ॥ ८९ ॥ नन्वहमर्थस्यानात्मत्वेऽहं ब्रा ह्मणोऽहं काण इत्यादि प्रत्यक्षं देहेन्द्रियादौ आत्मैक्याध्यासे प्र माणं न स्यात् ऐक्यबुद्धावात्मनोऽविषयत्वादिति चेन्नेत्याह

  • तथेति ? । अहमित्यस्य दृशत्वेन चिदंशे कर्तृत्वादिविशि

ष्टान्त:करणैक्याध्यासवद् ब्राह्मणत्वकाणत्वादिविशिष्टदेहेन्द्रियाद्ये क्याध्यासनात्मैक्यविषयत्वसम्भवातू तथा चात्मनि देहेन्द्रिया छैक्याध्यासो युज्यत एवेति न का चिदनुरुपपत्तिरित्यर्थः ॥९०॥९१॥ तस्मादाभीरसाधारणादहं गौर इत्यादि प्रत्ययादात्मन्यन्त:कर शैक्याध्यासाद्देहादितद्धर्माध्यासोऽपीतिसिद्धमित्याह-“देहेति

  • ॥ ९२ ॥ अान्मन्यध्यासोपपादनम् ।

नन्वेवमविद्यायां तन्निबन्धनाध्यासे च सिद्धेऽपि न तस्या ८ ' सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१ परिच्छेदे अवेिद्यायां तदध्यस्ते कार्येऽध्यासेऽखिले मतं । मानलक्षणसद्भावादनिर्वाच्यत्वमेव हि ॥ ९३ ॥ सतः सति विभिन्नत्वे भिन्नत्वेऽप्यसतः सति । तथा सदसद्भिन्न-त्वमनिर्वाच्यत्वलक्षणं ।। ९४ ।। सत्वास-त्वाख्यधर्माभ्यां विचारं सहते न यत् । तथैव सदसत्वेन तदेवास्त्वस्य लक्षणं ॥ ९५ ॥ स-त्वावच्छिन्नभेदस्य सन्नेति प्रत्यये ध्रुवं । सद्वैलक्षण्यमेवास्ति सिद्धान्ते हि प्रयोजकं ॥ ९६ ॥ नैकत्रोभयभिन्नत्वं व्याहृतं चेति सांप्रतं । अतात्विक-त्वस्वीकाराद्यन्निषेधसमुच्चये ॥ ९७ ।। । मनिर्वाच्यत्वसिद्धिः लक्षणप्रमाणयोरभावादित्याशङ्क लक्षणप्रभा णसावान्नेत्याह--*अविद्यायामिति ' ॥ ९३ ॥ सद्मविलक्षणत्व सत्यसद्विलक्षणत्वे सति सदसद्विलक्षणत्वं सत्वासत्वायां बि चारासहत्वे सति सदसत्वेन विचारासहत्वं वा प्रतिपन्नापाधौ बाध्यत्वं वा इत्यादिलक्षण निरवद्यत्वसम्भवादित्याह--* सत इति ' द्वाभ्यां ॥ ९४ ॥ ९५ ॥ ननु सतोऽपि सदन्तरविलक्षण त्वात्सिद्धसाधनं स्यादिति नेत्याह-* सत्त्वेति ?) । न हि सति सदन्तरभेदेऽपि सन्नेति प्रतीतिरतो न सिद्धसाधनमित्यर्थः ॥ ९ ॥ एवं च सत्त्वरहितत्वे सति असत्वरहितत्वे सति सदसत्वरहित त्वमपि साधु निषेधसमुश्धयस्यातात्विकत्वाङ्गीकाराश्न व्याहतिरि त्याह--* नैकत्रेति ? .॥ ९७ ॥ तर्हि सवादिवैलक्षण्योक्तिः क स्वरूपाद्दुर्निरूप्यूस्ख किं चिदूषं न वास्तवं । अतः सदादिभिन्नत्वमनिर्वाच्यत्वलक्षणम् ॥ ९८ ॥ न ह्यतात्विकरूपे द्वे प्रतिषेधसमुच्चये । स-त्वासत्वे विरुद्धेते दृष्टस्तद्भोचरो विधिः ॥ ९९ ॥ उभयातात्विक-त्वं नाप्येकत्रेदं विरोधभाक् । यथा स्यात्तात्विकत्वे वाऽप्युभयस्य विरोधिता।॥३०॥ वल्मीकादौ तेो दृष्ट स्थाणु-त्वपुरुषत्वयोः । अतात्विकत्वमेकत्र नैवं तात्विकरूपयोः ॥ १ ॥ अनिर्वाच्यत्वलक्षणोपपत्ति:। थमिस्यपेक्षाया माहः -“ स्वरूपादिति ?' । तत्तत्प्रतियोगिदुर्नि रूपतामादप्रकटनाय तदुक्तिरिति भावः ॥ ९८ ॥ अतंत्विकविधिसमुच्चयापत्तिरित्वटैवेत्याह-* नहीति ' । न ह्यातात्विकस्त्वासत्वे निषेधसंमुञ्धयेऽपि विरुद्धेवते. अतात्विक स्वादेव भ्रान्तेबाँधस्य सत्वप्रतिषेधस्याप्रतिक्षेपातू सत्वस्यातात्वि कत्वाश्च तदुपपत्तेरित्यर्थ: ॥ ९९ ॥ उभयातात्विकत्वादेव निषेध समुच्चयस्यातात्विकत्वं न चोभयतात्विकत्ववत् उभयातात्विकत्व मप्येकत्र विरुद्धमित्याह-* उभयांत ' । ननु निषेधसमुच्चयस्याः तात्विकत्वं किमुभयातात्विकत्वाद्धा, एकैकातात्विकत्वाद्धा, नाद्यः उभ(१)यतात्विकत्ववदुभयातात्विकत्वस्यापि विरुद्धत्वातू विधिसमु धयस्य तात्विकत्वापाताश्च एकैकप्रतियोगितात्विकत्वापत्तेरेव न द्वितीयोऽपि, तात्विकात्यन्ताभावप्रतियोगिन एवातात्विकत्वादिति चैत्रेत्याह-* वल्मीकादाविति ? । न च परस्परविरहरूप योरेकत्रोभयोः तात्विकत्वं विरुद्धं एकत्र तन्त्वादौ घटतत्प्रागभा. धयोरुभयोरपि अतात्विकत्वदर्शनादिति भावः ॥ ३०१ ॥ सत्वा-- (. १ ) मिथी विरुइयीरेकधर्मिणि तास्विकतयेवातात्विकतयाऽपि थितिर्विरुङ्क ति भावः । ९० सव्याख्याद्वैतासिद्धिसिद्धान्तसारे । [ १परिच्छेदे सत्त्वादिना विचारैकासह-त्वं द्विविधं मतम् । स-त्वादिसर्वकालीनाभावाधार-त्वमादिमम् ॥ २ ॥ सद्रप-त्वाद्यभावोऽन्यो नातिव्याप्तिरतश्चिति । निर्विशेषेकसदूपतया कोपोऽन्यथाश्रुतेः ॥ ३ ॥ न सत्यादिगिरा साक्षाद्वक्तुं शक्यं चिद्द्वयं । लक्षणाऽङ्गीकृता तस्मादनिर्वाच्यत्वमक्षतं ॥ ४ ॥ प्रत्यक्षमनुमानं चागमोऽर्थापतिरिष्यते । प्रमाणं तावदत्रास्ति प्रत्यक्षमविपर्ययम् ॥ ५ ॥ दिना विचारासहत्वै सत्वाद्यत्यन्ताभावाधिकरणत्वं, न चातिव्या प्तित्रैह्मणि सत्वचत्तदत्यन्ताभावस्याप्यभावातू अन्यथा निर्विशेष त्वादिश्रुतिविरोधापत्तेरित्यभिप्रेत्याह- - “ सत्वेति ? द्वाभ्यां। यद्वा सत्वादिना विचारासहत्वं सदूपत्वाद्यभावः सत्वरूपभ्रम भावेपि यथा ब्रह्मणः सपत्वं तथोपपादितमधस्तादित्यतो न त स्रातिव्याप्तिरित्यभिप्रेत्याह-* नातिव्याप्तिरितेि ? ॥ २ ॥ ३ ॥ नन्ववं सदात्मके ग्रह्मणि श्रौतसत्यपदादौ लाक्षणिकत्वं न स्या दिति तत्राह--* नेति ?' 1 सत्वधर्मविशिष्टवाचकस्य तस्य नेि द्वैर्मके लक्षणाया आवश्यकत्वात् न हि निर्द्धर्मकखरूपमात्रवाच कत्वं कस्य(१)चिदपि पदस्यास्ति तस्मान्ना शुक्तिरूण्यप्रपञ्धसाधारणा निर्वाच्यत्वलक्षणानुपपत्तिरित्याभिप्रायः । । लक्षणमुक्ता प्रमाणमाह“प्रत्यक्षमिति । तत्र प्रत्यक्षं ताव दाह--* प्रत्यक्षमिति ? ॥ ५ ॥ न च मिथ्याशब्दोऽसत्पर्यायः व (१) यदापि विशिष्टवाचकस्यं शृङ्गेऽपि शक्तिरेव तथाऽपि विशिटवीधकवयौत्स गैिकस्य बाधनं खवशेति व्यपदेश आकाशादिपदम्वाऽपि शुड शक्तिर्न सर्वसन्तेति भावः ।

  • अनिर्वाच्यत्वे प्रत्यक्षानुमानोपन्यासः ।

अभान्मिथ्यैव रजतमित्यनिर्वाध्यगोचरं । विमतं सत्वशून्यत्वे सत्यसत्वविलक्षणम् । सत्वासत्वविनिर्मुक्तं बाध्यत्वाद्रजतं धुवं ॥ ७ ॥ प्रयत्क्तभानत्वाद्यत्रैवं स्यान्न तत्तथा । यथा ब्रह्मोति नात्र स्या दप्रसिद्धविशेषणं ॥ ८ ॥ सामान्यतो ऽपि तत्सिद्धेनशत: सिद्धसाधनं । मशक्यत्वातू । न चैतावन्तं कालमसदेव रजतमभादित्यनुभववि रोधः अनिवर्वाच्यत्वैकदेशसत्वव्यतिरेकविषयत्वेनैवोपपत्तेरिति तात्प यर्थः ॥ ६ ॥ अनुमानभाह “विमतमिति” । सत्वरहितत्वे सति असत्वरहितत्वे सति सत्वासत्वरहितं बाध्यत्वातू दोषप्रयुक्तभान त्वाद्वा यत्रैवै तत्रैवं यथा ब्रह्म, न चाप्रसिद्धविशेषणत्वं सत्घासत्वे समानाधिकरणात्यन्ताभावप्रतियोगिनी धर्मत्वादूपरसवत्, स त्वमस्त्वानधिकरणानिष्ट असत्वं वा सत्वानधिकरणानिष्टं धर्म त्वानुपवादिति सामान्यतस्तत्सिद्धोरिति द्वयोस्तात्पर्यार्थः ॥ ७ ॥ ८ ॥ मिथ्यात्वे यथा मिथ्यात्वसाधकदृश्यत्वादेर्न व्यभिचारस्तथा ऽस्यापि वादिविशेषं प्रति एकदेशसाधनेन साध्याप्रसिद्धशङ्काऽपि, तथा हि सत्तूख्यातिवादिनं प्रति असद्विलक्षणं विमतं सद्विलक्षणं बाध्यत्वात् शुक्तिरजतसंसर्गवत्, असत्ख्यातिवादिनं प्रति सद्विल क्षणं विमतमसद्विलक्षणं अपरोक्षधीविषयत्वात् घटवत्, पक्षधर्मता निर्वचनीयत्वसिद्धिरिति भावः । ननु सत्वासत्वयोः परस्पर विरहरूपतया साध्यं व्याहृतं स्यादिति चेन्नेस्याह -- * ने ? त्य

  • ९२

सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे न साध्यं व्याहृतं वा स्यात्समाहितया पुरा ॥ ९ ॥ नार्थान्तरं भवेद्वाधान्नाभाससंमता तथा । न वा सत्प्रांतपक्षश्च ख्यातिबाधाद्यभावतः ॥ १० ॥ ख्यातिबाधान्यथासिद्धाऽप्यनिर्वाच्यत्वमक्षतं । ततोऽनुमानमप्यंत्र प्रमाणमिति साधितं ॥ ११ ॥ ख्यातिबाधान्यथासिद्धिरूपार्थापतिरप्यमं । प्रमाणं साधयत्यर्थ तथैवाल निदर्यते ॥ १ २ ।। रूप्यं सचेन्न बाध्येत न प्रतीयेत यद्यसत । द्वेन । अतात्विकत्वेन परस्परविरहानात्मकत्वेन च समाहितत्वा दित्यर्थः ॥ ९ ॥ ननु ब्रह्मवत्सत्वराहियेऽपि सदूपत्वेनानिर्वाच्य त्वाभावोपपत्त्या अर्थान्तरामित्याशङ्का सत्वरहितस्य प्रपञ्चस्य स पत्वे भानाभावेन बाधान्ब्रह्मणि च शून्यतापत्तिरेव सत्दूपत्वे प्रमाण मित्यभिप्रेत्याहं–“ नार्थान्तरमिति *' । ननु विमतं सदंसदा त्मकं बाध्यत्वातू व्यतिरेक ब्रह्मवदित्याभाससंाम्यं, विमतं असत्स त्वानधिकरणत्वान्नृश्टङ्गवदिति सत्प्रतिपक्षश्धत्याशङ्का ख्यातिबाधा न्यथाऽनुपपत्तिलक्षणविपक्षबाधकतर्कस्य वक्ष्यैमाणत्वेनाभाससाम्य सत्प्रातिपक्षयो रभावादित्यभिप्रेत्याह-“नाभाससमते'त्यादि॥१०॥ ॥ अनिर्वाच्यत्वसाधकानुमानोपन्यास: ॥ ख्यातिबाधाद्यभावत इत्युक्तं विवृणोति-“बाधे ' स्यादि ॥११॥ वक्ष्यमाणमेव दर्शयति--* ख्यातीति अनिर्वाच्यत्वेऽर्थापत्तिप्रदर्शनम् । प्रतीयतेऽतों निर्वाच्यं सद्सद्भिन्नमिष्यते ॥ १३ ॥ प्रामाणिकत्वं सत्वं स्यात्तत्वावेदकता प्रभा । सा च शुद्धपरब्रह्मबाधकश्रुतिवाक्यगा ॥ १ ४ ॥ ब्रह्मणः स्वप्रकाशत्वेऽप्यज्ञानविनिवृत्तये । साफल्यं स्यात्प्रमाणस्य प्रवृत्तेर्न क्षतिस्ततः ॥ १५ ॥ अतत्वावेदकत्वेऽपि रजताद्यप्रमात्वके । बाध्यं प्रयोजकत्वं स्याद्वाधके न्यूनसल्वतः ॥ १६ ॥ अथपतिस्वरूपभाह–“रूप्यमेिति' ॥ १३ ॥ सत्वं किं स्वरूपमित्यत आह-* प्रामाणिकत्वमिति ? । तश्चापि त - त्वावेदकत्वमेव, तत्वावेदकता शुद्धब्रह्मबोधकत्रेदान्तवाक्ये न तु निर्विशषत्वादिधर्मप्रतिपादके अतो न तत्र व्यभिचार इत्यर्थः । ननु ब्रह्मणि खतो भासमाने चिन्मात्रे वैयथ्र्येन प्रमाणाप्रवृत्या प्रामाणि कत्वाबाध्यत्वयोव्र्याप्तिग्रहो न स्यात् प्रत्युत ब्रह्मभिन्न एव प्रामाणि कत्धसत्वेन तस्य बाध्यत्वेनेव सह व्याप्तिः स्यादित्याशङ्का ब्रह्मणं: स्वप्रकाशत्वेऽपि व्यवहारप्रतिबन्धकाझानानिवृत्यर्थ प्रमाणप्रवृत्तेः स इति । अत एव न बाध्यत्वेन. सह प्रामाणिकत्वस्य व्याप्तिः ब्रह्मणि व्यभिचाराद्विरोधाश्च न हि तत्व मावेदयता वेद्यमतत्वं नामेति भावः ॥ १५ ॥ ननु रूप्यादिबाधक स्य तत्वावेदकत्वेऽद्वैतहानिः अतत्त्वावेदकत्वे तन्निबन्धनं रूप्यादे एप्रामाणिकत्वं न स्यादिति चेन्नेत्याह-* तत्वेतेि ? | बाधक स्यातत्वावेदकत्वेऽपि ‘रूप्याद्यप्रामाणिकत्वे प्रयोजकतैव बाध्यान्यू: नसत्ताकत्वस्यैच बाधकत्वे तन्त्रत्वादित्यर्थः ॥ १६ ॥ यद्वा ऽबाध्य ] ]

  • *
  • ९४

सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१ परिच्छेदे अबाध्यत्वं हि वा सत्वं न चापाद्या विशिष्टता । त्रैकालिकनिषेधस्याप्रतियोगित्वमेव तत ॥ १ ७ ।। प्रतीत्यभावेऽप्यसतोऽसन्नृशृङ्गमितीष्यते । तत्र सर्वोपपत्तिः स्याद्विकल्पेनैव शब्दतः ॥ १८ ॥ विकल्पस्याऽपि ज्ञानान्यवृत्ति-त्वे बाधकं न हि ॥१९॥ प्रवृत्तिविषयत्वस्याऽन्यथासिद्धिरपि प्रमा । त्वमेव सत्वमिति पक्षान्तरमाह-*अबाध्यत्व' मिति । न च त ह्यपाद्यावैशिष्ट्यं अबाध्यत्वं हि त्रैकालिकनिषेधाप्रतियोगित्वं तेन च विपरीतप्रमाविषयत्वाभाव. अापाद्यत इति नापाद्यावैशिष्ट्यं व्यवहारस्यापाद्यत्वेन वा नापाद्यावैशिष्ट्यमित्यर्थः ॥ १७ ॥ नन्वसत्वं चेन्न प्रतीयेतेत्युक्त तदयुक्त असन्नृश्टङ्गमित्यादिवा यादसतोऽपि प्रतीतेः अन्यथाऽसद्वैलक्षण्यशानायोगः असत्प्रती तिनिरासायोगश्च असत्पद्स्यानर्थकत्वे प्रयुक्तपदानां सम्भूयका रित्वायोगे बोधकत्वानुपपत्तिः असतोऽसत्त्वेनाप्रतीतौ असद्यवहा रानुपपत्तिः तदुक्त ‘असद्विलक्षणज्ञप्तौ ज्ञातव्यमसदेव हि । तस्मा दसत्प्रतीतिश्च कथं तेन निवार्यते' इत्याशङ्का परिहरति

  • प्रतीत्यभाव ' इति द्वाभ्यां । विकल्पस्य ज्ञानान्यवृत्तित्वे

बाधकाभावातू शशविषाणमनुभवामीत्यप्रत्ययातू वस्तुशून्यता च सोपाख्यधमनुलेखित्वं अतो न कोऽपि दोषः विकल्पस्य ज्ञानत्वे तु तदन्यज्ञानविषयत्वाभाव आपाद्यः शुक्तिरूप्यादेरसत्वे च प्रती तिविषयत्वं विकल्पान्यप्रतीत्यविषयत्वं वाऽनुपपन्नमित्यनिर्वाच्यत्वै सिद्धमिति भावः ॥ १८ ॥ १९ ॥ एवं प्रवृत्तिविषयत्वाऽन्यथाऽसुपप तिरपि तत्र प्रमाणमित्याह-* प्रवृत्तीति ' । इदमंशस्यास व्यावहारिकसत्त्वस्यैव प्रतियोगित्वादौ प्रयोजकत्वम् । ९५ मानस-त्वेन चास-त्वे सदसत्वे भवेद्यतः ॥ २० ॥ ख्यातिबाधान्यथासिद्धयाऽनिर्वाच्यत्वं मतं दृढं । बाध्यत्वमप्यनिर्वाच्ये न सत्ये नासतीष्यते ॥ २१ ॥ एवं च सत्यनिर्वाच्यभाव एव प्रयोजकः । प्रतियोगित्वमुख्येऽपि न सत्वादिविकल्पकः ॥ २२ ॥ असत्वं नि:स्वरूप-त्वं तद्भिन्नाः सस्वरूपताः । सस्वरूपत्वमेतस्माद्भाति निष्प्रतियोगिक ॥ २३ ॥ नासति प्रतियोगित्वं शशशृङ्गादिवस्तुनि । प्यात्मना प्रतीतौ सामग्रीविरहस्योपपादनादित्यर्थः ॥ २० ॥ ख्यातिबाधान्यथाऽनुपपत्युपन्यासः । केचित्तु बाध्यत्वं सत्यसति चानुपपन्नमित्यनिर्वाच्यत्वमित्या हुरित्याह-* बाध्यत्वमिति ?' ॥ २१ ॥ एवं च सत्यनिर्वाच्यत्वमेव प्रतियोगित्वादौ प्रयोजकमिति स्थितमित्याह - “एवमिति ? ॥ २२ ॥ नन्वसद्वैलक्षण्यापेक्षया लघुत्वाव्सत्वमेव प्रतियोगित्वादौ प्रयोजकमस्तु तथा चानिर्वाच्य त्वेऽपि प्रतियोगित्वादिकमनुपपन्नमेवेत्याशङ्कय सत्वमेव यत्किश्चि त्कालाबाध्यत्वरूपं तत्र प्रयोजक. न तु त्रिकालाबाध्यत्वरूपं गौर वात्तथा चानिर्वाच्यत्वपक्षे नानुपपत्ति: असत्वं तावन्निःस्वरूपत्वं तद्वैलक्षण्यं सखरूपत्वं तञ्च निष्प्रतियोगिकमेव तथा च नासति प्रतियोगित्वप्रतिपत्तिरित्यभिप्रेत्याह--“ सत्वमिति ' ॥ २३ ॥ ननु शशञ्टङ्ग नास्तीति प्रत्यक्षत एवासति निषेधप्रतियोगित्वमनु भूयते इ.ि वेत्रेत्याह -* नासतीति " । योग्यानुपलब्धिस्ताव ९६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे.। [१ परिच्छेदे - न योग्यानुपलब्धिः स्याद्सत्युक्तं तदप्यूतः ॥२४॥ दुष्टोपल(१)म्भसामग्री शशशृङ्गादिश्चोग्यता । तस्यांनाऽनुपलम्भोऽस्ति नास्ति साऽनुपलम्भने ॥२५॥ न च योश्यतया व्याप्ता शशशृङ्गाऽस्तिता कचित् । ब्रहलादुपलम्भस्त आपाद्येत कथं चन ॥ २६ ॥ नासदासीन्नो सदासीदित्याद्याः श्रुतयोऽखिलाः । प्रमाणं स्युरनिर्वाच्यभाव एव विचारतः ॥ २७ ॥ नचाऽऽत्र सदसच्छब्दौ पञ्चभूतपरौ मतौ । दभावग्राहेिका योग्यता च शशश्धृङ्गादीनां दोषघटिता वाच्या तस्याः नानुपलम्भअनुपलम्भेच न सेति योग्यानुपलब्धेरसम्भव इत्यर्थः ॥ ॥२४॥ तत्र वृद्धसंमतिमाह-“दुष्टति' ॥२५॥ ननु प्रतियोगिसत्च विग्ध्यनुपलब्धिरेव तद्भहिका सा प्रकृतेऽस्त्येवेत्याशङ्क निराचष्ट

  • शत्रेति ? । स्तम्भात्मनि योगात्वप्रसिद्धया पिशाच उपलम्भा

पादनै सम्भवति शाशश्टङ्गास्तित्वं न योग्यतया व्याप्तं यद्बलात्तेन उपलम्भ आपद्येत तथा च नात्र प्रतियोगिसत्वविरोधिनी अनुप .लद्धिरित्यर्थः ॥ २६ ॥ ‘ना(२)सदासीन्नो सदासी'दित्यादिश्रुतयोऽप्यनिर्वाच्यत्वे प्रमाण न चात्र सदसच्छब्दौ पञ्चभूतपरौ * न(३)सत्तन्नासदुच्यत’ इत्यादौ भूते प्रयोगात् 'यदन्यद्वायोरन्तरिक्षाञ्चैतत्सद्वायुरन्तरिक्षं च ल्य द्विति'श्रतेश्चेति वाच्यं । प्रसिद्धपरल्वे सम्भवति.. अप्रसिद्धापरताया अयुक्तत्वात् न हि भूते सदसच्छब्दै प्रसिद्धौ किन्तु.पारमार्थिका ९७ प्रसिद्धपरतां त्यत्कां नाप्रसिद्धगतिर्नयः ॥ २८ ॥ । न भूते सदसच्छब्दौ प्रसिद्दौ वस्त्ववस्तुगौ । श्रुत्यन्तराऽविरोधाय सदेकं ब्रह्म चिद्धनं ॥ २९ ॥ सदासीत्तन्न चासीद्दा संसदसद्भ्यां विलक्षणं । नासदासीदिति श्रुत्या ऽनिर्वाच्यं सिद्यतीत्यतः ॥३०॥ प्रमाणसम्भवादेवानिर्वाच्यख्यातिरिष्यते न चाऽसदन्यथाख्यातिः प्रमाणविरहान्विता ॥ ३१ ॥ असदेवमभाद्रप्यमित्येवं सद्विलक्षणं । विषयीकुरुतेत मानं नासद्वाधकसम्भवात् ॥ ३२ ॥ नानुमानमसद्भाने बाधाद्युक्तवा पुरोक्तया । तथाऽङ्गीकारतस्ते स्यात्प्रवेशः सौगते मते ॥ ३३ ॥ पारमार्थिकयोरेवेतेि सार्द्धयोजना ॥ २८ ॥ २९ ॥ नो सदासीदि-. त्यत्र सच्छब्दस्य परमार्थसत्परत्वे व्यावहारिकसतो रजःप्रभृतेर्नि षेधस्य ततः प्राप्त्यभावातू * आनीदवातं स्वधया तदेकमितिवा क्यशेषाष्ट्रह्मणोऽप्यनिर्वाच्यत्वप्रसङ्गः 'तम आसीदिति' वाक्या दविद्याया इवेति चेत् नेत्याह-“ श्रुत्यन्तरे ' ति सार्द्धन । सदेकं ब्रह्रैव सदासीन्न सदसद्विलक्षणमासीदित्यर्थपर्यवसानादि त्यर्थः ॥ ३० ॥ तस्मादनिर्वाच्यख्यातिरेव प्रमाणसम्भवातू न त्व सदन्यथाख्यातिः प्रमाणविरहातू न चाऽसद्भाने असदेव रजतम भादिति प्रत्यक्षं मानं अनन्तरोक्तबाधकेन सद्वैलक्षण्यविषयत्वादि त्याह-* प्रमाणेत्यादि ?’ युग्मेन ॥ ३१ ॥ ३२ ॥ असद्भाने नानुमानं प्रमाणमित्याह-* नांतेि ' ॥३३॥ ननु ९८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१ परिच्छेदे न वा सदुपरागोऽत्र विशेषः सोऽप्यसन्मतः । ततोऽसद्न्यथाख्यातिरसाध्वी दुष्टसम्मता ॥ ३४ ॥ न वाऽन्यत्र स्थितस्यैव रूप्यादेर्भानतो भवेत । अन्यथाख्यातिरत्रापि सन्निकर्षाद्ययोगतः ॥ ३५ ॥ संस्कारस्मृतिदोषाणां प्रत्यासतित्वमत्र नो । रूप्यप्रत्यक्ष एतस्य संयोगः कारणं मतं ॥ ३६ ॥ ततोऽनिर्वाच्यमेवेदं सर्वं विश्धं सहेतुकं । तच्चानिर्वाच्यमज्ञानोपादानकामितीरितम् ॥ ३७ ॥ तत्त्वज्ञाननिवत्र्यत्वात्तथात्वं तस्य साधितं । बौद्धमतात्सदुपरागो विशेषः स्यादिति नेत्याह-“ नवेति ? ’ । तथाऽप्यसत्तूख्यात्यापतेस्तदवस्थत्वमिति नासदन्यथाख्यातिरित्य-. थः ॥ ३४ ॥ अन्यथाख्यातिरप्यसाध्वीत्याह -* नवति अत्यन्नासत इवान्यत्र सतोऽपि अपरोक्षप्रतीतिप्रयोजकसन्निकर्षा सुपपत्तस्तुल्यत्वादित्यर्थः ॥ ३५ ॥ संस्कारादीनां प्रत्यासत्तित्वं नि राकरोति--- * संस्कारेति ? । रजतप्रत्यक्षमात्रे रजतसंयोग त्वेन कारणत्वावधारणात्संनिकर्षान्तरसत्वेऽपि तदभावे रजतप्र त्यक्षोत्पत्तेर्वकुमशक्यत्वातू न तेषां प्रत्यासत्तित्वमित्यर्थः ॥ ३६ ॥ फलितमुपसंहराति -* तत इत्यर्द्धन । ॥ असत्ख्वात्यादिनिरासः ॥ किमुपादानक तादित्यत आह* तचेति ?' । नन्वेवं रु प्यमुत्पन्न नष्टं चेति धीप्रसङ्गःत्रैकालिकनिषेधप्रतीतिश्च न स्यादिति तत्त्वज्ञानात ? । फलबलेनात्यन्ताभावधीसाम ८४

  • * आविद्यकरजतादेर्निषेधोपपत्तिः ।

९९ यद्वाऽस्य न स्वरूपेण तैकालिकनिषेधने ॥ ३८ ॥ प्रतियोगत्वमपि तु तात्विकत्वेन सम्मतं । प्रतीतं तात्विकत्वं तत्प्रातीतिकमिहेष्यते ॥ ३९ ॥ लोके वा. तात्विकत्वेन प्रसिद्धरजतस्य तत । त्रैकालिकनिषेधैकप्रतियोगित्वमिष्यते ॥ ४० ॥ नेह नानेति वेदान्ते किं चनति पदेरणात् । सर्वस्याऽपि निषिद्धत्वान्न प्रपञ्चान्तरोत्थितिः ॥४१॥ यू एव बलवत्वेन तथात्वमनिर्वाच्यत्वं तत्वज्ञानैकनिवत्र्यत्वं प्रा कप्रसाधितमित्यर्थः ॥ ३८ ॥ पक्षान्तरेणापि तद्वढयति-* यद्वेति ” । न च पारमार्थि कत्वस्यापि प्रतिभाससमये प्रतीतत्वेन त्रैकालिकनिषेधप्रतियोगित्वं न सम्भवति रजतप्रतियोगित्वेजानुभवविरोधश्चेति वाच्यम् । प्रतींति कालप्रतीतं पारमार्थिकत्वमपि प्रातीतिकमेवेति न तन्निषिध्यते किं तु अन्यत्र वृत्ति तदिति तेनाकारेण रजतस्यैव निषेध इति न तत्प्रतियोगित्वेनुभवविरोधोऽपीति भावः ॥ ३९ ॥ यद्वा लौकिक परमार्थरजतस्यैव तत्र त्रैकालिकनिषेध: न च तर्हि नेह नानेति नि षधायापि तात्विकप्रपश्चान्तरोरीवकारापत्ति: नेह नानेति निषेधस्यले किञ्चनेति पदसंदंशात् सर्वनिषेधे प्रतीयमाननिषेधस्यावश्यकतया निषेध्यत्वेन प्रपञ्चान्तरकल्पनाया गौरवकरत्वातू प्रकृते तु सर्व त्धेन प्रतियोग्यनुछेखातू झापणस्थरूप्यनिषेधस्य इदम्यावश्यकत्वे नाप्रतीतनिषेधकल्पनैव युक्तेति दृदि निधायाह-* लोक 'इति द्वाभ्यां ॥ ४० ॥ ४१ ॥ नन्वेवमपि रूप्यस्य कथमशानमुपादानं १०० सव्याख्याद्वैतसिद्धिसिद्धान्तसरे ! [ १ परिच्छेदे अन्वयव्यतिरेकाभ्यां शुक्त्यज्ञानेऽस्ति हेतुता । उपादानं तदेवास्तु नोपादानान्तरं भवेत् ॥ १२ ॥ सर्वधीप्रत्ययानां हेि.स्वस्वगोचरशूरता । प्रतीतिकाले रूप्यस्य सत्वं: सिद्धमितीष्यते ॥ ४३ ॥ अध्यस्तृत्वेऽपि द्वैरूप्यं नेदन्त्वस्य प्रसज्यत । स्वप्रकाशतयेदन्त्वाधिष्ठानस्य चिदात्मृनः ॥ ४४ ॥ इदं रूप्यमिति ज्ञानं त्र्यात्मकं नात इष्यते । स्वझे तु न चतूरूपं ज्ञानं शङ्कयं कथं चन ॥ ४५ ॥ तदनुविद्धतया अप्रतीतेः इदमशानुविद्धतया प्रतीतेरिदमंश एव सत्यविकाराविरोधेन मिथ्याविकारात्मना विवर्तते इत्यङ्गीक्रियता मित्याशङ्कय परिहरति--- * अन्वयेतेि ? । तत्कल्पनाया एवा

  • यर्हित्तत्वादुपादानान्तरासिद्धेरिति भावः ॥ ४२ ॥

सवेतेि *? ॥.४३ ॥ नन्वेवमिदमंशस्याऽप्यध्यस्तत्वेन इदमितेि वात्मकं इदै रूप्यामितेि-धः अध्यस्तत्वेऽपीति ' द्वाभ्यां इदन्वयाध्यस्तत्वेऽपि नेदमिति द्यात्मक इदन्त्वाधिष्ठानस्य स्वप्रकाशत्वातू न हि वयं सर्वत्राऽध्यासे कात्मकतां ब्रूमः अपित्वन्त:करणवृतिसव्यपेक्षाधिष्ठानप्रकाशे अत पवेदं रूप्यसिति न श्यात्मकं स्वझे तुः चटुरात्मकत्वशङ्का सर्वथा ऽनुवपन्नेति द्वयोर्योजना ॥ ४४ ॥ ४५ ॥ तत्रोपपतिमाद्द ४८ विज्ञप्तिः । १ ऑस्थांचौखम्बासंस्कृतग्रन्थमालायां प्रतिमासंपृष्ठशतके सुन्दरैः सीसकाक्षरैरुप्तमेषु पन्नेषु एकः स्तबको मुद्रयित्वा प्रकाश्यते । २ एकस्मिन् स्तबके एक एव ग्रन्थो मुद्यते । ३ प्राचीना दुर्लभाश्चाऽमुद्रितामीमांसावेदान्तादिदर्शन, व्याकरण, ४ काशिकराजकीयप्रधानसस्कृतपाठालयाऽऽध्यापकाः पण्डिता अन्येच शास्रदृष्टयो विद्वांसः एतत्परिशोधनादिकार्यकारिणी भवन्ति । ६ भारतवर्षीयैर्बह्वादशीयैः, सिंहलद्वीपवासिभिश्च एतद्ग्राहकैर्दे यं वार्षिकमग्रिमं ६. . कालान्तरे प्रतिस्त्वकं ७ प्रापणव्ययः पृथग् नास्त । ८. साम्प्रतं मुम्द्यमाणा ग्रन्था:- (१) संस्कारलमाला । गोपीनाथभट्टकृता ( संस्कारः) २ ९) शब्दकौस्तुभः । भट्टोजिदीक्षितकृत : ( व्याकरणम) १०

२) श्लोकवार्तिकम । भट्टकुमारिलविरचितम्

पार्थसारथिभिश्श्रकृत -न्यायरलाकराख्यया (मीमांसा ) १० व्याख्यया सहितम् सम्पूर्णम् । ४) भाष्योपबृहितं तत्वत्रयमूविशिष्टाद्वैतदर्शन प्र करणम् श्रीमहलोकाचाय्र्यप्रणीतम् । श्रीनाराय (वेदान्तः) २ सम । सम्पूर्ण: । ५) करणप्रकाशः । श्रीब्रह्मदेवविरचित: सम्पूर्ण : (ज्योतिष:) १ ८) भाट्टचिन्तामणिः महामहोपाध्याय (. भीमांसा ) २ श्रीगागाभट्ट विरचित: । तर्कापादः

  • यावतमाला-श्रीपार्थस

। मश्} वेदान्त सूत्रस्य यतीन्द्र श्रीमंद्विशा नभिक्षु कृत व्याख्यानम । सम्पूर्णः । (मीमांसा) २ ( वेदान्त ) ६ (८) स्याद्धादमञ्जरी-मलुिषेणानमितैि सम्पूर्णम् । (जैनदर्शनम् ) २ (१०) सिद्धित्रयम्-विशिष्टाद्वैत-ग्रह्मनिरूप एापरभ-श्रीभाध्यकृतां परमगुरुभि ( वेदान्स: ) १ श्री ६ यामुनमुनिभिर्विरचितम् । सं० (११) न्यायमकरन्दः । श्रीमदानन्दबोध भट्टारकाचार्यसंग्रहीत: आचार्य. ( वेदान्त: ) २ चित्सुखमुनिविरचित व्याख्योपेत (१३) विभक्तयर्थनिर्णय: न्यायानुसारिप्रथमादि साप्ताविभाक्तिविस्तृतविचाररूपः म० म० ५ (न्याय: ) ५ श्रीगिरिधरोपाध्यायराचित: । सम्पूर्ण: (१३) विधिरसायनम् श्रीअप्पयदीक्षि तकृतम सम्पूर्णम (मीमांसा) २ (१४) न्यायसुधा (तन्त्रवार्तिकटीका) भट्टसो मेश्वरविरचिता । ( मीमांस्सा) ११ (१५) शिवस्तोत्रावली । उत्पलदेवविरचिता । १ , . श्रीक्षेमराजाधिरचितवृतिस्नमेता । ( वेदान्त ) २ (१) मीमांमाबालप्रकाश: ( जैमिनीयद्वादशा ( मीमांसा ) २ त्रिरचितः । (१') प्रकरणपञ्चिका '(प्रभाकरमनानुसारि मीमांसादर्शनम,) महा (१८) अद्वैतसिद्धसिद्धान्तसारः । पण्डितप्रवरश्रसिद्रानन्दव्यां रजतश्रमस्य चाक्षुषत्वानुभवविरोधपरिहारः । १०१ द्वयोरध्यसनीयत्वादिदंरजतयो रपि । स्वप्रकाशतयाऽविद्याधिष्ठानस्य चिदात्मनः ॥ ४६ ।। चाक्षुषेदंमनोवृत्त्यवच्छिन्नचितिगाऽस्ति या । अविद्या तद्विवर्तत्वे चाक्षुषत्वोपचारतः ॥ ४७ ॥ स्वत एवास्त्युपाधित्वमविद्यावृत्तिभासके । चैतन्येऽस्मिन्नविद्याया वृत्तेर्नान्यदपेक्षणम् ॥ ४८ ॥ साक्षिवेद्यतया वृत्तौ नाज्ञानं यद्यपीष्यते । तथाऽपि तदवच्छिन्ने शुक्तयवच्छिन्नगं तमः ॥ ४९॥ रिति ?” । अविद्यावच्छिन्नचैतन्यरूपाधिष्ठानस्य स्वप्रकाशत्वादि त्यर्थः ॥ ४६ ननु रूप्यज्ञानस्याचाक्षुषत्वे रूप्यं पश्यामीति चाक्षु षंत्त्वानुभवविरोध इति नेत्याह -* चाक्षुषेति ?' । चाक्षुषेदं वृत्यवच्छिन्नचैतन्यस्याविद्यापरिणामत्वेन चाक्षुषत्वोपचारादित्य ॥ ४७ ॥ ननु रूप्यज्ञानस्याऽविद्यावृत्तित्वेन प्रातिभासिकतया प्र तिभासावश्यम्भावेनाध्यस्ताविषयज्ञानस्य चाध्यस्तत्वनियमेनाविद्या वृत्तेरपि “आविद्यावृत्तिप्रतिबिम्बितचैतन्यवेद्यत्वं एवै तस्य तस्यापेिं इत्यनवस्थेति चेन्नेत्याह-* स्वत इति । सत्यमेतत् न.पुनर नवस्था अविद्यावृत्तिप्रातिभासिकचैतन्ये आवेिद्यावृत्तेः स्वत एवो पाधित्वेन कृत्यन्तरानपेक्षत्वादित्यर्थ ॥ ४८ ॥ नन्विद् वृत्तेझतैकसत्त्वेन तद्वच्छिन्नचैतन्यगताज्ञानमेव ना स्तीति चेन्नेत्याह-“ साक्षीति ” । वृत्तेः साक्षिवेद्यत्वेन यद्य पि तंद्रोचराज्ञानं नास्ति तथाऽपि तद्वच्छिन्ने चैतन्ये शुक्तद्यवच्छि गोचराइज्ञानस्य सत्वातू तथा चेदंवृत्तिराश्रयावच्छेदिका न तु वि षयायच्छेदिकेति वस्तुस्थितिरिति तात्पर्यार्थः ॥४९॥ ननु त्वन्मते. य १०२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१ परिच्छेदे नाज्ञाननाशिकाऽविद्यावृत्तिः किं त्विदमाकृतिः । धीवृत्तिस्तदभिव्यक्तचैतन्यं रूप्यभासकं ॥ ५० ॥ नह्यवच्छेदकान्यत्वं फलभेदकरं मतं । किं तु व्यञ्जकभिन्न-त्वं तथा च परमार्थसत् ॥ ५१ ॥ चैतन्यं स्यादधिष्ठानमध्यस्तस्य च तद्वद्विधा । व्यावहारिकसचैकं द्वितीयं प्रतिभासिकं ॥ ५२ ॥ स्वप्रजागरयोस्तुल्या प्रतिभासैकसत्यता । अधिष्ठानमविद्यावच्छिन्नचैतन्यमेव हि ॥ ५३ ॥ थाः क्रममिदंरूप्याकारान्त:करणवृत्त्यविद्यावृत्तिप्रतिबिम्बिताभ्यां वा तदभिव्यक्ताभ्यां वा इदमंशावच्छिन्नतदनवच्छिन्नाभ्यां वा इदमंश रूप्याधिष्ठानचैतन्याऽभ्यां वा वेद्यत्वेनावच्छिन्नपफलस्य भेदात्कथं फलैक्यमनवच्छिन्नफलीभूतचिन्मात्राभेदस्य सर्वत्र समानत्वातू न होदमैशेऽपि तदवच्छिन्नमेव चैतन्यमुपादानं आत्माश्रयातू न वा रूप्ये इदमंशानवच्छिन्नमुपादानं इदं रूप्यमिति प्रतीत्यनुपपत्तेरित्या शङ्कय परेि हरति -“ नाज्ञानेति त्रिभिः ॥ ५०॥ ५१॥ ५२ ॥ नन्वेवं सत्त्वत्रैविध्यविभागो नोपपद्यते प्रातिभासिकाद्प्यपकृष्टस्य स्वाश्रूप्यस्य व्यावहारिकादप्युत्कृष्टाया विद्यानिवृत्तेः सद्भावादि ति चेन्नेत्याह--“ स्वात ” | खवप्रे प्रातिभासिकनिकृष्टत्वे प्र माणाभावातू तथा हि प्रातिभासिकन्वं हि प्रतिभासमात्रसत्वै तश्च स्वप्रजागरयोः समानं । ननु जागरे अधिष्ठानतावच्छेदकेदमंशस्या मिति चेन्न । स्वशे हि इदमो नाधिष्ठानावच्छेदकत्वे तुल्यवदारोप्य त्वा तत्राधिष्ठानमंविद्यावच्छिन्नमेव चैतन्यमित्यर्थः ॥ ५३ ॥ ब्रह्मरूपाऽस्तु वाऽविद्यानिवृत्तिरथ वाऽस्तु सा । अनिर्वाच्येति नैवास्ति विभागान्यूनता ॥५४॥ मन्नाकृ ब्रह्मभिन्न मृषा सर्वमित्येवं वदतो विदः । विभागातात्विकत्वस्यापीष्टत्वमिति न क्षतिः ॥ ५५ ॥ स-त्वत्रैविध्यमप्यत्र व्यावहारेिकमििरतं । तात्विकत्वं न कस्याऽपि ब्रह्मभिन्नस्य वस्तुनः ॥५६॥ यद्धाऽविद्यानिवृत्तेः सत्वाभावेन सत्वविभागे न तदसङ्कहनिब न्धनो दोषः वस्तुतस्तु अविद्यानिवृत्तित्रैह्मस्वरूपा अनिर्वचनीया वेति न विभागन्यूनता न च विभागस्य तात्विकत्वे अपसिद्धान्तः अतात्विकत्वे विविधत्वं गतमेत्रेति वाच्यं । ब्रह्मातिरिक्तमतात्विक मिति वदतो विभागातात्विकत्वस्यष्टत्वादेत्यभिप्रेत्याह --* ब्रह्म स्पेति ? द्वाभ्यां । बाधबोध्यत्वं न तात्विकत्वे प्रयोजकं किं त्व ब्राध्यत्वं तञ्च न ब्रह्मातिरिक्तवृत्ति नेहनानेत्यादिना बाधादिति भावः ॥ ५४ । ननु तर्हि तात्विकत्रैविध्यहानि: स्यादित्याशङ्कय को हि त्रैवि ध्यस्य तात्विकत्वं ब्रीति किं तु व्यावहारिकत्वमेवेत्याह -* स त्वेति * । न च त्रिविधसत्वाङ्गीकारे ब्रहौत्र सदिति खमतवि रोधः तस्य परमाथै सङ्कौवेत्येतत्परत्वादिति न कश्चिद्विरोध इ त्यर्थः ॥ ५६ ॥ व्यावहारिकस्त्वप्रतिभासिकसत्वयोरवान्तर भेदमादायैव त्रैविध्यकथनमित्याह -“अबाध्यत्व ' मिति । . यथा प्रातिभासिके राजते ज्ञातैकसदेकं रजतत्वं लौकिकपरमार्थर १०४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [१ परिच्छेदे अतोऽवान्तरभेदेन सत्वत्रैविध्यमिष्यते ॥ ५७ ॥ सप्रकारकज्ञानादिबाध्यत्वेनैव तद्विदा । तात्विकं सदधिष्ठानं शुद्धं निर्द्धर्मकं मतं ॥ ५८ ॥ जते चाज्ञातं सदपरं रजतत्यं तदुभयानुगतं चारोपितानारोपित साधारणं रजतत्वं रजतशब्दालम्बनं एवमाकाशादावारोपितैका स त्यता चिदात्मनि चानारोपिताऽपरा तदुभयसाधरणी चान्या व्या घहारिकी सत्यता सत्यशब्दालम्बनमित्यर्थः तदुक्त ' आकाशादौ सत्यता(१)तावदेका प्रत्यङ्मात्रे सत्यता का चिदन्या । सत्संपर्कात्स त्यता तत्र चान्या व्युत्पन्नो ऽयं सत्यशब्दस्तु तत्रेति ' । आरोपिता नारोपितयोरेकसामान्याभाघे प्रवृत्याद्यनुपपत्तेरुक्तत्वादिति स द्विशेषत्वेऽपि व्यावहारिकस्य प्रपञ्चस्य नानारोपितविशेषत्वमपीतेि २भावः ॥ ५७ ॥ ननुःव्यावहारिकप्रातिभासिकयोर्वाध्यत्वाविशेषे भेदः किं नि न्धन इत्यत आह-* प्रकारकज्ञानादीति ) । सप्रकार कनिष्प्रकारकझानबाध्यत्वाभ्यां शुद्धम्रह्मश्रीबाध्यत्वतद्न्यधीबाध्य त्वंायां वा महावाक्याथैजन्यधीबाध्यत्वतदन्यधीबाध्यत्वाऽयां वा संवबाधकधीबाध्यत्वतदन्यश्रीबाध्यत्वाभ्यां वा भदसम्भवोऽस्ती त्यर्थः । शुद्धशब्दन निर्द्धर्मकाधिष्ठानमात्रमेवात्र विवक्षितमित्याह--

  • तात्विक'मिति । निर्द्धर्मक यद्धस्तुगत्या तन्मात्रगोचर

ज्ञानस्य विवक्षितत्वात् निर्द्धर्मकत्वादस्तदुद्धाधुपायत्त्वमात्रं न तु त दुद्धौ विषयत्वमिति भावः ॥ ५८ ॥ ॥ सत्वत्रैविध्योपपत्तिः ॥ .(१) सङचे पश्रौरके १ ष० । पूर्वोक्तार्थोपसंहारः । तदेवं दृश्यमिथ्यात्वं सिड ब्रह्माद्वयं तथा । अखण्डार्थपरं वाक्यं तत्वावद्कमित्यतः ॥ ५९ ॥ अविद्यातत्कृतं बन्धमपबाध्य स्वथा दृशा । भजन्ते यं महान्तोऽपि तं भूमानं हरिं श्रये ॥३६०॥ इति सिद्धान्तसारे श्रीसदानंदवेिदा कृते । 5जगा गतः ॥ १ ॥ अद्वैतसिद्धिसिद्धान्तसारसङ्क्षे प्रथम: परिच्छेदः । १०५. तदेवं दृश्यस्य प्रपञ्चस्य मिथ्यात्वान्तदतिरिक्तब्रह्मरूपाखण्डा र्थनिष्ठवेदान्तवाक्यं परं तत्त्वावेदकै सखण्डार्थविषयक सर्वमत त्वावेदकमेवत्याह--* तदेव ' मिति ॥ ५९ ॥ प्रकरणान्ते भग वन्तमनुसन्धत्ते-* अविद्ये 'ति ॥ ३६० ॥ इति श्रीमन्मुकुन्दपद्रविन्दमकरन्द्रसाभिलाषिश्रीसदा नन्दविदा कृते अद्वैतसिद्धिसिद्धान्तसारसङ्कहे जग परिच्छेदः . ॥ १ ॥ ॥ श्रीः ॥ अद्वैतसिद्धिसिद्धान्तसारसङ्गहे । द्वितीयः परिच्छेदः मारभ्यते । आनन्दैकरसं ब्रह्म वेदान्तैकप्रमाणकम् । मुकुन्दमनिशं क्न्दे हृदि स्थितमन्नामयम् ॥ १ ॥ हेयं निरूप्य बन्धाख्यं तन्निवृतेर्निबन्धनम् । यज्ज्ञानं तदखण्डार्थमादेयमधुनोच्यते ॥ २ ॥ विशुद्धं सर्ववेदान्तप्रमेयं ब्रह्म चिद्धनम् । वन्दे स्वातन्दमद्वैतं कृष्णमदुतसुन्दरम् ॥ १ ॥ ध्यन्भगवन्तं मङ्गलति वेदान्तप्रमेयं श्रीकृष्ांगतत्वमनुसन्धत्ते

  • आनन्दे ' ति ॥ १ ॥ पूर्वोखरपरिच्छेदयोः सङ्गतिं प्रदर्शयन्

चिकीर्षितं प्रतिजानीते “ हेयमिति ' । अविद्यामूलकं कर्तृ त्वाद्यनर्थजातं सर्वथा हेयत्वेन शाखे प्रदर्शितं दृश्यबन्धं श्रुत्यनुकू लतकैर्मिथ्यात्वेन निर्णीतं तत्वज्ञानैकनिवत्यै सम्यङ्गिरूप्येदानीं त न्निवृयैकहेतुं 'सत्यं झानमनन्तं ब्रहोत्याद्यवान्तरवाक्यसहकृततत्व मस्यादिमहावाक्यप्रमाणकमखण्डब्रह्मात्मैक्यविषयं ज्ञानं तद्विषय तत्त्वम्पदार्थतत्त्वतदैकवाक्यार्थभूतमखण्डतत्वं सपरिकरं निरूप्यते " इत्यर्थः ॥ २ ॥ निरूपणप्रकारमेवाह अखण्डार्थ ' मिति। -“ अखण्डार्थ द्विधा तचः श्रौतलौकिकभेदतः । पुनः पदार्थवाक्यार्थनिष्ठत्वेन द्विधा मतम् ।। ३ ।। तत्वम्पदार्थनिष्ठं तद्विविधं वैदिकं मतम् । सत्यं ज्ञानमिति श्रौतं तत्पदार्थपरं मतं ॥ ४ ॥ योऽयं प्राणेषु हृवंतरित्यादि त्वमद्भागं । महाप्रकाश इत्यादैि लौकिकं स्यात्पदार्थगं ॥ ५ ॥ तत्त्वमस्यादिवाक्यं तु श्रौतं वाक्यार्थतत्परं । सोऽयमित्यादिवाक्यार्थनिष्ठं तलौकिकं मतं ॥ ६ ॥ तत्रापर्यायशब्दानामखण्डार्थत्वमाश्रितं ।

  • ५७

तञ्चाखण्डाथै द्विविधै. एकै पदार्थनिष्ठमपरै वाक्यार्थनिष्ठं एकैकः च पुनर्वेदिकलैौकिकभेदेन द्विविधमिति योजना ॥ ३ ॥ पदार्थनिष्ठ वैदिकमपि द्विविध तत्पदार्थमिष्टं त्वभ्पदार्थनिष्टं च तत्र ‘सत्यं ज्ञान मनन्त'मित्यादि तत्पदार्थनिष्ट, ‘योऽयं विज्ञानमयः प्राणेषु हृद्यन्त ज्येतिः पुरुष' इत्यादि त्वम्पदार्थनिष्ट, प्रकृष्टप्रकाश इत्यादि तु लौ किक पदार्थतिष्ठमित्याह--* तत्व, मेितिद्वाभ्यां ॥ ४ ॥ ५ ॥ वाक्यार्थनिष्ठमपि द्विविधं दर्शयति -“ तत्त्वमसीति ' ॥ ६ ॥ ननु किपखण्डार्थत्वं न तावन्निर्मेदार्थत्वं यतो निभेदत्वस्य श ब्दबोध्यत्वे विशेषणताया मुपलक्षणतायां च निर्घटं भूतलमितिः वत्सखण्डार्थत्वमेव स्या त र्थत्वापत्तिरित्याद्रिदूषणं पर्यौलो च्य स्वाभिमतैः लक्षणमाह--* तत्रेतिः ' । अपर्यायशब्दान पदवृतिस्मारिताऽतिरिक्तागोचरप्रमाजनकत्वमखण्डार्थत्वं तथा चा प्राप्तयो: प्राप्तिः संयोग इत्यादि संयोमलक्षणवाक्ये नव्याप्तिः तस्य १०८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे पदवृत्तिस्मारितार्थातिरिक्तागोचरप्रमा ॥ ७ ॥ याऽस्तितज्जनकत्वं तन्नातिव्याप्त्याऽतिदूषितं । संसर्गसङ्गिसम्यग्धीहेतुता या गिरामियं । उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥ ८ ।। अविशिष्टमपर्यायानेकशब्दप्रकाशितं । एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे ॥ ९ ॥ पदवृत्तिस्मारितत्वातू नापि द्विषदन्नभोजननिषेधकेऽतिव्याप्तिः त त्राऽनिष्टसाधनत्वसंसर्गस्य पदवृत्त्यस्मारेिस्य प्रतिपाद्यत्वातू अश्र घट: कलश: इत्यादौ संसगप्रमापके एकार्थपरेऽतिव्याप्तिवारणा यापर्यायशब्दानामित्युक्त, पदज्ञाप्येत्युक्तऽर्थापत्या पदझाप्यमनिष्ट साधनत्वमादाय विषं भुङ्क्ष्वेतिं वाक्येऽतिव्याप्तिः स्यात्तद्वारणा यवृत्तीति । तथाऽप्यन्विताभिधानधादिमते शाक्तयाऽभिहितान्वय वादिमते लक्षणाया वाक्यार्थभूतसंसर्गस्य वृतिज्ञाप्यत्वातू सर्वत्र प्रमाणवाक्येऽति व्या:ि स्यात्तद्वारणायोक्त स्मारितति सार्द्धतात्प यथैः ॥ ७ ॥ अपययशब्दानां संसर्गगोचरप्रमितिजनकत्वं वा तेषामेकप्रातिपदिकार्थमात्रपर्यवसायेित्वं वा 5खण्डार्थत्वमित्यभिप्रे त्य तत्वप्रदीपिकाकृद्वचनं तलुक्षणपरमुदाहरति --* संसर्गेति ? तत्राप्येकत्वं प्रातिपदिकार्थस्यैकधर्मावच्छेदेन वृत्तिविषयत्वं नत्वे कमात्रव्यक्तित्वं अत एकदेशस्था वृक्षा धनमित्यादौ नाव्याप्तिः त दुक्त पञ्चपाद्यां 'पदानां परस्परानवच्छिन्नार्थानामन्याकाङ्कणा मव्यतिरिक्तकरसप्रातिपदिकार्थमात्रान्वय' इति तात्पर्यार्थः ॥८॥ तत्र , : कल्पतरुकृद्वचनमाह--“अविशिष्टेति ? ॥ ९ । ननु अखडार्थेऽनुमानोपन्यासः । प्रवृत्तिहेतुभेदं हि स्वीकृत्यैवोच्यते नयात् । शुद्धे तात्विकसम्बन्धाभावादपि हेि लक्षणा । सिद्येदतात्विकेनैव सम्बन्धेन श्रुतेर्गिरां ॥ ११ ॥ अखण्डार्थपरंवाक्यं सत्यं ज्ञानमितेि श्रुतेः । तत्प्रातिपदिकाथैकनिष्ठ लक्षणवाक्यतः ॥ १२ ॥ तत्वमस्यादिकं बाक्यमखण्डार्थपरं मतं । प्रवृत्तिनिमित्तभेदेऽपर्यायत्वं स चानन्तादिपदेषु न सम्भवति शु द्वब्रह्ममात्रनिष्ठत्वादतो वेदान्तेषु लक्षणाव्याप्तिरिति चेन्नेत्याह--

  • प्रवृत्तीति ? ॥ १० ॥ शुद्धे सम्बन्धाभावात्कथं लक्षणेत्यत

आह-* शुद्धे ” इति । अतात्विकसम्बन्धेनैव लक्षणोपपत्ते नास्पदत्वेन शुद्धे न कल्पितसम्बन्धाऽसुपपत्ति: यथा चानन्तादिप दानां लाक्षणिकत्वेपि नान्तवत्वादिप्रसङ्गस्तथा वक्ष्यति इति ॥ ११ ॥ एवं लक्षणसम्भवे प्रमाणसम्भवोऽपीत्याह -“अखण्डार्थेति ’’ सत्यादिवाक्यमखण्डार्थनिष्ठ ब्रह्मप्रातिपदिकार्थमात्रनिष्ठं वा लक्ष क्यवदिति पदार्थविषयाखण्डार्थत्वानुमानमिति सार्द्धयोजना ॥१२॥ तत्वमस्यादिवाक्यमखण्डार्थनिष्टमिति वाक्यार्थविषयाखण्डा र्थत्वानुमानमित्याह-“तत्वमस्यादीति ?' सार्द्धद्वाभ्यां ॥ १३॥ ११० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे आत्मस्वरूपमात्रैकनिष्ठं वेत्येव लाक्ष्यते ॥ १३ ॥ अकार्यकारणद्रव्यनिष्ठत्वे सति वस्तुतः । सामानाधिकरण्याद्वा तन्मात्रस्थेोत्तरत्वतः ॥ १ ४ ।। सोऽयमित्यादिवन्त्वित्थं मानमत्रानमानकं । सत्यादिवाक्ये तन्मात्रप्रश्नेतरतया मतं ।। १ ५ ॥ ब्रह्मवित्परमाझोतीत्यत्र ब्रह्मात्मवेदनं । इष्टसाधनभावन बुभुत्सा तत्र युज्यते ॥ १६ ।। तत्वमस्यादिवाक्येऽपि तन्मात्रप्रश्न उत्तरं । कोऽहमित्यात्मरूपस्य प्रश्श्रोत्तरतया भवेत् ॥ १७ ॥ यद्यप्येकं परं लक्ष्यं सत्यादिकगिरां मतं । ॥ १४ ॥१५॥ नचसत्यादिवाक्ये तन्मात्रप्रश्रोस्तरत्वमसिद्धमित्याह----

  • वह्मवेि'दिति । तन्मात्रस्यैव प्रश्रविषयत्वादित्यर्थः ॥१६॥ एवैत.

त्वमस्यादिवाक्येऽपि तन्मात्रप्रश्नोत्तरत्वं नासिद्ध मित्याह-“तत्त्व मितेि'|कोऽहमित्यात्मस्वरूपस्यैव प्रश्रविषयत्वेन तदधिकप्रत्युत्तर स्यायुक्तांरत्यर्थः ॥ १७ ॥ यद्यपि सत्याद्यन्यतमपदं खरूपलक्षणपरं ब्र ह्मणोऽन्यस्य तदाभासत्वातू तथाऽपि परैरापि सत्वस्य सत्वे सति ज्ञा नत्वस्य सत्यत्वे सति आनन्दत्वस्य शून्यवादिनाऽपि सत्वरहितज्ञाना नन्धात्मकत्वस्य ब्रह्मणोऽन्यत्राङ्गीकारान्मिलितं विना न निर्विचि कित्सम्रह्मसिद्धिरिति मिलितं लक्षणं, यद्यपि सर्वेषां सत्यादिप दानां लक्ष्यमेकमेव निर्विशेषं ब्रह्म तथाऽपि निवर्तनीयांशाधिक्येन अभेदेऽपि लक्ष्यलक्षणभावोपपादनम : तथाऽपि विनिवत्यशाधिक्येनेष्टं पदान्तरं ॥ १९ ॥ अतो वाच्यार्थवैशिष्ट्येऽखण्डसिद्धावुपायता । स्वरूपलक्षणस्थालाविरोधित्वादखण्डिते ॥ १९ ॥ अभेदेऽपि धियो वृत्तिप्रयुक्ताकारभेदतः । लक्ष्यलक्षणभावोऽपि सिन्छेदावृतादिवत् ॥ २० ॥ शुद्धब्रौकताकारा धीवृत्तिर्निष्प्रकििरका । शद्धब्रहौकविषयाज्ञानस्य विनिवर्तिका ॥ २१ ॥ न पदान्तरवैयथ्यैमित्याह-“यद्यपीति ? ॥ १८ ॥ अतो वाच्या थैवैशिष्टश्वस्य॥खण्डसिद्धावुपायत्वान्न तद्विरोधितेत्याह-* अत इति ' ॥ १९ ॥ अभेदे कथं लक्ष्यलक्षणभाव इत्यत्राह -“अभेदेऽपीति” । आवृततादिवत्तू-आकृतत्त्वानावृतत्ववत् अन्यथा स्वरूपलक्षणतट स्थलक्षणविभागो न स्यादित्यर्थः ॥ २० ॥ अज्ञानविषयश्च शुद्ध ब्रह्म अज्ञानकल्पितस्य तदितरस्याज्ञानविषयत्वायोगात् तथा च शुद्धब्र ह्माकाराः चित्तवृत्तिर्निष्प्रकाििरेकैवाज्ञाननिवर्तिका प्रकारमात्रस्या ऽप्यविद्याकल्पितत्वेन तद्विषयाया वृत्तेरविद्यासमविषयत्वाभावा दिल्यभिप्रेत्याह -* शुद्धब्रह्मोति ?' । यथा चाविद्यातत्कार्यवि षयं ज्ञानं तदनिवर्तकं तथा व्युत्पादितं प्रागैति भावः ॥ २१ ॥ नन्वस्त, सत्प्रतिपक्षस्तथाहि सत्यादिवाक्यतात्पयविषय: सं इष्टरुपः संसर्गरूपा वा प्रमाणवाक्यतात्पर्यविषयत्वात्संमतवत् सत्यादिवाक्यं स्खतात्पर्यविषयज्ञानाबाध्यसंसर्गपरै खतात्पर्यविष यज्ञानाबाध्यखकरणकप्रमाविषयपदार्थनिरूप्यसंसर्गपरै वा प्रमा गणयाक्यत्वादग्निहोत्रादिवाक्यवत् विषं भुङक्ष्वेत्यादौ वाच्यार्थसं ११२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे न वा सत्प्रतिप्रक्षेोऽत्र शङ्कयोऽखण्डार्थसाधने । प्रतिकूलो यतस्तर्कः सर्वेषु प्रतिहेतुषु ॥ २२ ॥ दृष्टान्ते न शङ्कयं लक्षणेष्यते । साध्यवेकल्ल्य सर्गपरत्वाभावेऽपि स्वकरणकप्रमाविषयपदार्थसंसर्गपरत्वान्न व्य भिचारः खं च्छिद्रं कोकिलः पिक इत्यादौ चान(१)तिभिन्नार्थत्वे सा मानाधिकरण्यायोगेन छिद्रकोकिलार्दानां खपिकादिशब्दवाच्यत्व संसर्गपरत्वान्नव्यभिचार इत्याशङ्कय निरस्यात -* न वेति ?” । आद्यानुमाने संसृष्टरूप इति साध्ये संसर्गे संसर्गरूप इति साध्ये चव संस्पृष्टरूपे पदार्थे व्यभिचारातू तयोरपि प्रमाणवाक्यतात्पर्य विषयत्वातू द्वितीयानुमाने प्रमाणवाक्यत्वस्याबाध्यपरत्वमात्रेरणा प्रमितिविषयपरत्वमात्रेण वापपत्ता बाशष्टसाध्यस्य तत्रातन्त्रत्व नाप्रयोजकत्वातू अलक्षणवाक्यत्वस्योपाधित्वाञ्ध नाऽऽत्र सत्प्रति पक्षः सम्भवतीत्यर्थः । ननु वेदान्तजन्या प्रमा सप्रकारिका विचा तन्यत्वात संशयनिवर्तकत्वा द्वा कमेकाण्डजन्यज्ञानबत् वेदान्त जन्या प्रमा ब्रह्मप्रकारविषया ब्रह्मधर्मिकसंशयविरोधित्वाद्रह्मवि चारजन्यत्वाद्वा यदेवं तदेवं यथा कर्मकाण्डविचारजन्यो विनिश्चय इति प्रतिसाधनमस्त्वित्याशङ्का निरस्यति-“ प्रतिकूल * इति । त्वन्मते ज्ञानमात्रस्य सप्रकारत्वेन विचारजन्यत्वसंशयविरो धितयोव्र्यर्थत्वातू अप्रयोजकत्वात्तू नेनष्प्रकारकज्ञानादपि संश यादिनिवृत्तिसम्भवात् लक्षणवाक्याजन्यत्वस्योपाधित्वाञ्च अत एव द्वितीयानुमानमप्यपास्तम् । ब्रह्मनिष्टप्रकारविघयत्वसाधने दृष्टान्ता भावाञ्च सर्वेषु, च प्रतिसाधनेषु प्रोत्तरयावैयधिकरण्यापतिः प्र तिकूलतकोंऽवसेय इत्यर्थः ॥ २२ ॥ ॥ सत्प्रतिपक्षनिरासः ॥ ननु दृष्टान्ते साध्यवैकल्यं तथा हि प्रकृष्टप्रकाशादिवाक्यं न तावदभिधेयाखण्डार्थनिष्ठं प्रकृष्टादिपदस्याखण्डेऽभिधाया अभावातू त्वयाऽनङ्गीकाराश्च, नाऽपि लक्षणया प्रकृष्टप्रकाशस्य द्रव्यस्य गुणस्य ( ) भिन्नमत्यन्तभिब्रमतिक्रान्तीऽतिभित्री भैदाभूदान् तादृशार्थत्वाभावे इत्यर्थः । हृष्टान्ते साध्यवैकल्यादीनां निरासः । तत्राखण्ड़परत्वेऽतोऽप्युक्तरस्यचित्तत्वतः ॥ २३ ॥ प्रोत्तरे उभे युक्तया ते प्रतिपदिकार्थगे । चन्द्रव्यक्तिस्ततो लक्ष्या सामानाधिकरण्यतः ॥२४॥ दाष्टन्तिकेऽसेि किं ब्रह्मत्येवं वाक्ये प्रकल्पिते । सत्यंज्ञानमिति श्रौतमखण्डार्थपरं भवेत् ॥ २५ ॥ धा चन्द्रेऽन्वयोपूपतेरन्खयानुपपत्तिरूपलक्षणाबीजाभावादित्याशा ङ्काह -* दृष्टान्तं ?' इति । यष्टीः प्रवेशयत्यादौ ‘लोकेतरसमया पुरोडाशा भवन्तीत्यादौ वेदे च यथाश्रुतान्वयसम्भवेऽपि थश्रा ताः त्पर्यविषयीभूतान्वयानुपपत्त्या यष्टिधरपुरुषषु सवनीयहविर्मात्रे च यष्टिपुरोडाशशब्दयोर्लक्षणाऽऽश्रिता तथैवेह तात्पर्यविषयीभूतान्वया नुपपत्तिनिमित्तया लक्ष्णया अखण्डार्थपरत्वोपपत्तेः कश्चन्द्र इति चन्द्रस्वरुपे पृष्टे तन्मात्रस्यैवोत्तरस्योचितत्वादिति तात्पर्यार्थः ॥२३॥ प्रोत्तरे तावञ्चन्द्रप्रातिपदिकार्थमात्रविषये चन्द्रप्रातिपदिकार्थश्ध प्रकृष्टप्रधाशश्रयीभूतासाधारणी विशेष्यभूता व्यक्तिः न तु प्रकृष्ट प्रकाशाविशिष्टा प्रकृष्टप्रकाशश्चन्द्र इतेि सह प्रयोगानुपपत्तेः विशे यव्यक्तिभ्राखण्डत्यखण्डार्थतैवेत्यभिप्रेत्याह-- * प्रश्नोत्तर इतेि । तथा च दृष्टान्ते न साध्यवैकल्यमित्यर्थः ॥ २४ ॥

  • ब्रह्मविदाप्तोति परं '* एकधैवानु द्रष्टव्यमित्यादि वाक्यबला

त्सत्यत्वादित्रैशिष्ट्याविषयकस्यैव ब्रह्मविषयकवेदनस्थ मोक्षजन कत्वातू कश्चन्द्र. इति वर्तिक होत्येव वाक्यं कल्प्यते इत्याह

  • दाष्टन्तिक इति ॥ २५ ॥ ननु सत्यादिवाक्ये सत्सु

विशेषणेषु सस्तु(१)तिकविधिवाक्ये प्राशस्त्य इव विशेषणार्थेप्याका ( १ ) सखुतिकेति तुत्यर्थवादसहितेत्यर्थः । अस्तुतिके विधौ बलवदनिष्टासाधन स्वरूपप्राशस्त्यस्याक्षेपखभ्यत्वेऽपि सस्तुतिकै विधौ प्राशस्त्ये थाब्दी भाकाख्चेति. भावः । ११४ सव्याख्याद्वैतासिद्धिसिद्धान्तसारे । [२ परिच्छेदे सत्यज्ञानादिवाक्येऽख यद्यप्यस्ति विशेषणं । नाकाङ्काकल्पनं तत्र ब्रह्मव्यक्तिपरत्वतः ॥ २६ ॥ निष्प्रकारकबोधस्याधष्ठानप्रत्ययत्त्वतः । भ्रमादिविनिवृत्या स्यान्मोक्षहेतुत्वमञ्जसा ॥ २७ ॥ एकधवानुद्रष्टव्यामत्यनक-त्ववारणात् । नाऽल्पमप्यन्तरं कुर्यादिति भेदनिषेधनात् ॥ २८ ॥ केवलो निर्गुणश्चेति गुणानां प्रतिषेधनात् । एकमेवाद्वितीयं सदिति द्वैतनिषेधनात् ॥ २९ ॥ ङ्गोत्था(१)पनीयेत्याशङ्कय सत्यादिवाक्ये विशेषणे सत्यपि न तद्रोच राकाङ्काकल्पनं प्रकृष्टप्रकाशश्चन्द्र इत्यत्र विशेषणे सत्यपि कश्चन्द्र इति स्वरूपमात्राकाङ्गदर्शनातू व्यावृत्तिविशेषबोधश्च विशेषणपर त्वाभावेऽपि तद्द्वारकस्वरूपज्ञानमात्रेणैवोपपद्यते इत्यभिप्रेत्याह

  • सत्यज्ञानादीति ?' ॥ २६ ॥ ननु सप्रकारकशानस्यैव मोक्ष

हेतुतया ' ब्रह्मविदाझेोति परं’ ‘य एवं विद्वानमृत इह भवतीति' श्रुत्या ‘यो वेद निहितं गुहाया' मित्युत्तरवाक्येन च मुमुक्षेोः सप्र कारक एव धर्मिज्ञाने साध्ये बुभुन्सोचितेस्याशङ्का निष्प्रकारकज्ञा नस्यैव खरूपेोपलक्षणोपलक्षिताधिष्ठानज्ञानत्वेन भ्रमादिनिवृत्या मो क्षहेतुनाया उपपादितत्वेन तदनुरोधाङ्गह्मविदित्यादेः सप्रकारक ब्रह्मझानपरतायां मानाभावातू य एवं विद्वानित्यस्याप्येवं प्रकारत्वं नार्थः किंत्वेवं प्रकारोपलक्षितत्वमेकधैवेत्याद्यनुसारादित्यभिप्रेत्याह

  • निष्प्रकारकेति ? ॥ २७ ॥ यथोक्त एवार्थे सर्वश्रुतिसामञ्जस्यं

नान्यथेत्याह-* एकधेत्यादि ?’ युग्मेन ॥ २८ ॥ ॥ २९ ॥

( २ ) यथा रक्तः पटोऽस्तीत्यादौ रक्ता न्वयं विना बापद्यार्थसभाप्तिसपभवे ऽपि रक्त { ११५ सतो ममृता । अनन्तब्रह्मशब्दौ तद्वाक्यं चाखण्डतत्परम् ॥ ३० ॥ एकत्वभेदाभावादेः स्वरूपत्वेन वस्तुतः । न विशिष्टपर-त्वं स्यादुक्तवाक्यस्य कर्हि चित्॥३१॥ संसर्गाविषयेऽप्यस्त्याकाङ्कादीनां सुसम्भव अनन्तादिशब्दसामञ्जस्यमप्येवमेवत्याह--* सर्वत ?” इति। ननु तेषामैक्यभेदाभावादिविशिष्टार्थपरत्वे वेदान्तमात्रस्याखण्डार्थ स्वासिद्धिः सत्यशुद्धान्यमिथ्याविशिष्टार्थपरत्वे प्रामाण्यायोग इ स्याशङ्कक्यभेदाभावादीनां खरूपत्वेन विशिष्टपरत्वस्यैवाभावात् भेदाभावादेः कल्पितप्रतियोगितया कल्पितत्वे सत्यादिपदवद्विशि ष्टार्थाभिधानद्वारा खरूपपरत्वेन प्रामाण्योपपत्तेरित्यभिप्रेत्याह

  • एकत्वेति ' ॥ ३१ ॥

॥ दृष्टान्ते साध्यवैकल्यादीनां परिहार: ॥ नन्वखण्डार्थसाधका हेतवः प्रतिकूलतर्कपराहता: तथा हि प क्षदृष्टान्तलक्षणमैक्यपरवाक्यं यदि संस्पृष्टार्थ न स्याद्वाक्यमेव न स्यादाकाङ्कयोग्यतासत्तिमत्त्वाभावात् आकाङ्कन हि अभिधानाप र्यवसानं तश्च येन विना यस्य न स्वार्थान्वयानुभावकत्वं तस्य त देवापय्यैवसानं, सन्निधिस्त्वव्यवधानेनान्वयप्रतियोग्युपस्थितिः यो ग्यता चैकपदार्थसंसर्गे अपरपदार्थानेष्ठात्यन्ताभाधप्रतियोगिता वच्छेदकधर्मशून्यत्वै नैतत्रयं संसर्गाविषये सम्भवतीत्याशङ्का परि हरति-* संसर्गेति ?। एतदुक्तं भवति अखण्डार्थेप्येतत्रि तयसम्भवोऽस्ति तथा हि निराकाङ्कयोरपि यत्किञ्चिदंन्वयानुभाव कतया तात्पर्यविषयान्वयाननुभावकत्वमेवाका चान्वयाँशो व्यर्थः येन विना यस्य तात्पर्यविषयाननुभावकत्वमि ११६ सव्याख्याद्वैतसिद्धिसिद्धान्तसँोरें । [२ परिच्छेदे न वाक्यत्वंक्षतिर्दोषो वेदान्तेऽखण्डबोधके ॥ ३२ ॥ यद्यप्यखण्डवाक्यार्थचिद्धातोः स्वप्रकाशितः । स्वतः सिद्धत्वमेवेष्टं तथाऽप्यस्यप्रमाणजां ॥ ३३ ॥ विना वृत्तिमविद्याया विनिवर्तकता न हि । मानवृत्तिरविचैकनिवृतिफलभागिनी ॥ ३४ ॥ निष्प्रकारमपि ज्ञानं निर्विकल्पकमिष्यते । त्येतावन्मात्रस्यैव सामञ्जस्यातू तात्पर्यविषयश्च कचिंत्संस्पृष्टः कवि दखण्ड इति नविशेषः अत: सा तात्पर्यविषयाऽऽखण्डार्थानुभवज ननातू प्राग् वेदान्तवाक्येऽप्यस्त्येव आसतिरप्यव्यवधानेन शाब्द बोधानुकूलार्थोपस्थितिमात्रं न त्वन्वयप्रतियोगित्वविशेषितपदायों पस्थिति: गौरवात सा च संसगबोधकेप्यस्त्येव योग्यताऽऽपि तात्प र्यविषयाबाध एव न त्वेकपद्ार्थसंसर्ग इत्याद्युक्तरूपांतं न' वाक्य त्वानुपपत्तिलक्षणप्रतिकूलतर्कपराहतिरिति ॥ ३२ ॥ ननु संस्पृष्टार्थत्वं न चेत्तदा वेदान्तानां निर्विषयत्वापत्तिरख ण्डवाक्यार्थस्य स्वप्रकाशचिन्मात्रस्याविद्याद्यध्यासंधिष्ठानत्वेन त त्साक्षित्वेन च नित्यासिद्धत्वादिति तत्राह -* यद्यपीति ?'। अनाद्यविद्योपहितत्वेनादोषात् खत: सिद्धस्यापि प्रमाणवृत्तिमन्त रेरणाविद्यानिवर्तकत्वाभावात्प्रमाणवृत्तेश्चाविद्यानिवृतिफलोपहित त्वान्न, काऽप्यनुपपत्तिरिति द्वयोरर्थः ॥ ३३ ॥ ३४ ॥ ननु वेदान्त वाक्यजन्यं ज्ञानं निष्प्रकारकं चेत्तू झानमेव न स्यातू झानस्येच्छा द्वितुल्यतया सविषयत्ववत्सप्रकारकत्वस्यापि नियमात्कंचित्प्रकारं विना वस्तुनो बुद्धावनारोहाचेद्याप्यासिद्धेमैवमित्याह-“निएप्र काहक ?' मिति । तार्किकादिभिपि निर्विकल्पकशानाभ्युपग निर्विशेषेविचाराद्युपयोगप्रदर्शनम् । ११७ तार्किकैरपेि किं वाच्यं वेदान्तैर्निर्विशेषगं ।। ३५ ॥ म् विचवारंस्याऽऽपि वेदान्ततात्पर्येकविनिश्चये । फलवत्वेन निर्विज्ञब्रह्मज्ञानार्थता भवेत् ॥ ३६ ॥ ऑपातदर्शनं यस्मान्नाज्ञानांवानेवत्तकम् । अतो विचारशास्त्रस्य प्रारम्भः सफलो मुनेः ॥३७॥ व्यांवृत्ताकारतो ब्रह्माज्ञात-त्वांविषयो मतः । स्वरूपनिश्चयाधीनं प्रयोजनमपीष्यते ॥ ३८ ॥ । निश्चयो मुक्तिफलकोऽखण्डार्थज्ञानमेव सः । सिद्धान्तपूर्वपक्षौ द्वौ कल्पितत्वावलम्बिनौ ॥ ३९ ॥ विवदन्ते तञ्चास्माभित्रैह्मणो नाश्युपेयते आकाशादिपदवत्कञ्चित्प्र . योगोपाधिमादाय तदपि सम्भवत्येवेत्यभिप्राय: ॥ ३५ ॥ विंचारं विधिसम्भवोऽण्यस्तीत्याह -* विचारस्येति ? द्वाऽयां । विश्वा रस्य वेदान्ततात्पर्यनिश्चयादिफलकतया निष्प्रत्यूहनिष्प्रकारकम्र ह्माज्ञानार्थत्वोपपंते: आपातद्दर्शनस्य प्रतिबद्धत्वेनाज्ञानानिवर्त्तक त्वातू विचारशास्त्रस्या'यातो ब्रह्मजिज्ञासे'त्यादिरूपस्य प्रारम्भो मुनेः व्यासस्य सफलोऽभिमतं इति द्वयो:समुदितोऽर्थः ॥ ३६ ॥ ३७ ॥ शुद्धंब्रह्मविषयाणामाधिकरणानामप्यारम्भो नाऽनुपपन्नः विष यादिपञ्चकसम्भवादित्याह-* व्यावृत्तांते ' । व्यावृत्ताकारे णाझातो हि विषय: ब्रह्मा च तथा भवत्येव बिषयस्वरूपनिर्धारणा धीनं च प्रयोजनं न निर्धारणे सप्रकारकत्वमपेक्षते निष्प्रकारे व स्तुनि खरूपनिद्धरणत्वाव्याघातात् अद्वैताद्युपलक्षिताखण्डार्थझा नं च निर्द्धरणं तदधीनं च प्रयोजनं मुक्तिरेव पूर्वपक्षसिद्धान्तौ च कल्पितप्रकारालम्बिनौ संशयोऽपि कल्पितसमानधर्मधीजन्मैवेति नंनुपपतिः अत एव विषयादिपञ्चकै निर्विशेषे कंथं स्यादिति परास्तम । उक्तरीत्योपपत्तेरिति त्रयाणां समुदितीर्थ: ॥ ३८ ॥ ३९ ॥ ११८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे ! [२ परिच्छेदे - . संशयोऽध्यस्तसामान्यधर्मधीजननो मतः । तस्मात्सम्यग्धियः सिद्धे शास्रारम्भादिसम्भवः ॥ ४०॥ स्वरूपस्य प्रमेयत्वादुद्देश्य-त्वविधेयते । सत्यादिद्वारतो ज्ञानादसाधारणनिश्चयः ॥ ४१ ॥ लक्षणा शक्यसम्बन्धस्तात्पर्यानुपपत्तितः । बीजत्वान्नान्वयासिद्धेः प्रकृते सैव सम्मता ॥ ४२ ॥ ॥ प्रतिकूलतर्कनिराकरणम ॥ ॥ ४० ॥ एकस्मिन्नपि कल्पितोद्देश्यविधेयभावसम्भवादप्राप्तविधे ८ ८ असाधाः रणेति ? । असाधारणस्वरूपस्य प्रमेयतया विधेयत्वात्सत्यत्वा दिद्वारकस्वरूपज्ञानेनासाधारणझापनपय्र्यवसानातू द्वारफलाया मप्राप्तप्रापणसम्भवातू तथा चोद्देश्यता विधेयता च. खरूपमाश्रप यैवसत्रैवेत्यर्थः ॥ ४१ ॥ तियोग्युपस्थितिरूपायास्तस्या असम्भवात्तद्बीजस्यान्धयानुपपत्ते श्चात्राभावादित्याशङ्कयाह-* लक्षणेति ?’ । वृत्त्या हि पदार्थो पस्थितिर्न तु सैव वृत्तिरतो नोक्तरूपा लक्षणा किं तु शाक्यसम्बन्धः स च प्रकृतेऽप्यस्त्यव उपस्थितिरूपत्वेऽपि लक्षणायास्तात्पर्यानुकू लोपस्थितिरेव सा नोक्तोपस्थितिरूपा अतात्पर्यविषयताद्दगुपस्थितौ गतत्वात् नाऽपि बीजानुपपत्तिस्तात्पर्यानुपपत्तेरेव बीजत्वादित्या ह--* तात्पर्येति । तात्पर्यानुपपतित: षष्ठयर्थे तसं नान्वया सिद्धेरेव बीजत्वंप्रकृते तात्पर्यानुपपत्तिरेव बीजत्वेन संमतेल्यर्थः॥४२॥ सत्यादिपदानां पर्यायत्वनिरासः । वाच्यार्थभेदात्सत्यादिगिरां पर्यायता न हि । |॥ ४३ ॥ त्रिकालाबाध्यताचैश्चानृतत्वादेरपोहनात् । व्यावर्तकत्वं प्रत्येकं सत्यादीनां गिरां भवेत् ॥ ४४ ॥ न पदान्तरवैयश्ध्यै स्वरूपेक्यपरन्त्वतः । व्यावृत्तिभेदबोधित्वात्प्रामाणिकतया तथा ॥ ४५ ॥ स(१)त्तादीनां तु जातीनां व्यक्तितादात्म्यकारणात् । सत्यादिपदानां पर्यायतापत्ति निरस्यति–“ वाच्यार्थभेदा दिति ” । सत्यत्वं ह्यस्मन्मते त्रिकालाबाध्यत्वं परमते कुम्भादि साधारणी परजातिः सत्यपदप्रवृत्तिनिमितं ज्ञानानन्दपदयोरपि अस्मन्मते अन्त:करणवृत्युपधानलब्धभेदचिदानन्दविशेषानुगते ज्ञा नत्वानन्दत्वे परमते तु स्वभावलब्धभेदज्ञानानन्दनिष्ठ अपरजाती प्रवृत्तिनिमित्ते तथा च लक्ष्यार्थाभेदेऽपि न पर्यायताशङ्कन । ननु कु म्भाद्यनुगतसत्तायां ब्रह्मलक्षणत्वायोगः मिथ्यासत्यानुगतसामा न्याभावातू तथा चानृताद् व्यावृत्यसिद्धेः त्रिकालाबाध्यत्वं ब्रह्मणि श्रौतमिति त्वन्मतहानापतेश्चेदित्याशङ्काह -* आदायेति ?’ । ब्रह्मणः सर्वाधिष्ठानतया तद्भपसत्तायाः सर्बनुस्यूतत्वेन जातित्व व्यपदेशादलू कल्पितधर्मत्वमादाय ब्रह्मवव्यक्तिकत्वाच्च सत्वं त्रिका लाबाध्यत्वमेवेति न तस्य श्रौतत्वहानिः तस्यानृतै प्रत्यधिष्ठानत्वेऽपि वातू आनन्दत्वादिकल्पि तजातिसाहित्येन लक्षणाक्तिः पररीत्येतिं तात्पर्यार्थः ॥ ४३ ॥ ४४ ॥ स्वरूपमात्रपरत्वेऽपि न पदान्तरवैवथ्यै व्यावृत्तिभेद्बोधनेन एदस्स मुदायात्मकस्य वाक्यस्य प्रामाणिकत्वेन च साफल्यमित्यर्थः ॥ ४५ ॥ प: व्यावहारिकस्य धर्मस्य सत्वेऽपि (१) कल्पतरौ १ । १ । २ । १२० सव्याख्याद्वैतसिद्धिलिङ्कान्तसारे। [.२.परिच्छेदे लक्ष्यव्यक्तिरपि ब्रह्म सत्तादि न जहाति नः ॥ ४६ ॥ तात्पर्याविषयत्वेन धर्म वेदप्रकाशिताः । अतात्विका यतो वेदप्रामाण्यं तात्विकें मतं ॥ ४७ ॥ सत्यमिथ्यात्वभेदोऽपि लोकेऽवान्तरभेदतः । वस्तुमातपरत्वेऽपि बाधक-त्वं श्रुतेर्मतं ॥ ४८ ॥ दोषाप्रयुक्तभानत्वं सत्यत्वे हेतुतां भजेत् । स्वसमानसताकधर्मविरहेण तदुपपत्तेरित्यभिप्रेत्य कल्पतरुकृद्धच नमुदाहरति-“ सत्तादीना ' मिति । गौर्नित्यो गौरनित्य इ त्युभयत्राप्येकदेशान्वयार्थ लक्षणाऽभ्युपगमेपि जातिव्यक्तयोरुभयो रापि तार्किकैगपदार्थत्वाभ्युपगमाच्चेति भावः ॥ ४६ ॥ नन्वौपनि षदे पुरुष धर्मा न प्रत्यक्षेण प्राप्ताः किं तु तत्वावेदकेन वेदेन तथा श्व कथं व्यावहारिका इति चेन्नेत्याह-* तात्पर्येतेि * । वेदा - दापाततः प्रतीतानामपि वेदतात्पर्यविषयत्वाभावादतात्विकत्वोप पत्तेः तात्पर्यविषये हि वेदस्य प्रामाण्यं यत्र च तस्य प्रामाण्यं तदेव तात्विकृमिति नियम इत्यर्थः ॥ ४७ ॥ वेदतात्पर्याविषयत्वेनातात्वि कत्वे स्थिते तत्वावेदकबाध्यत्वव्यावहारिकावेदकबाध्यत्वाभ्यां व्या वहारिकप्रातिभासिकव्यवस्थोपपत्ते: न च तत्वावेदकस्य विशेष्यमा श्रपरत्वान्न बाधकत्वं विशेषणबुद्धिद्वारकत्वेन तन्मात्रपरस्याऽपि बाधकत्वसम्भवात् विशेषणेऽप्यधान्तरतात्पर्याभ्युपगमाद्धेति हृदि निधायाह-- * सत्येति ? ॥ ४८ ॥

॥ सत्यादिपदानां लक्षणयाऽखण्डार्थपरत्वे ऽनुपपत्तिनिरासः । ननु व्यावृत्तयः सत्था मिथ्या वा नाद्य: व्यावर्तकानामपि स यत्वक्षपन्ते: व्यावहारिकाणां पारमार्थिकव्यावृत्यसाधकत्वातू नान्य शुक्तः शुक्तितो व्यावृत्तेर्मिथ्यात्वे शुक्तित्वस्य शुक्तिसमसत्ताकत्व

  • व्यादृत्तेः सत्यत्वे मिथ्यात्वे वा दोषराहित्यप्रदर्शनम् । १२१

बोध्यबोधकयोस्तुल्यसत्ताक-त्वं न तां व्रजेत ।। ४९ ॥ व्यावृत्तिसमसन्ताकं नैव व्यावृतिबेोधकं । स्वशास्त्रियाः स्वजानन्दापेक्षयापि सुखान्तरे ॥ ५० ॥ व्यावृत्तिबुद्धिहेतुत्वं हेतोब्र्यावर्त्तकत्वतः । व्यावृतिस्तात्विकी सा ते मन्मते व्यावहारिकी ॥५१॥ ब्रह्माभिन्नतया साऽस्तु सत्या मिथ्या न वा क्षतिः । वदनृतव्यावृत्तेब्रणि मिथ्यात्वेऽनृतत्वस्य ब्रह्मसमसन्ताकत्वापत्ते रिति चेदुभयथाऽप्यदोषान्मैवमित्याह -* दुषांते ?’ । व्यावृत्ते ब्रह्माभिन्नतया पारमार्थिकत्वेऽपि व्यावर्तकं पारमार्थिकमिति कुतः न हि यत्पारमार्थिकबोधकं तत्पारमार्थिकमिति नियमोऽस्ति बोध्य बोधकयोः समसत्ताकत्वस्य पद्तदर्थादौ व्यभिचारेण प्रागेव नि रस्तत्वातू दोषाप्रयुक्तभानत्वस्य सत्यत्वप्रयोजकत्वात् नाऽपि व्या वृत्तिबंधकं व्यावृत्तिसमसत्ताकमिति नियमः स्वशाङ्गन्नादेरपि स्व जन्यसुखापेक्षया सुखान्तरव्यावृत्तिबुद्धिजनकत्वात् कारणस्य का यैव्यावर्तकत्वात् सा च व्यावृत्तिस्तव मते पारमार्थिक्येच मम तु मते व्याचहरिकी सर्वथाऽऽपि प्रतिभास्तिकव्यावर्तकापेक्षयाऽधि कंसस्ताकैवेति त्रयाणां योजना ॥ ४९ ॥ ५० ॥ ५१ । नन्वेव सत्य त्वज्ञानत्वाद्धिसणामपि व्यावृत्तिचब्रह्माभिन्नतया पारमार्थिक त्वमस्त्वितिशङ्कमिष्टापत्त्या परिहरति-“ ब्रह्मति । तमेथं व्यावृत्तेः सत्यत्वे न कोऽपि दोष: । व्यावृतेर्मिथ्यात्वपक्षेऽपि नानृ तत्वस्य ब्रह्मसमस्सत्ताकत्वापति: एकबाधकबाध्यत्वस्याभयत्रापि तु

. घकत्वं न त्वेषकबाधकबाध्यस्थापीत्यर्थः । स्थूलारुन्थ्धतीन्यायेन पृपूः १२२ सव्याख्याद्वैतासिद्धिसिद्धान्तसारे । [२ परिच्छेदे उपायो बोधसिद्वै स्यात्सर्वेभ्रान्तिनिवृत्तये ॥ ५२ ॥ सत्ये ब्रह्मणि सत्यादिशब्दा व्यावृत्तिद्वारतः । पर्यवस्यन्ति तात्पर्य श्रुतीनां ब्रह्मणि ध्रुवं ॥ ५३ ॥ ब्रह्मबोधोपयोगित्वं सत्यादेर्भावरूपतः । अस्थूलत्वादिशब्दानामभावद्वारतो हि तत ॥ ५४ ॥ वादिनां कुमतप्राप्तातिव्याप्तिविनिवृत्तये । सत्यज्ञानादिशब्दानां स्यादपेक्षा समुच्चये ॥ ५५ ॥

  • इति ॥ ५२ ॥

उपाय तथा च मीमांसकमते अनृतस्याप्यधावार्थस्य सये प्राशस्त्य इव मिथ्याभूतानामपि व्यावृत्तीनां सत्ये ब्रह्मणि द्वारत्वेन बोधनं युक्तमित्यभिप्रेत्याह -“ सत्ये ?' इति ॥ ५३ ॥ प्रधानस्य ब्रह्माण प्रतिपत्त्युपयोगिनामानन्दादीनां भावरूपाणा'मा(१)नन्दादयः प्रधान स्ये'त्यनेनन स्थूलत्वादीनामभावरूपाणा'मक्ष(२)रधियां त्ववरोधः सा मान्यतद्भावाभ्यामौपसद्वत्तदुक्तिमित्यनेन च सूत्रेण निर्गुणब्रह्म प्रतिपत्तावेव सर्वशाखासूपसंहारस्य प्रतिपादितत्वेन द्वारसमुञ्चय स्यैवेष्टत्वमित्यभिप्रेत्याह -“ब्रह्मबोधेति'*हीति' । श्रुतिसूत्र प्रसिद्धं तत् ब्रह्मबोधोपयोगित्वमित्यर्थः ॥ ५४ ॥ ननु सगुणे ब्रह ण्युपासनार्थ भवतु शाखान्तरीयगुणोपसंहारो निर्गुणब्रह्मप्रमितौ तु किं शाखान्तरीयगुणोपसंहारेण सत्यादिपदानां प्रत्येक लक्षकत्वेन लक्ष्यब्रह्मबोधने प्रत्येकमेव समर्थत्वातू सत्यत्वादेश्च प्रत्येकं लक्ष णत्वातू न हि प्रकृष्टत्वादिकमिव सत्यत्वादिकमतिव्याप्तामित्याशङ्कद्य प्रकृष्टप्रकाशयोरिव सत्यादिपदानामपि कुमतप्राप्तातिव्याप्तिनिवृ त्यर्थे समुचयापेक्षणादित्यभिप्रेत्याह -* वादिनामिति ? ॥५॥ ( १ ) ब्र• सू० ३ । ३ । ११ ।.' ( २ ) ब्र • सू० ३ । ३ । ३३ । । स्त्यनाटतव्यावृत्तब्रहह्मबाधनमन्तरा । एवमेकैकशब्दस्याभावेऽतिव्यासितर्कणं । व्यावृत्तिस्त्वार्थिकी ज्ञेया न शाब्दी द्वारभावतः ॥५७॥ लक्ष्यार्थभेदाभावेऽपि व्यवच्छेद्यविभेदतः । विज्ञानानन्तपद्योः पर्यायव्यर्थते न हि ॥ ५८ ॥ एवं समाहितं सम्यक्पदे स्वीकृत्य लक्षणां.॥ के चित्तु लक्षणां वाक्ये प्राहुर्नेव पदे तु सा ॥५९॥ यथा घोषो गभीरायां नद्यामित्यत्र च द्वयोः । तत्प्रवारमा

{

  • ? ॥ ५६ ॥

एतत्प्रकारमन्यवाऽप्याति दिशति--* एव मितेि ?' । तथा च सत्यत्वादिकमनृतादिव्यावृत्तिद्वारा शून्यवादादिव्यावृत्तब्रह्म सिद्धेरुपाय इति भावः । ननु व्यावृत्तिः किं ब्रह्मविशेषणत्वेन बो ध्या खतन्त्रा धा आधे सखण्डार्थत्वं द्वितीये ब्रह्मजिज्ञासु प्रति त दुपदेशोऽसङ्गत इत्याशङ्का व्यावृत्तिर्यद्यपि विशेषणतयैवार्थिकबोधे भासते तथाऽपि न शाब्दबोधे सखण्डार्थत्वं ‘यश्धार्थादर्थो न स चोदनार्थइति न्याया'न्मानान्तरादपोहस्तु न शाब्दस्तेन स स्मृत’ इति वार्तिकोत्तेश्रेत्यभिप्रेत्याह-“ व्यावृत्तिरिति * ! ५७ ॥ तत्रानन्दबोधाचार्यसंमतिमाह -- * लक्ष्यार्थेति ? ॥ ५८ ॥ उ क्तमनूद्य लक्षणायां पक्षान्तरमाह-*एवामांते ? ॥ ५९ ॥ त तप्रकारं प्रदर्शयति-* यथेतेि ? ’ । यथा गभीरायां नद्यां घोष

    • १२४

सव्याख्याद्वैतसिद्धिंसिद्धान्तसारें । [२ परिच्छेदे उभीरन्नद्योरन्योन्यमन्वयज्ञानतः परः ॥ ६० ॥ विशिष्टाथैकसम्बन्धि तीरं वस्त्वेव लक्ष्यते । तथैव प्रकृतेऽन्योन्यविशिष्टार्थधियः परं ॥ ६१ ॥ तत्सम्बन्धि परं ब्रह्मखण्डं वस्त्वेव लक्ष्यते । एकस्मिन्ब्रह्मणि द्वारीभूताया अपि तदियः ॥ ६२ ॥ मिलित्वा जननाच्छब्दैर्लक्षणातोऽप्यखण्डधीः । तात्पर्यज्ञापकाभावात्प्रत्येकं न पृथक्पदे ॥ ६३ ॥ लक्षणा समुदाये स्यात्तस्माद्वाक्येऽपि लक्षणा । एवं पदार्थे तात्पर्यान्वयासिटिंकृता पदे ॥ ६४ ।। लक्षणा तद्द्वयासिद्धा वाक्यार्थे वाक्य इष्यते । तीरं लक्ष्यते तथा प्रकृति परस्परविशिष्टार्थबोधानन्तरं तत्सम्वन्ध्य खण्डं लक्ष्यते तथा च न वैयथ्यै न च तत्राऽपि प्रत्येक लक्षणा तथा सति गभीरतोरनदीतीरादिलाभेन विशिष्टतीरबुद्धिर्न स्यात् । न च तत्र गभीरनदीपदयोरिवह स्लत्यादिपदानां परस्परमन्वयबोध कत्वै त्वन्मते नास्तीति वाच्यम् । एकस्मिन्ब्रह्मणि द्वारीभूतस्य प रस्परार्थान्वयबोधस्य सस्यादिपदैर्मिलित्वा जनतातू उत्तरकालं ल क्षणयाऽऽखण्डबाश्रयस्याभ्युपगमादिति सार्द्धद्धयतात्पर्यार्थः ॥ ६० ॥ ॥ ६१ ॥ ६२ ॥ तथा च समुदाये एव लक्षणा न प्रत्येकं तात्पर्य झा पकाभावादित्याह-* तात्पर्येति ? ॥ ६३ ॥ पदार्थे तात्पर्यान्व यानुपपत्तियां लक्षणा पर्दे वाक्यार्थे तद्वयानुपपत्या वाक्ये इत्यु भयत्र फलितमाह-* एत्र ' मिति ॥ ६४ ॥ ॥ वाक्ये लक्षणोपपत्ति: ॥ ननु सर्वपदानां लक्षकत्वं धाक्यार्थानुभवो न स्यालुक्षणिक घाक्यस्य लाक्षणिकत्वेऽपि अनुभावकत्वप्रदर्शनम् । १२५ वाक्यं लाक्षणिकत्वेऽपि भवेदेवानुभावकम् । अज्ञातज्ञापकत्वाच्च वदान्ता अनुभावकाः ॥ ६५ ॥ एव च तत्त्वमस्यादिमहावाक्यानुमानकम् । निर्दोषं सोऽयमित्यादिदृष्टान्तोऽत्रानुकूलकृत् ॥ ६६ ॥ तत्र तद्देशकालादिविशेषणविवर्जनांत । विशेष्यमात्रमेकं हि बोध्यतेऽखण्डितार्थकम् ॥ ६७ ॥ प्रत्यभिज्ञा पदार्थाप्तभेद्भ्रमनिवर्तिका । नाभिज्ञा स्यात्पदार्थक्यविषयत्वेऽपि सा प्रमा ॥६८॥ . स्याननुभावकत्वादिति तत्राह-* वाक्यमिति ' । एवं च प दशक्तेः पदार्थोपस्थितौ एवेोपक्षयादुपस्थितानां च पदार्थानामन्व यानुभावकत्वात्सर्वपदलाक्षणिकत्वेऽपि न चेदान्तवाक्यानामन्वया नुभाधकत्वानुपपत्तिरिति भावः ॥ ६५ ॥ ॥ सत्याद्यवान्तरवाक्यारखण्डार्थतोपपति: ॥ एवं च तत्वमस्यादिमहावाक्यपक्षकानुमानमपि निदषमि त्याह -* एवं चेति ' । न च सोऽयं देवदत्त इत्ययं हृ ष्टान्तः साध्यविकलः विशिष्टाभेदस्य बोधयितुमशक्यत्वादिः यत्राह--*सोयमिति ? ॥ ६६ ॥ उभयविशेषणपरित्यागे वि शेष्यमात्रमभि बोध्यते इति सिद्धमखंण्डार्थत्वमित्याह

  • तत्रेति ?' द्वाऽयाँ । ततदन्तोपस्थितिद्वारकाभेदबोधस्यैव

भेदभ्रमविरोधितया नान्यतरपदवैयथ्यै प्रत्यभिज्ञाप्रत्यक्षस्याऽप्य भिज्ञाद्वयोपस्थितस्वरूपातिरिक्ताविषयत्वेऽप्युभयोपस्थितिद्वारकाभे दबोधनेन भेदभ्रमनिवर्त्तकत्वं तत्समानार्थे च वाक्यमतदिति न विशिष्टपरमित्यर्थः ॥ ६७ ॥ ६८ ॥ १२६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे एवं तत्वमसीत्यस्य सत्यादिपदवाक्यत । प्रमेयैक्येऽपि भेदान्ध्यनाशकत्वेन मानता ॥ ६९ ॥ उ(१)पाधिभेदभिन्नोऽर्थो येनैकः प्रतिपाद्यते । तदपि स्यादखण्डाथै महत्खं कुम्भखं यथा ॥ ७० ॥ तथा त-त्वमसीत्येवमखण्डार्थावबोधकम् । उपाधिभेदभिन्नेऽर्थेऽप्यैक्यस्य प्रतिपादनात ॥ ७१ ॥ सत्यज्ञानादिगीरेतत्संसर्गव्यतिरेकेिणी । अर्थे प्रमाणं मानत्वान्नयनादिप्रमाणवत ॥ ७२ ।। मानं वेदान्तवाक्यानि निर्गणाखण्डसाधनात् । निर्गुणत्वं च तस्योक्तं श्रुत्या युक्तिसहायया ॥७३॥ एवं तत्वमसीति वाक्यस्य सत्यादिवाक्यास्तत्पदाच प्र मेयावैलक्षण्येऽपि धर्मिद्वयपरामर्शित्वेन भेदभ्रमनिवर्तधकत्वात् प्रामाण्यमित्याह-' एवामात ॥ ६९ ॥ कल्पतरुकृद्वचनं तत्रोदाहरति -“ उपाधीति ? ॥ ७० ॥ प्रकृते फलितमाह

  • तथेति ? ॥७१॥ चित्सुखाचार्योत्तयाऽपि तद्रढयति-“एव

मिति । सत्यादिचाक्यमेतत्पदार्थसंसर्गव्यतिरिक्त एवार्थे प्रमाण मिति सावधारणं साध्यै विवक्षितं तेन संसर्गातिरिक्तसंसर्गिण्यापि प्रामाण्याङ्गीकाराक्ष सिद्धसाधनमिति भावः ॥ ७२ ॥ फलितमुप संहरति-* मान ' मिति ॥ ७३ ॥ ॥ तत्धमसीत्यादिमहावाक्याखण्डार्थत्वोपपत्तिः । ( १ ) कचंतरौ १ । १ । १ । आत्मनो निर्गुणत्व उपपत्तिप्रदर्शनम् । निर्गुणस्तावदात्माऽस्ति कैवल्यश्रुतिसद्विरा । उपास्त्यै सत्यकामाद्या गुणास्तत्र समर्पिताः ॥ ७४ ॥ अन्यशेषतया तेषां तत्परत्वं न तच्छ्रुतेः । निर्गुणप्रकृतस्थाया अद्वितीयपरत्वतः ॥ ७५ ॥ तत्परत्वेन सत्वैक्योधिनोः श्रतिवाक्ययोः । प्राबल्यान्न निषेध्यत्वमसङ्गेदादिबोधिभिः ॥ ७६ ।। न ब्रह्मण्यनुमानं वा सद्धर्मादिप्रमापकम् । सिद्धसाधनदोषेण दूषितत्वान्निरर्थकम् ॥ ७७ ॥ १२७

कैवल्यश्रुत्या ताबदात्मा निर्गुण इत्याह -“ निर्गुण ?इति । ननु ‘बृहन्तोऽस्य धर्मा' इति श्रुत्या, ब्रह्म धर्मवत्तू पदार्थत्वादित्याद्यनु मानैश्च, स्वसमानसत्ताकधर्मवब्रह्मति चेत्रैवं न तावत् श्रुत्या सगु णत्वसिद्धिः सगणप्रकरणस्थाया उपास्तिविधिविषयविशेषणसमर्प कत्वेन तत्परत्वाभावात्, न चापूर्वत्वात् सत्यकामादौ विशेषणे तात्पर्य अपूर्वत्वेप्यन्यशेषस्य अतत्परत्वदर्शनातू, निर्गुणप्रकरण हयायास्तु अद्वितीयब्रह्मप्रतिपत्त्यनुकूलनिषेधापेक्षितविषयसमर्पकत या अन्यथासिद्धेरिति द्वयोरथैः ॥ ७४ ॥ ७५ ॥ असद्धाक्यभेदवा क्ययोस्तु न ब्रह्मासत्वैक्यनिषेधकता सत्वैक्यबोधकयोरेव तत्पर त्वेन प्राबल्यादिस्वाह -* तत्परत्वेनेति ? ॥ ७६ ॥ ब्रह्म ध र्भिसत्तासमानसत्ताकधर्मवत्पदार्थत्वाद्भाववद्वा धटवदित्याद्यनुमा नमपि न ब्रह्मणि तात्विकधर्मतासाधनायालमित्याह-“ नेति ? ’ धर्मिपदस्य यत्किचिद्धर्मिपरत्वे समसत्ताककल्पितधर्मत्वेन सिद्ध साधनं ब्रह्मपरत्वे साध्याप्रसिद्धिः . घटादिधर्मे ब्रासमानसस्ताक स्वादेरप्रसिद्धेरित्यादिदूषणग्रस्तत्वान्नानुमानं तत्र प्रमाणमित्यर्थः७७ ( { सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे ईश्वर सदाऽवाप्तसमस्तकल्याणगुणः सदा प्रेप्सुत्वे सतेि तत्र शाक्तत्वातू यो यदा यत्प्रेप्सुर्यत्र शक्तः स तदा तद्धान् यथा चैत्र ईश्वरः सदा त्यक्तसमस्तदोषः सदा तलिहासुत्वे सति तत्यागे श क्तत्वातू यश्चैवं स तथैव यथा चैत्रः इत्याशङ्का परि हरति इंश्धर इति ' ! ईश्वर ईश्वरस्तु सदावाप्तसमस्तशुभसद्गुणः । स्वीकृतोऽस्माभिरप्यत्र मायावित्वेन कालतः ॥ ७८ ॥ न निर्द्धर्मकतायां स्यात्कालसम्बन्ध आत्मनि । हेत्वासिद्धेर्न शुद्धस्य पक्षी 1। ७ ९ ॥ अानन्दादस्तु नित्यत्वात्खत्प्रप्सायाश्च तत्र च । सामथ्र्यस्य त्वया वक्तमशक्यत्वान्न साधनम् ॥८०॥ यद सडमकानुमान त स्लवेत्रवास्ति दूषणम् । न ब्रह्मसमसत्ताकधम् मान तवानुमा ।। ८ १ ।। र्मिकतायां सत्यां कालसम्बन्धोऽस्ति किं च शुद्धस्य पक्षीकरणे हे भानन्दादीनां नित्यत्वेन तत्प्रेप्सायास्तत्र सामथ्र्यस्य च त्वयाऽपि तत्याग सामथ्यभावेन हेत्वसिद्धेः यदा तु तत्सामथ्यै तदा त्यक्त दोषत्वमिष्टमेवेत्यादिदोषदुष्टत्वात्त्वबुक्तानुमानं न सङ्गच्छते तस्मा झानुमानं ब्रह्मसमसत्ताकधर्मे प्रमाणमितेि च योजना ॥७९॥८०॥८१॥ सगुणश्रुतिव्यवस्थामाह-* परेति ?” । ननु सगुणातिरि सगुणनिर्गुणश्रुत्योव्र्यचस्योपदंर्शनम् । १२९. अविरोधितयोपास्त्यै गणानां स्यात्समर्पिका ।। ८ २ ॥ नि(१)र्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनु कंप्यन्ते सविशेषनिरूपणैः ॥ ८३ ॥ वशी(२)कृते मनस्येषां सगुणब्रह्मशीलनात् । तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम् ॥ ८४ ॥ सदेवासीदसद्धेति श्रती कारणकाय्ययोः । विषयीकुरुतः सत्वासत्वे न ब्रह्मतत्परे ॥ ८५ ॥ शून्यत्वस्यापुमर्थत्वादानन्दावाप्तिरिष्यते । मुक्तिस्तस्मादसन्नेवेत्यादिश्रुतिरतत्परा ॥ ८ ६ ॥ क्तस्य परब्रह्मणोऽद्याप्यसिद्धिः त्वत्पक्षे तात्विकगुणवद्यक्तयन्तरस्या भावात्किविषयत्वं च सगुणश्रुतेरिति चेत्तत्राह-- * निर्द्धर्मक श्रुतेरिति ?' । तात्विकत्वपर्यंतस्य सगुणश्रुत्या अविषयीकरणा न्निद्धर्मकत्वश्रुत्या शुद्धब्रह्मसिद्धेरित्याशयः ॥ ८२ ॥ तत्र कल्पतरु कृद्वचनद्वयमुदाहरति--* निर्विशेषमिति ? ॥ ८३ ॥ ८४ ॥ ननु ‘सदेव सोम्येदमग्र आसीदसद्धा इदमग्र आसीदिति'श्रुती अपि परापरब्रह्मविषये स्यातामिति नेत्याह-“ सदेवेति ?” । श्वस्यैव पूर्वे कारणात्मना सत्वं कार्यात्मना असत्वं विषयीकुरुत इत्यर्थः ॥८५॥ नन्वेवं * अ(३)सन्नेव स भवति । असष्ठति वेद चे'- इदिति श्रुतिरपि नासत्वसिद्धयर्थाः किं तु शून्यतापत्तिरूपपरममो क्षपरेति स्यादिति चेन्नेत्याह-“ शन्यत्वस्येति ?” ॥ ८६ ॥ ( १ ) कल्पतरौ १ । १ । १५ । (२) कल्पतरौ १ । १ । १५ । ( ३ । तै० ५ । ६ । १ १३० सध्याण्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे ज्ञानादीनां स्वरूपत्वाद् गुणत्वासिद्धिरेव हि । तत्स्वरूपिितरिक्तानामाबोधं नित्यता मता ।। ८७ ।। औपाधिकगुणोक्तयाऽपि श्रुतिः प्रामाण्यमश्नुते । मायाबिदर्शिता मायानुवादिन्यो गिरो यथा ॥ ८८ ।। स्वाभाविकीति वाक्यं तु लोके योग्यर्जिताद् गुणात् । पृथक्कोक्तया न चिडातौ स्वाभाविकगुणान्जगौ॥८९॥ ननु 'झानं नित्यं क्रिया नित्या बलं नित्यं परात्मन' ' एष नित्यो महिमा ब्राह्मणस्येत्यादि श्रुत्या ब्रह्मशानादीनां नित्यत्धप्रति पादनात्सगुणत्वमित्यत आह--* ज्ञानादीना 'मितिं । ज्ञाना दीनां स्वरूपतया गुणत्वासिद्धि: स्वरूपातरिक्तानां तु चरमसाक्षा त्कारपय्र्यन्तस्थायितया नित्यत्वोपचारातू * अपामसंामममृता अ भूमंत्यादै अमृतशब्दस्य ‘आभूतसप्वं स्थानममृतत्वं हि भाभ्थत इति पौराणिकोक्तामृतत्वपरत्ववदिति तात्पर्यार्थः ॥८७॥ नन्वौपाधि कत्वस्य सोपाधिकाध्यस्तरूपत्वे श्रुत्यप्रामाण्यापत्तिः सत्यत्वश्रुति विरोधश्ध अन्त:करणादिरूपोपाधिस्सृष्टः प्रागेव ईक्षितृत्वादिश्रुते रुपाध्यसम्भवश्चेत्याशङ्का मायाविदर्शितमायानुवादिवाक्यवत्खतो भ्रमजनकत्वाभावेन अप्रामाण्यानापतेः सत्यत्वश्रुतिस्त्वन्यथैव सि द्धा सृष्टः पूर्वमन्त:करणाभावेऽप्यविद्याया उपाधेः सत्वान्मैवमि यभिप्रेत्याह-“औपाधिकेति' ॥८८ ॥ ननुगुणानामौपाधिकत्वे स्वाभाविकी ज्ञानबलक्रिया चे'त्यनेन विरोधः स्यादित्याशङ्काह

  • स्वाभाविकीति । अस्मदादाविव भौतिकोपाधिकत्वाभा

वेन योगिष्विव योगार्जितत्वाभावेन स्वाभाविकत्वोतेः । न च स ङ्कोचाभावः निर्गुणवाक्यस्यैव सङ्कोचषकत्वादित्यर्थः ॥ ८९ ॥ नन्वेवं पूर्वोत्तरतन्त्रयोवैष म्यकथनम् । १३१ सत्यंतत्वमसीत्यादी ब्रह्मसत्वैक्यतत्परे । सत्वैक्ये तात्विके बूतः श्रुती प्रामाण्यनिश्चयात् ॥९०॥ न व्यवस्था । पर्वतन्त्रवश्चात्र श्रतिवाक्ययोः तत्र प्रामाण्यहेतुत्वं समकक्षतया मतम् ॥ ९१ ॥ इह त्वेकतरस्याऽस्तिप्राबल्यं तत्परत्वतः । इतरस्य तु दौर्बल्यमिति वैषम्यमेतयोः ॥ ९२ ॥ 'सत्यं ज्ञानमनन्तं ब्रह्म ' 'तत्त्वमसी'त्यादिश्रुत्युक्तब्रह्मसत्वैश्यादि कमपि न स्यादिति चेन्मैवमित्याह-* सत्यमिति ?” । तात्विधकं निर्गुणश्रुतिविरोधस्यात्र तत्रेचाभावादिति भावः ॥ ९० ॥ ननु श्रुत्योर्विरोध नैकस्यातात्विकविषयत्वं शास्त्रविरोधे सड्रो चविकल्पादिना उभयप्रामाण्यस्य पूर्वतन्त्रे व्याकरणे च निरति स्वातू तथा हि दशमाध्यायस्थप्राप्तबाधे प्रकृतिवत्कुर्यादित्यादिरूप क्लप्तस्य चोदकस्य कृष्णलादाववधातवर्जमित्यादिरुपः सङ्कोच एव एवं तातयेऽपि अप्राप्तबाधे 'गार्हपत्यमिति द्वितीयाश्रुत्यनुसारेणे न्द्रशाब्दयुक्तमन्त्रलिङ्गस्य गार्हपत्ये गौणत्वादिकमेव, व्याकरणेऽपि परेण पूर्वस्य नित्येनानित्यस्येत्यादिबाध उक्तस्तत्रापि सङ्कोच एव तथा चोक्त ' को iह मीमांसका क्रूयाद्विरोधे शास्रयोर्मिथः । एकं प्रमाणमितरत्वप्रमाणं भवेदित्याशङ्कय निरस्यति-“ नेति ” । तत्र शाख्यो: प्रामाण्ये समानकक्षतया एकतरस्यात्यन्तिकबाधायो गात्सङ्गेचेवन विकल्पेन वा पाक्षिक प्रामाण्यमाश्रितं इह त्वकतरस्य तत्परतया प्रबलत्वातू इतरस्य चातत्परन्वेन दुर्वलनया वैषम्या त्पृर्वतन्त्रतरतन्त्रयोर्महद्वैषम्यमिति द्वयोर्योजना ॥ ९१ ॥ ९२ ॥ । पूर्वेक्तरतन्त्रयोवैषम्यकथनम् । १३२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे विकारशब्दान्नेत्यादिसूत्ररीत्याऽपि नात्र सा । व्यवस्था यत एकस्मिस्तात्पर्य श्रुतिसदगिराम् ॥ ९३ ॥ न नत्कासेडितीवात्र शब्दशास्त्रव्यवस्थया । ननु अत्रापि * विका(१)रशब्दान्नेति वेश्वोभयस्मिन्नप्यविरोधातू' 'गौण्य(२)सम्भवादित्यादौ शास्त्रयोर्विरोधे तात्विकार्थान्तरपरतोक्ता नत्वारोपितार्थता अन्यथेक्षत्याद्यधिकरणे सिद्धान्तसाधकानामी क्षणादीनां साङ्कन्याद्यभिमतप्रधानादावारोपसम्भवेन प्रधाननिरा करणादि न सिद्धयेदित्याशङ्क विकारशब्दादित्यादौ न विरोधेन तात्विकार्थान्तरपरत्वमर्थ: किं तु स्वप्रधाने ब्रह्मणि अवयवत्वास म्भवेन पुछपद्मुपवरितमित्यर्थःौण्यसम्भवादिति पूर्वपक्षसूत्रेऽपि आत्मन आकाशः सम्भूत’ इति श्रुतिस्तु गौणी आकाशोत्पति: कारणासम्भवादित्यर्थ:न तु तात्विकार्थान्तरविषयत्वं उपदेशभे दादित्यादौदिवि दिव इति सप्तमीपञ्चमीऽभ्यामाधारत्वावधित्वयो: प्रतीतेरुपदेशभेदेन न पूर्वनिर्दिष्टब्रह्मणः प्रत्यभिज्ञानूमस्तीति प्राप्त ए कस्मिन्नपि श्येने वृक्षाग्रे शेनः वृक्षाग्रातू श्येन इति निर्देशदर्शनातू एकस्मिन्नेव ब्रह्मणि उभयरूपाविरोधइत्यर्थ:न तु तात्विकार्थान्तर परत्वं चतथा च चेतन एवेक्षितृत्वदर्शनाचेतने ब्रह्मणि आरोपो यु ज्यते नावेतन इति न सिद्धान्तक्षतिरित्याशयेन समाधत्ते

  • विकारेतेि ' ॥ ९३ ॥

ननु मृडमृदेत्यादेर्यथा नत्कासेडिति निषेधनिषेधत्वं तद्वत्सगु णवाक्यानामपि निर्गुणवाक्यबाधकत्वं किन्नस्यादिति चेन्नेत्याह--

  • ननेतेि ?” । दृष्टान्ते पर्युदासाधिकरणन्यायेन मृडमृदेत्याद्युक्त

स्वरहितसेट्काप्रत्ययकित्वनिषेधपरत्वेनैकवाक्यतायां वाक्यभे देन निषेधनिषेधकत्वाकल्पनात न च प्रकृतेऽपि पर्युदासार्थत्वं नेतेि ( २) व • सू० २ । ३ । ३ । भेदश्रुतीनामन्यपरत्वम् । १३३ पर्युदासोऽस्ति नेतीति श्रुत्या सर्व निषिध्यते ॥९४॥ द्वा सुपर्णेतिवेदार्थो बुद्धिजीवपरत्वतः । न जीवब्रह्मणोभेदस्तथा पैग्येऽपि वर्णनात ॥ ९५ ।। आत्मैवेदमिति श्रौतं ब्रह्मसार्वात्म्यतत्परं । वाक्यं तद्विश्वमिथ्यात्वे पर्यवस्यति सर्वथा ॥ ९६ ।। मिथ्यात्वब्रह्मसत्वात्मबहौक्यानां श्रतेर्गिरा । सिद्धत्वान्नाऽत्र कस्याऽपि सामथ्यै तन्निषेधने ॥ ९७ ।। अविद्यासिद्धसाक्षित्वाद्यनुवादेन निर्गुणे । श्रुतीनामस्ति तात्पर्य ताटस्थ्यद्वारतो मतम् ॥ ९८ ॥ अन्यशेषतथा नास्ति सार्वेइयादिनिवेदने । नेतीति चाप्साया: प्रसन्क्तसर्वेनिषेधकतया विशेषपरिशेषायोगेन प र्युदासस्याऽऽश्रयितुमशक्यत्वादित्यर्थः ॥ ९४ ॥ द्वा सुपर्णेति वा क्यस्य न भद्परत्वमित्याह-* द्वेति ॥ ९५ ॥ 'स एवेदं स् धै'मात्मैवेदं सर्वमित्यादेस्तात्पर्यमाह--“आत्मेति' ' ॥९६ ॥ वेि श्वमिथ्यात्वब्रह्मसत्वादीनां ज्ञाननित्रत्र्यत्वादिनाऽऽक्षिप्तानां न केना ऽपि निषेढुं सामथ्र्यमित्याह --* मिथ्यात्वेति । सत्यस्य ज्ञा नादनिवृत्तेः असत्यस्याधिष्ठानत्वायोगातू भेदे सार्धात्म्यायोगाचे त्यर्थः ॥ ९७ ॥ नन्वौपनिषदस्य ब्रह्मणः सार्वश्यादिकमनुमानादि सिद्धमित्याशङ्काचिद्यासिद्धसाक्षित्वाद्यनुवादेन तटस्थलक्षणद्वा रकब्रह्मपरतया गुणपरत्वाभावादू गुणनिषेधतीकपपत्तेमैवमित्याह

  • अविद्येति ॥ ९८ ॥ १३४

सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे तात्पर्य वाक्यभेदः स्यादन्यथा श्रुतिमौलिषु ॥ ९९ ॥ यः सर्वज्ञ'इति श्रुत्या ब्रह्मतत्वं निवेदितम् । तटस्थलक्षणद्वारा तात्पय्यन्नाप्युपासनम् । १ ० ० ।। न च ज्ञाने विधिः शङ्कयोऽप्यग्रे तस्य निषेधनात् । आत्मप्रावण्यसिध्यै तत्कथनं कुत्र चिन्मतम् ॥ १ ॥ अथ योऽन्यामिति श्रुत्या भेददर्शननिन्द्य । नोपास्तिरुच्यते तत्र न सवेदेति निन्दनम् ॥ २ ॥ आनन्दाद्या इति न्यायेऽरवण्डवाक्यार्थसिद्धये । वाच्यार्थस्योपसंहारान्नोपास्यत्वस्यसम्भवः ॥ ३ ॥ विपक्षे बाधकमाह--*अन्यथेति' ॥ ९९ ‘यः सर्वज्ञः स स - वैचि'दित्यादावुपासनाप्रकरणस्थत्वाभावेऽपि तटस्थलक्षणद्वारा ब्रह्म प्रतिपादने तात्पर्येण विशेषणे अतात्पर्यातू अन्यथा एकविज्ञानेन स वैविज्ञानप्रतिज्ञाविरोधापतिः स्यादित्याह--* यः सर्वज्ञ ' इति ॥ १०० ॥ न चव झाने विधि स्तस्य निराकरिष्यमाणत्वा स्र चव विधि श्रुत्यानर्थक्यं बाह्याविषयात्पररावत्र्य चित्तस्य प्रत्यगात्मप्रवणतास पादकत्वादित्याह--* न चेति ॥ १ ॥ * अथ योन्यां देव तामुपास्त’ इत्यादेर्न स वेदेत्युतरवाक्यपर्यालोचनया भेददर्शन निन्दापरतयोपस्तिपरत्वशङ्गेव नास्तीत्याह--“ अथेति ॥ २ ॥* आनन्दादयः प्रधानस्यति' सूत्रेण लक्ष्याखण्डवाक्यार्थसि द्धार्थे वाच्यवाक्यार्थोपसंहारस्य क्रियमाणत्वनोपास्यत्वानुपपत्ति रित्याह-“ आनन्दाद्या ' इति ॥ ३ ॥ व्यतिहारसूत्रे च अानन्दसत्यकामत्वादीनां तात्विकत्वातात्विकत्वव्यवस्था ! १३५ उपास्तिविषयत्वेऽपि तात्विकत्वं न चैक्यवत । ४ ।। विशिष्टविषयोपास्तिर्निर्विशेषे न सम्भवेत् । ५ ।। भ्रमत्वं सगुणोपास्तेर्विशिष्टविषयत्वतः । न निर्गुणाद्युपास्तेस्तन्निर्विशेषास्पद्त्वतः ॥ ६ ॥ तद्योऽहं सो ऽसौ ऽयो सो सौऽऽह ' मेित्युक्तस्य जीवे ईश्वरा भेदध्यानस्येश्वरे वा जीवाभेदध्यानस्योग्यासनाप्रकरणपठितश्रुत्युक्तः स्य जीवेश्वराभेदः सगुणोपासनरूपेणापि दृढीकर्त्तव्य इत्येवं पर तया ऐक्थस्यापासनविषयत्वेऽपि न सत्यकामत्वादिवदतात्विकत्वं न चैक्यवत्सत्यकामत्वादीनां तात्विकता वा अनुपासनाप्रकरणस्थ तत्परवाक्यबोधितत्वाबोधितत्वाऽभ्यां विशेषादित्यभिप्रेत्याह--

  • उपास्तीति ॥ ४ ॥

नन्वानन्दादिवाक्यसत्यकामादिवाक्ययोर्मानान्तरराचेिरोधे तद् प्राप्तौ च उपासनाविध्यश्रवणे निर्गुणश्रुतिविरोधे च तुल्ये ऽपि आ जन्दादयस्तात्विकाः सत्यकामत्वादयस्त्वतात्विका इतिं कथं व्य वथेति तत्राह-* विशिष्टेतेि ? । आनन्दादीनां ब्रह्मरूपत्वेन निर्गुणश्रुतिविरोधाभावस्य व्यवस्थापकत्वमित्यर्थः ॥ ५ ॥ ननु स गुणोपास्तभ्रमत्वे निर्गुणोपास्तरपि भ्रमतया सम्यक्ट्फलासिद्धिर्बह्मा सिद्धिश्च स्यादिति नेत्याह-“भ्रमत्वमिति'। खयं भ्रमोऽपि सं वादी यथा सम्यक् फलप्रदः । ब्रह्मतत्वोपासनाऽपि तथा मुक्तिफ ब्लप्रदत्युक्ते र्निर्गुणोपास्तेः सम्यक्फलप्रदत्वं नाऽपि ब्रह्मासिद्धि रुपास्तेभ्रमत्वेऽपि शब्दाज्जायमानस्य झानस्य प्रमात्वादित्यर्थः ॥ ६ ॥ १३६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे विशेष्यांशस्य सत्वेऽपि न सत्यत्वं विशेषणे । अतः सगुणवाक्यं नो गुणानां वस्तुतापरम् ॥ ७ ॥ । विमातालम्बनोपाधिविशिष्टस्यैव वस्तुनः । ध्येयत्वोक्तया न शुद्धे सा नेक्षतेःस्याद्विरोधिता ॥ ८ ॥ य आत्मा ध्वरंतपाप्मेत गुणाः सन्ति स्वरूपगाः । जिज्ञास्या न बहेिर्भूताः सत्यकामाद्यो गुणाः ॥ ९ ॥ सगुणवाक्यस्य विशेष्यांशसल्याविषयत्वेऽपि विशेषणांशासल्यावि षयत्वान्न गुणादितात्विकत्वपरत्वमित्याह-“विशेष्यांशस्येति ') ॥ ७ ॥ नन्वीक्षतिकर्मेति सूत्रे 'ईक्षतिध्यानयोरेकः कार्यकारणभू तयोः । अर्थ अात्सर्गिक तत्वविषयत्र्चतथेक्षतेरितिभामत्यां * परात्परं पुरि शयं पुरुषमीक्षते ' इतोक्षतिकर्मणः परब्रह्मण एव “ परं पुरुष मभिध्यायीतेति अभिध्यातव्यत्वेनोक्तया तद्विरोध इत्याह--* त्रि माखेति । त्रिमात्रकारालम्बनोपाधिविशिष्टस्यैव ध्येयत्वोत्तया शुद्धविषयत्वाभावेन विरोधाभावातू विशेष्यांशमादायक्षतिस मानकर्मत्वोपपत्तिरित्यर्थः ॥ ८ ॥ ननु * यआत्मा अपहतपाप्मे'त्यारभ्य ‘सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिशासितव्य ' इति सत्यकामत्वादीनामपहतपा प्मत्वादिभिः सह जिज्ञास्यत्वश्रवणाज्ज्ञेयत्वमित्याशङ्कापहतपाप्म स्वादीनां स्वरूपतया जिज्ञासाकाटिप्रवेशेऽपि सत्यकामत्वादीनां स्वरूपबहिर्भावेन जिज्ञास्यत्वायोगात्तच्छब्देन तेषामपरामशतू य श्चित्रगुलैम्बकर्णश्च तमानयेत्यादौ योग्याविशेषणस्येव तच्छब्देन प रामर्शदर्शनान्मैवमित्याह -“अपहृतेति' । अस्वरूपत्वे तेषाम प्पुराम विशेष्यांशमात्रपरामर्शः यश्चित्रगुहुधनस्तमानयेत्या दिवदिति भावः ॥ ९ ॥ धर्माणामपि व्यावहारिकसत्यत्वोक्तहा १३७ व्यावहारिकसत्वं स्याद्धर्माणां न तु धर्मिणः । अधिष्ठानतया सत्वं पारमार्थिकमात्मनः ॥ १० ।। पृथगात्मानमित्यादिश्रुतियोंमामिति स्मृतिः । कैवल्यहेतुधीसिडै सगुणोपासनं जगौ ॥ ११ ॥ निर्गुणज्ञानतो मुक्ति तत्परत्वाज्जगौ श्रुतिः । सगुणागुणयोर्शने महद्वैषम्यमिष्यते ॥ १२ ॥ धणोऽपि सत्यत्वं तथाऽस्त्विति चेन्नेत्याह-* व्यावहारिकेतेि * । 'सत्यस्य सत्य'मिति निरतिशयसत्वप्रतिपाद्नविरोधादधिष्ठानत्वा नुपपत्तेश्च न ब्रह्मणो व्यावहारिकसत्यत्वोपपत्तिरित्यर्थः ॥ १० ॥ ननु * पृथगात्मानमित्यादिश्रुतिषु * यो मामशेषदोषेत्थगुणसर्वस्व घर्जितै। जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्ति न चाऽन्यथा '। भोक्ता(१)रं यज्ञतपसां सर्वलोकमहेश्वरं ! सुहृदं सर्वभूतानां ज्ञात्वा भी शान्ति मृच्छतीत्यादिरूमृतिषु च सविशेषज्ञानादेव मोक्षोक्तिः सप्रकारक ज्ञानस्यैव भोचवकत्वमित्याशङ्का निरस्यति -' पृथगेिति । प रममुक्तिहेतुनिर्गुणसाक्षात्कारोपयोगिसत्वशुद्धयुपायसगुणोपासन विध्यर्थवादतया साक्षान्मुक्तिहेतुत्वाप्रतिपादकत्वात् श्रुतिस्मृत्योः नैवं परत्वमित्यर्थः ॥ ११ ॥ न च निर्गुणशानान्मुक्तिश्रुतिराषि तथा तत्परत्वातत्परत्वायां वैषम्यादित्याह-“निर्गुण' इति । यद्यपि 'नास्याब्रह्मवित्कुले भवती'त्यादि फलान्तरश्रवणं निर्गुणज्ञानेऽपि स्तुत्यर्थतयोपपाद नमपि समानं, संयोगपृथत्कन्यायेनोभयफलत्वोक्तिरपि सभाना, त थाऽप्यधिष्ठानत्वावगाहित्वानवगाहित्वाक्यां निर्गुणासगुणज्ञानयोर्वि शेषात गुणज्ञानजन्यमुक्तरवान्तरर्मुक्तित्वाचेति तात्पर्यम् ॥ १२ ॥ ( १ ) भगवद्गीतायाम् .५ । २८. । १३८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे अनन्तत्वादिरद्वैतस्वरूपपर इष्यते । उपास्तिप्रकृतस्थोऽपि वस्तुमात्रपरत्वतः ॥ १३ ॥ वाग्धेनुत्वादिवन्नात्र सत्यकामादयो गुणाः । अध्यस्ता ईश्वरात्रैतेऽन्यत्र सन्ति श्रुतेर्मताः ॥ १४ ॥ नाम ब्रह्मत्यपासीत सैषा नामाभिमानिनी । स्मरेत्तस्यां हरिं ब्रह्मत्येवमारोपतत्परा ॥ १५ ॥ शाखेन्दुन्यायतो ब्रह्मोपदेष्टं स्यादुपास्तिगीः । स्वरूपएर * सत्यं ज्ञानमनत'मित्यादिवाक्ये अनन्तत्वादे: स्वरूप एव सत्वेन वस्तुतत्वमात्रपरत्वमेव युक्त कविदुद्रीथाद्युपास्तिप्र करणस्थस्यापि * स एवानन्त' इति वाक्यस्योभयपरत्वेऽपि निर्ग णश्रुतिविरोधेन सगुणवाक्यस्योभयपरत्वाभावात् अनन्तत्वादेस्ता त्विकत्वमेवेत्यभिप्रेस्याह -* अनन्तत्वादिरिति ? ॥ १३ ॥ नन्वेवं सावैश्यादीनां वाग्धेनुत्वादिवत्प्रातीतिकत्वापत्तिरिति ने त्याह--* वागिति *? । वाग्धेनुत्वादेर्बुद्धिपूर्वकारोपविषयतया प्रातीतिकत्वेऽपि सत्यकामत्वादेरीश्वरादन्यत्रासम्भवेन बुद्धिपूर्वका रोपविषयत्वाभावान्न तथात्वमित्यर्थः ॥ १४ ॥ नामब्रह्मोत्यत्रारोपेण मुख्यत्वसम्भवे गौणत्वस्यान्याय्यत्वमित्याह-* नामेतेि ? । एवं प्रतिमादावपि देवतात्वारोपेण मुख्यत्वे गौणत्वमन्याय्यमेवे ति द्रष्टव्यम् ॥ १५ ॥ अनात्मापास्तस्तु भूमाख्यब्रह्मोपदेष्टुमेव शाखाचन्द्रन्थायेनावधता रितत्वातू 'तदेव(१)ब्रह्मत्वं विद्धि नेदं यदिदमुपासते' इति गुणवि शिष्टस्योपास्यस्य ब्रह्मत्वनिषेधोऽपि सुसंपन्न इत्याहः -* शाखेति ?? (१) के नीपनिषद १ । नेोपास्तौ श्रुतिात्पर्यमुपास्यत्वनिषेधतः ॥ १६ ॥ अन्यदेवेति गीः श्रौती प्रमेयादप्रमेयत: । घटादेः शशशृङ्गादेरन्यब्रहोति तत्परा ॥ १७ ॥ तस्मात्साधकसद्भावान्निर्गुणं ब्रह्म सम्मतम् । सगुणत्वे तु बहुधा बाधकस्याऽपि सत्वतः ॥ १८ ॥ तत्परत्वात्पुमथैकफलत्वान्निर्गुणश्रुतिः । १३९. ॥ १६ । नन्छ * न्यदेव(१)तद्विदितादथो अविदितादधी'ति श्रुती अ श्रौतज्ञानस्याकात्स्येन ज्ञानस्य वा निषेध इति तदेव ब्रहोत्यादाव श्रौतध्यानस्याकात्स्टॅन ध्यानस्य वा निषेधेन नैोपास्यस्य ब्रह्मत्वनि षेधः अन्यथा तस्याभिध्यानादित्यादिश्रुतिविरोध इति चेन्मैवमि त्याह-“अन्यदेवांते” । अन्यदेवेत्यादौ विदितात्प्रमेयाद् घटा देरविदितादप्रमेयात् शशविषाणादेवैलक्षण्येन खप्रकाशत्वप्रतिपा दनपरतया त्वदुक्तार्थादृष्टान्तत्वात उपास्ये ब्रह्मत्वनिषेधेऽपि न '- स्याभिध्यानादिति' श्रुतिविरोधः अभिध्यानशब्दस्य निदिध्यासनवा चकत्वातू ध्यानपरत्वेऽपि क्रममुक्यर्थत्वेन विरोधाभावादिति ता त्पर्यार्थः ॥ १७ ॥ फलितमाह-* तस्माद्दात ?' । न चासिद्धिः मिथ्यात्वश्रुतेर्निर्गुणश्रुतेश्च बाधकत्वादिति भावः ॥ १८ ॥ ५ ब्रह्मणः सगुणत्वे बाधकम्. ॥ ननु निर्गुणवाक्यं सगुणवाक्यै बाधते न तु सगुणवाक्यं तदिति किमत्र नियामकं । न च निषेधकतया निर्गुणवाक्यं प्रबलं * असद्धा इत्यादिवाक्यस्य सदेवेत्यादिवाक्यात्प्राबल्यापत्तेरिति चेन्न ! अपच्छेद न्यायेन प्राबल्यस्य प्रागेवोत्क्तः निषेध्यत्वाच्च प्राबल्यं असद्धा इत्य श्रासच्छब्दस्यानभिव्यक्तपरत्वेनानिषेधत्वातू नैतन्यायन प्राब ल्थमित्याह-* तत्परत्वादिति ? ! निर्गुणवाक्यस्य पुरुषार्थ ( १ ) केनोपनिषद् १ । १४० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे प्रबलास्यानुसारित्वमिष्यते सगुणश्रुतेः ॥ १९ ॥ सगुणश्रुतिबाहुल्यं प्राबल्ये साधकं न हि । नेक्षते शतमन्धानामिति न्यायस्य सम्भबात ॥ २० ॥ युक्तोऽयुक्तश्च यत्रार्थ आगमस्य प्रतीयते । स्थात्तत्र युक्त एवार्थ इत्यप्यस्मन्मते भवेत् ॥ २१ ॥ अन्तरित्यादिसूत्रेषु न तात्विकगुणोक्तयः । पंथैवसायेितया तन्एरत्वेन प्राबल्यातू सगुणवाक्यस्य तत्सन्निधिप तितस्य * फलवत्सन्निधा'विति न्यायेन तद्गुणतया नेयत्वादित्य र्थः(१) ॥ १९ ॥ बहुत्वादपि न प्राबल्यमित्याह -* सगुणेतेि ?” । तथा च सर्वथा निर्गुणश्रुतेरेव प्राबल्यमिति तात्पर्यं ॥ २० ॥ स्सा क्ष्यादिशब्दानां द्रघृत्वादिद्वारकब्रह्मरूपार्थतैव युक्ता आगमस्य त त्रैव प्रामाण्यसम्भवादित्याशयेनाहः -“युक्त इतेि'। नन्व ' न्त(२) स्तद्धमपदेशातू ‘अन्त(३)र्याम्याधिदैवादिषु तद्धर्मव्यपदेशादित्याश दिसूत्रेषु धर्माणां तत्तदधिकरणालिद्धान्तसाधकतया आद्दतत्वात्स गुणत्वसिद्धिरित्याशङ्काह--*अन्तरेिरांत' । अारोपितब्रह्ममात्र ( १ ) न च सगुणज्ञानस्य मीचकत्व' तस्य प्रागेव निरासात् अत एव सगुणनिर्गुण • त्वयोर्विरी धन समुचथायीगात् अनुष्ठान दूव च वस्तुनि विकज्ञपायीगात् एकस्य प्रतौ तार्थत्यागरुपे बाधे वक्तव्य निर्गुणवाक्यस्यैव सयुक्तः न तु प्रबलस्य सगुणवाक्षयस्य ति नि रतम् प्राबल्यासिद्धेः न चीपक्रमाधिकर णन्धान अनुपजातविरीधित्वात निर्गुणयुतैः प्र तियोगिज्ञानापेच्या विलबितत्व न लिङ्गाच्छ रुतेरिव शीघ्रगामित्वात् पदजुीतीति - 'सिडीपस'हारविषयत्वात् प्रझते च तदभावात् सगुणवाक्यस्य प्रतियोग्युपस्थापकतया शी धगाभित्तन प्राबल्यै ग्रहणवाक्यस्याऽपि प्राबल्यापत्था विकल्पाभावप्रसङ्गात् सामान्यविष यप्रमाणसमात् कचस्यैव विशेषविषयस्य प्राबल्यात् इति भावः । ( ३ ) ब्र० सू० १ । १ । २० ।। ( ३ ) • सू० १ । २ । १८ । १४१ आरोपितगुणैरेव सिद्धान्ते सिद्धिसम्भवात् ॥ २२ ॥ दुःखधीवृत्तिरूपत्वादानन्दस्तु चिदात्मक ब्रह्मण्यध्यस्तविश्वस्य न सत्वं स्यात्ततः पृथक् ॥२३॥ निर्विशेषत्वरूपेण विशेषप्रतिषेधनम् । अद्वितीयतया द्वैतनिषेध इव सम्भवेत् ॥ २४ ॥ सम्बन्धिगुणोपादानेन सिद्धान्तसिद्ध्युपपत्तेः गुणतात्त्रिकत्वौदा सीन्यान्न सगुणत्वसिद्धिरित्यर्थः । तस्मान्निर्गुणवाक्यबाधात्सगुण वाक्यमतत्परमिति भावः ॥ २२ ॥ नन्वेवमानन्दस्य ज्ञानमात्रत्वे दुःखज्ञानमप्यानन्दः स्यात् भि न्नत्वेऽखण्डत्वहानि: एवमच ब्रह्मणो जगदभिन्नत्वे मिथ्यात्वापति: भिन्नत्वे भेदस्सत्यत्वमित्यादितर्कबाधात्वदभिमतं ब्रह्मापि न सि द्रयेदिति श्रुनिबाधात्तकर्ताणामाभासत्वं त्वन्मतेऽपि समानमित्या शङ्का दुःखशानस्य वृत्तिरूपतया आनन्दस्य नित्यचिन्मात्रानतिरेके गतोऽभावाद्रेदाभेदविकल्पस्यानवकाशात सगुणश्रुतेरतत्परतया श्रुतिबाधसाम्योत्केरयुक्तः निर्गुणश्रुतेस्तु तत्परतया तदनुगृहीत

  • द:खधीरिति ॥ २३ ॥ ननु निर्विशेषत्वस्य भावाभावा

भ्यां मूकोऽहमितिवत्स्वव्याधात: यदि निर्विशेषत्वरूपनिषेधोऽप्य नेनैव निषिध्यते तह्रयमपि वचनक्रिया मूकोहमित्यनेनैव निषिध्यत इति सममित्याशङ्का निरस्यतेि –“ निर्विशेषत्वेति ?” । नि विशेषत्वस्य विशेषरुपत्वे निर्विशेषत्वेनैव रुपेण तन्निषेधस्याद्विती यवाक्ये द्वितीयाभावरूपद्वितीयनिषेधस्येवोपपत्तेकोहमित्यत्र व क्तत्वतदभावयोरेकरूपेण निषेधाभावाध्याधातोपपत्तेनात्र तथात्व मिति तात्पर्यार्थः ॥ २४ । ननु ब्रह्मणो निर्विशेषत्वे विचारविषय १४२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे विचारसमयेऽध्यस्तधर्मसम्भवतोऽञ्जसा । विचारविषयत्वं स्यावितो विविदिषा फलं ।। २५ ।। निर्विशेषं परं ब्रह्म सिद्धं श्रत्यादिमानतः । सगुणत्वमितोऽध्यस्तं मायया तत्र केवलं ॥ २६ ॥ वेदान्ता निर्विशेषे स्युः प्रमाणं नान्यसम्भवः । त्वानुपपत्ति: ‘इदमित्थमितेि ज्ञानं जिज्ञास्साया: प्रयोजनं । इत्थम्भावो हि धर्मोऽस्य न चेन्न प्रतियोगिते'त्याशङ्का विचारकाले आरोपित धर्मसम्भवातू विचारोत्तरकाले च इत्थमिनि व्यवहारस्य स्वरूप व्याधृत्यादेः कल्पितपार्थक्यमादायोपपत्तिरिति मैवमित्याह

  • विचारसमय ?' इति । ननु धर्मारोपार्थमेव के वन धर्माः

सत्या: स्वीकर्त्तव्या इदन्त्वादिना ज्ञात एव रूदयाद्यारोपदर्शनात् तदुक्त “धर्मारोपोऽपि सामान्यधर्मादीनां हि दर्शने । सर्वधर्मविही नस्य धर्मारोपः कि दृश्यत' इति चेन्नेत्याह---“अंजसेति' । इदं त्वादेरपि सत्यत्वासंप्रतिपत्तेः शुद्धेऽप्यध्यासस्योपपादितत्वाश्ध धर्मकल्पनाऽपीति भावः ॥ २५ ॥ निराकृतत्वाञ्ध निर्विशेषं परं ब्रहूंति सिद्धमित्याह--* निर्विशेष मिति ? ॥ २६ ॥ ॥ ब्रह्मणो निर्गुणत्वोपसंहार: ॥ ननु निर्विशेष किं प्रमाणमिति चेत् किं स्फूत्यैर्थ वा अज्ञाननिवृत्यर्थे वा प्रमाणप्रश् आद्ये स्वप्रकाशातया प्रमा इणवैयथ्यै द्वितीय उपनिषद् एव प्रमाणत्वादत एव प्रत्यक्षमनुमानं स्य (४ लक्षणया वेदान्तानां ब्रह्मप्रमाणत्वोपप त: । तेऽपि लक्षणया ब्रह्म बोधयन्ति न मुख्यया ॥ २७ ॥ असन्दिग्धाविपर्यस्तबोधकत्वेन मानतां । प्राप्नवन्यत्र वेदान्ता निर्विशेषेऽपि वस्ति अ(१)गृहीत्वैव सम्बन्धमभिधानाभिधेययोः । हित्वा निद्रां प्रबुध्यन्ते सुषुसेबधिताः परैः ॥ २९ ॥ जाग्रडन्न हि सम्बन्धं सुषुप्तो वेत्ति कश्चन । इति वाक्यस्य सम्बन्धं विना प्रामाण्यमीरितं ॥३०॥ ( १ १४३ कथं तत्रोपनिषन्मानं जातिगुणक्रियादिरूपनिमित्ताभावेन मुख्यवृ तेरयोगात अस्वीकाराञ्च आरोपितनिमित्तविषयप्रतीतेर्निर्विशेषे प्रामाण्यायोगातू गौण्याश्च मुख्यार्थगुणयुक्तन्तयैव लक्षणायाश्ध शा षयार्थसम्बन्धितावच्छेदकरूपचत्तयैव स्वार्थोपस्थापकतया निर्धि शेषे वृत्तिमात्रायोगातू पदविधया वाक्यविधया चोपनिषन्मानं न निर्विशेषे संसर्गागोचरत्वाञ्धेति चेदित्याराङ्कवाह -“तेऽपीति” । मुख्यगौण्यसम्भवेपि लक्षणाया: सम्भवातू तत्रोपनिषत्प्रमाण मित्यर्थः ॥ २७ ॥ ननु लक्षकपदे शक्ष्यार्थसम्बन्धित्वावच्छेदकरूपवत्तया पद मात्रेऽन्वायतावच्छेदकरूपवत्तया चोपस्थितिनियमस्तस्याऽद्धाऽभा वात्कथं लक्षणेत्याशङ्का संसर्गबोधकवाक्यस्थपदानामेव तथात्वान्न चव संसर्गागोचरत्वे प्रमाणइवाक्यत्वानुपपत्ति: असंदिग्धाविपर्यस्त बोधकतया निर्विकल्पकत्वेऽपि प्रामाण्यस्याकाङ्कादिमत्तया वाक्य त्वस्य चोपपत्तसैवमित्याह--*असंदिग्धेति' ॥२८॥ वृत्तिमन्त रेणाऽपि सुतोत्थापकवाक्यस्येव वेदान्तवाक्यस्य निर्विशेषे प्रामा थयस्य वार्तिककृद्भिरुपपादितत्वान्नानुपपत्तिरित्याह -“अगृहीत्वेति” लक्षणापक्षेऽपि तात्पर्यविशेषग्रहेणैवातिप्रसङ्गभङ्गो वाच्यः शक्य सम्बन्धस्यानेकत्र सम्भवादिति भावः ॥ २९ ॥ ३० ॥ तात्पर्यविशे , बा• १ । ४ १४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे प्रतिबन्धक्षये पुसः सम्बन्धग्रहणं विना । शब्दाज्ज्ञानं धियोऽशुद्धिः प्रतिबन्ध इहेरितः ॥ ३१ ॥ निष्प्रकारमपि ज्ञानं निर्विशेषात्मगोचरं । जायते शंसयोच्छेदि वेदान्तैकप्रमाणज्जं ॥ ३२ ॥ तस्माद्वराधकसद्भावात्संाधकाभावतस्तथा । सगुणत्वे परं ब्रह्म निर्गुणं सिद्धमञ्जसा ॥ ३३ ॥ षग्रहश्च दुरुषविशेषस्य भवति न सर्वस्य पुरुषगतो विशेषश्धान्त:क- रणशुद्धिरूप: प्रतिबन्धाभाव: अन्त:करणाशुद्धिरुपस्य पापस्य च प्रतिबन्धकत्वं 'ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मण'इत्यादिशा खसिद्धं तथा च प्रतिबन्धक्षये विनाऽपि सम्बन्धं शब्दादात्मसा क्षात्कार इत्यभिप्रेत्याह-“ प्रतिबन्धक्षय ' इति ॥ ३१ ॥ ननु निर्धारितैककोटिप्रकारकनिश्चयं प्रत्येव धर्मिज्ञानाधीनवि चारस्य जनकत्वातू कथं विचारसभ्रीचीनवेदान्तवाक्यजन्यज्ञानस्य निष्प्रकारकत्वं कथं वा तादृग्ज्ञानस्य जनिरित्याशङ्काह -* नि एप्रकारमिति । एतदुक्तं भवति संशयनिवृत्तिक्षमज्ञानस्यैव विचारफलत्वातू । तस्याश्च विरोधिकोटिप्रतिक्षेपकोपलक्षितधर्मि झानादप्युपपत्तेर्न तद्यथै सप्रकारकत्वनियमः । न च गौरवं प्रमा णवतो गौरवस्थ न्याय्यत्वातू न च निर्विशेषविषयकस्य ज्ञानस्य निष्प्रकारकत्वे निर्विशेषत्वासिद्धया ततू सिद्धयथै विशेषाभावरूप विशेषविषयत्वंस्यावश्यकत्वमिति वाच्यं बिशेषाभावस्य खरूप तया तत्स्फूत्तौ प्रमाणानपेक्षत्वात् अखण्डार्थसिद्धयनुकूलपृथक्झा तपदार्थोपस्थितिविषयमात्रेण विशिष्टव्यवहारोपपत्तेरिति ॥ ३२ ॥ फलेितमुपसंहरांत - ** तस्मादिति ? ॥ ३३ ॥ ॥ ब्रह्मणो निर्गुणत्वे प्रमाणोपपत्तिः ॥ निराकारं स्वयं ज्योतिस्तमसः परमर्कवत् । ज्ञानानन्दैकरूपत्वमृतेनान्याऽऽकृतिर्विभोः ॥ ३४ ।। उपास्यतत्त्वाौि वा सर्वात्मकतया विभोः । नियम्यगानुवादित्वात्तथोक्तेनान्यथेष्यते ॥ ३५ ॥ नन्वादित्यचर्णे तमसः परस्ता'धदा पश्यः पश्यते रुक्मवणै' ‘ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलं'विश्वतश्चक्षुः’ ‘सहस्रशीषौ' इत्यादिश्रुनिभि: ‘पश्य मे पार्थ रूपाणि ’ ‘सर्वतः पाधिपाद तदि - त्यादिस्वनिभिः ब्रह्म सविग्रह स्रष्टत्वात् पालयितृत्वादुपदेष्टत्वा दित्थाद्यनुमानैश्च विग्रहसिद्धिरित्याशङ्का परि हरति -“निराका परत्वोक्तव्योपासनापरत्वानुएपति: उपास्यविग्रहोपलक्षितस्य तमसः परत्वोक्तः न तु रूपविशिष्टस्य नचैषोन्तरादित्ये हिरण्मयः पुरुषो दृश्यत’ इत्यत्र वर्तमानत्वेनापरोक्षज्ञानविषयन्त्रोक्तरनारोप्यत्वं न हि योषितोऽग्रित्वं दृश्यत इत्युच्यते इति वाच्यै प्रतीकोपासने उ पास्यसाक्षात्कारनियमाभावेऽपि सगुणोपासने उपास्यलाक्षात्का रस्य ' स्यादद्धेति ? श्रुतिसिद्धेन नियतत्वेन तस्यैच दर्शनशब्देना . न्तर्यामितया च नियम्यजीवशरीरचक्षुःपाणिशिरःप्रभृत्यनुवा दित्वोपपत्तेः सर्वतःपाणिपादत्वादस्तु अस्सम्भवात त्वथा प्येवमेव वक्तव्यत्वातू अन्यथा देशविशेषावच्छेदेन परममुक्तिप्रतिपादनं ग म्यत्वप्रवेष्टन्वाद्युपपादनं च त्वदीयमसङ्गतं स्यात्तू अनुमानेऽप्येवमेव सिद्धसाधनं ‘विक(१)रणत्वान्नेति चेत्तदुक्तमिति सूत्रे अचिद्यापरि णामस्य करणस्थानीयस्याङ्गीकारादविरोधादिति द्वयोः समुदिता थैः ॥ ३४ ॥ ३५ ॥ ( १ ) त्र० सू० ९ । १ । ३१ । १४६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिश्छेदे प्रवेष्टत्वे च गम्यत्वेऽत्यथासिद्धे न विग्रहः । कल्प्योऽथ क्रममुक्त्यै वा तज्ज्ञानं वोपलक्षितं ॥३६॥ चिदानन्दस्वरूपस्य निराकारस्य वस्तुतः । विग्रहो मायया भाति नान्यथा तक्यैतां वृथा ॥३७॥ नारायणादिशब्देन मायोपहितमुच्यते । ननु 'तदे(१)वानुप्रविश'छरह्म(२)विदामोति पर'मित्यादि श्रुति सिद्धं सर्वगतब्रह्मणः प्रवेष्टत्वं गम्यत्वं च विग्रहं विना न युज्यत इति शङ्कां निरस्यति-“ प्रवेष्टत्वमिति ' । स्वसृष्टकार्याभिव्यक्त त्वस्यैवानुप्रवेशशब्दार्थतया व्यापकस्य मुख्यप्रवेशासम्भवातू प्राप्तस्याप्यविद्यातिरोधाननिवृत्यपेक्षया प्राप्यत्वोपचारेण विग्रहाना क्षेपकत्वात् यत्तु ‘तमेवं विद्धानामृत इह भवति’ ‘यदा पश्य'इत्या दिश्रुतौ सर्वनास्रा सविग्रहस्यैव परामशत्तज्ज्ञानस्यैव मोचकत्वे सविग्रहत्वमिति तन्नेत्याह-* अथेति ? । सगुणविद्यायाः क्रः ममुक्तयर्थत्वेनान्यथासिद्धेः साक्षान्मुक्तिजनकत्वपक्षे तदुपलक्षिता त्मज्ञानस्यैव मोचकत्वामित्यर्थः ॥ ३६ ॥ ‘अपाणिपादो' 'नेति नेतीति श्रुतिविरोधान्मायिकत्वमेच सविग्रहत्वस्य न तात्विकत्वमित्याह

  • विदानन्देति ? ॥ ३७ ॥ नन्वे'को नानारायण आसीन्न ब्र

हा न च शङ्कर' इति श्रुत्या महाप्रलये नारायणस्थित्युक्त्या नित्य विग्रहसिद्धिरित्याशङ्का निराचष्ट–“नारायणेति' । नारायणश ब्दस्य ' सदेव सोम्येदमग्र आसीदिति' श्रुत्यनुसारेण मायोपहित ब्रह्मपरत्वेन विग्रहपरत्वाभावातू न चैतावता चेतनान्तरस्साधारण्यं ( १ ) तै० उ० २ । । ( २ ) तै० उ• ३ । १ प्रह्मणो निराधकारतासिद्धि: । १४७ चैतन्यं न चिते नास्ति विग्रहस्यापि कल्पना ॥३८॥ ज्ञानानन्दैकरूपत्वप्रतिपादनतत्परा । श्रुतिर्न विग्रहं वक्ति तात्पर्येणाद्वितीयगा ॥ ३९ ॥ उपासनदिसंसिन्यै ब्रह्मणेो रूपकल्पना । वस्तुतस्तु निराकारं निर्गुणं निर्विशेषकं ।। ४० ।। अखण्डमायोपहितत्त्रस्यैव व्यावर्तकत्वादिति तात्पर्यार्थ: ॥ ३८ ॥ नन्वा'नन्दरूपममृतं. यद्विभाति ’ ‘आप्रणखात्सर्वे एव आनन्दः 'मोदो दक्षिण: पक्ष:यदात्मको भगवान् तदात्मिका व्यक्ति: किमा त्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मक’ इत्यादि श्रुनेः भदाभावेपि आहिकुण्डलन्यायेन विशेषबलाद्विग्रहत्वोपपत्तिरित्याशङ्काह

  • ज्ञानेति ? । आप्रणखादित्यादेश्च लीलाविग्रहावच्छेदेन

दु:खाद्यभोक्तृतयोपपत्तेः मोदो दक्षिण. इत्यादेरानन्दमयकोशप्रति पादकन्या ब्रह्मपरत्वाभावादिति भावः ॥३९॥. फलितमुपसंहरति-- तस्मादिति ? ॥ ४० ॥ ॥ ब्रह्मणो-निराकारतासिद्धि: ॥ ननु निर्विशेषं चेङ्गरह्म: ब्रोवैकं ज्ञानात्मकमानन्दात्मकम द्वितीयं नित्यं साक्षि चेति ते नोपपद्यतें जातिविशेषाद्य भावादित्याशङ्कयाह-* ज्ञानांमांते ?” । अर्थप्रकाशत्वमेञ्ज्ञा नत्वं मुक्तौ अर्थाभावे तत्सैस्सृष्टप्रकाशत्वस्य कदाचिदर्थसम्ब न्धेनाप्यनपायातू आनन्दत्वस्य निरुपाधिकेष्टत्वरूपत्वातू ज्ञाना नन्दयोरभेदेपि कल्पितजातिभेदनिबन्धनप्रवृतिकतया पदद्वयप्रयाग स्य व्यावृत्तिभेदेन साफल्यात् द्धितीयाभावोपलक्षितस्वरूपत्वमद्विती १४८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे निरुपाधिकमानन्द इष्टरूपत्वमश्रुते ॥ ११ ॥ ज्ञानानन्दापृथत्केऽपि साफल्यं स्यात्पदद्वये । अद्वितीयस्वरूपं स्याद् द्वैताभावोपलक्षितं ।। ४२ ॥ • उभयावधिरहित्यं नित्यत्वं सम्मतं विदां । अविद्यायां तत्कार्ये वा साक्षिचैतन्यबिम्बनं ॥ ४३ ॥ शुढब्रह्मातिरिक्तो यो बुद्ध्युपाधिकतः पृथक् । साक्षी स एव वेदान्ते स्वीकृतः सर्वसाधकः ॥ ४४ ॥ यत्वं उभयावधिरादित्यं नित्यत्वं कालस्याप्याविद्यकत्वेनान्तावभ्रिम स्वातू ध्वैवसस्याध्वसप्रतियोगित्वेण्याद्यावधिमत्वाञ्चाविद्यातत्कार्यान्य तरप्रतिफलितचैतन्यस्यैव साक्षित्वादिति । ननु क्षयं दृयूपस्य ब्रह्मण साक्षाद्रघूत्वरूप साiक्षित्वांमेत्यत आह--' अमावद्यायामात तथा च दृश्यूपस्यापि उपाधिना द्रघृत्वमिति त्रयाणां तात्पर्या थेः ॥ ४१ ॥ ४२ ॥ ४३ ॥ ननु साक्षी जीवकोटिब्रह्मकोटिर्वाः उभयानुगतं चिन्मात्रं वा नाद्यः जीवो बुद्धयुपाधिकोऽणुरिति पत्रे इदमंशावच्छिन्नचिद्धे द्यस्य शुक्तिकरूप्यस्य साक्षिवेद्यत्वायोगाच्चक्रकाद्याएातात् अशानीपा धिकः सर्वगत इति पक्षेऽप्यज्ञानस्यापि साक्ष्यधीनस्सिद्धिकत्वेना न्योन्याश्रयात् । न द्वितीयः ब्रह्मण एव साक्षिवेद्यदुःखादिधीर्न तु जीबस्येति वैपरीत्यापातातू न तृतीय ईश्वरेणेव चिन्मात्रेणापि सं सारिदुःखस्य तद्वतत्वेन अह्णे मुक्तोपवापान इति शङ्कां साक्षिरुपं शद्धेति चैतन्यं साक्षी सुझावप्यबिद्यावृत्तिखीकारस्य प्रागुक्तः नचान्योन्या .श्रयः प्रागेव निरrसात शुद्धस्य साक्षित्वाभावेन मुक्तोपप्वापाता भावादिति तात्पर्यार्थः ॥ ४४ ॥ साक्ष्येकत्वेपि न व्यवहारसङ्कर न्य स्यान् ८८ ब्राह्मणो ज्ञानानन्दाद्वितीयन्त्यिसाक्षित्वोपपति: । साक्षिणः सर्वजीवेषु साधारण्येऽपि सर्वदा । तत्तजीवादभेदेनाभिव्यक्तयैव बोधिता ॥ ४५ ॥ ज्ञानानन्दैकरूपं यदद्वितीयमनश्वरं । नित्यं साक्षि परं ब्रह्मत्येवं सिद्धान्तदिग्जयः ॥ ४६ ॥ वितो विवर्ताधिष्ठानतयोपादानता मता । अस्य द्वैतेन्द्रजालस्य यदुपादानकारणं । १४९. इत्याह-- ** साक्षिण " इति । साक्षिणः सर्वजीवसाधारण्येऽपि तत्तजीवचैतन्याभेदेनाभिव्यक्तस्य तत्तद्दुःखादिभासकतया ऽतिप्र सङ्गाभावादित्यर्थः ॥ ४५ ॥ फलितमुपसंहरति- * ज्ञानेत्या ॥ ब्रह्मणोझानानन्दद्वितीयन्नित्यसाक्षित्वोपपत्तिः । ननु निर्विशेषं चेङ्गरह्म कथं तदेव निमित्तमुपादानमित्यभिझ निमित्तोपादानकत्वं जगतो विकारवत्कारणस्यैवोपादानत्वाद्वरह्म शोऽविकारत्वातू अन्यथा * निर्विकारं हरः शुद्ध'इत्यादिश्रुतिाबि रोधादित्याशङ्कयाह-* चितइति ?' | परिणामितयोपादानत्वा भावेपि विवर्ताधिष्ठानतयोपादानत्वसम्भवाद्विवतधिष्ठानत्वं च विवर्तकारणाज्ञानविषयत्वमेवेत्यर्थः ॥ ४७ ॥ तत्र धार्तिकवचनमु १५० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे अज्ञानं तदुपाश्रित्य ब्रह्म कारणमुच्यते ॥ ४८ ॥ स्वस्मिन्कार्यजनेरेव हेतुत्वं लक्षणं ध्रुवं । उपादानस्य तचास्ति विवर्तपरिणामयोः ॥ ४९ ।। । ब्रह्ममाये जगद्योनी नोभयोः परिणामिता । - दाहरति---* अस्येति ? ' ॥ ४८ ॥ उपादानलक्षणमाह--* स्व स्मिन्निति ? । आत्मनेि कार्यजनिहेतुत्वस्यैवोपादानत्वलक्षण त्वात तस्य च परिणाम्यपरिणाम्युभयसाधारणत्वादिस्यर्थ: ॥ ४९ ॥ ननु ब्रद्वैवोपादानमुताज्ञानमपि आद्ये सत्योपादानत्वे सत्यत्वापत्या अज्ञानोपादानकत्वकल्पनविरोधः द्वितीये सूत्रद्वयस्य रज्जु प्रर्तीव ब्रह्माझानयोः समप्राधान्येन वाऽन्यथा वा कारणात्वं विवक्षितमि त्याशाङ्काह-* ब्रह्मात ' । उभयापरिणामित्वेन तयोः कार तया कारणतानङ्गीकारात किन्त्वज्ञानस्यैव न ह्यविद्यासाहित्येऽपि ब्रह्म परिणमते किन्तु विवर्त्तते न चाविद्यापरिणामत्वेऽपि सत्य त्वापति: परिणाम्युपादानसमसत्ताकत्वरूपस्य सत्यत्वस्य परिणा मनिर्वाहकत्वातू ग्रहसमसत्ताकत्वाभावेन तदपेक्षया परिणाम त्वाभावात्खसमानसत्ताकविकाराहेतुतया निर्विकारत्वोपपत्तश्च न च सस्योपादानत्वे सत्यत्वापत्ति: परिणाम्युपादानधर्माणामेव मृत्वसुवर्णत्वादीनां कार्ये अन्वयदर्शनातू सत्योपादानत्वेऽप्यस । भ्रह्मणो जगदुपादानत्वोपपत्तिः । तयोर्विकारिणी माया ब्रह्म तत्र विवर्तते ॥ । ५० ।॥ ब्रह्मणो निर्विकारत्वमसाधारण्यरूपतः । विकारित्वं तु मायायाः समसत्ताककार्यतः ॥ ५१ ॥ ब्रह्मसमसत्ताकं जगात्तस्य विवर्तनं । जगत्प्रातीतिकं तस्मात्सत्यं ब्रह्रैव तात्विक ॥ ५२ ॥ मायैव वाऽस्त्युपादानं निमित्तं परमेश्वरः । अधिष्ठानं विशुद्धा चिदिति पक्षोऽपि युक्तिभाक् ॥५३॥ घटादेः कल्पितस्यैव कुलाले कर्तृतेक्ष्यते । त्यत्वापत्तेरिति(१)त्रयाणां तात्पर्यार्थः ॥ ५० ॥ ५१ ॥ ५२ ॥ ननु मायोपादानं ईश्वरो निमित्तं शुद्ध ब्रह्माधिष्ठानमितेि पक्षे अभिन्ननिमित्तोपादानत्वाभावेन त्वन्नये तदर्थस्य प्रकृत्यधिकरणा देरनुपपत्तिरिति चेन्मैवमित्याह -* मायेति ' । एकस्यैवावि द्योपहितत्वेनोपादानत्वस्य अविद्यापरिणामेच्छाकृत्याद्याश्रयत्वेन नि मित्तत्वस्यापि सम्भवातू तस्माङ्गरह्मणो जगादुपादानत्वं सिद्ध न तत्र दोषकल्पनाधवकाश इतिं तात्पर्यम् ॥ ५३ ॥ ॥ ब्रह्मणो जगदुपादानत्वोपपत्तिः ॥ नन्वेवं कुलालादिवदुपादानगोचरप्रयतादिमत्वं कर्तृत्वमुक्त स्या तू तञ्च कार्यस्य कल्पितत्वे न धटते कुलालादेरकल्पितं प्रत्येव कर्तृ त्वदर्शनातू कल्पितं च रूष्यादिकं प्रति भ्रान्तस्यान्यस्य वा कर्तृत्वाद् 4 ( १ ) नच सत्यासत्यधूमानुगतधूनत्वस्थ व सत्यासत्याशुगतीपादानकत्वस्यैकस्याभाव इति वाच्यम । खनिष्ठकार्थ जनिहतुच्वस्यीनत्वात् न पि सत्यत्वासत्यत्ववैधव्यं साधस्य १५२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे रूप्यादौ कल्पिते साक्षिकर्तृत्वं सम्मतं विदाम् ॥५४॥ जनिकर्तुर्यतो वेति श्रुतिसूत्रप्रमाणतः । स्थित्याद्याधारलिङ्गाचोपादानत्वं प्रसिञ्चति ॥ ५५ ॥ तदैक्षत व्थाकरोमीत्यादिश्रुत्था चिद्द्वये । ईक्षणादिकलाधारतया कर्तृत्वमिष्यते ॥ ५६ ॥ एकविज्ञानतः सर्वविज्ञानश्रुतिमौलिगीः । सच त्यच भवत्येवमित्युपादानतां जगौ ॥ ५७ ॥ सवै ब्रह्मदमित्येवं सामानाधिकरण्यगीः । अधिष्टानतया सर्वव्यापित्वे मानमीशितुः ॥ ५८ ॥ र्शनादित्याशङ्का कुलालकार्यघटादावप्यकल्पितत्वासंप्रतिपत्तेः तं प्र त्येव कर्तृत्वक्ष्र्शनातू कल्पितरूप्यादेरपि अकर्तृकत्वासिद्धेश्व तत्रापि साक्षिण एव कर्तृत्वादित्याह--“घटादेरेिति'। न थादर्शनमात्रेण कत्रैपलापः त्वन्मतेपि सर्वज्ञकर्तुरसिद्धयापत्तेरिति भावः ॥ ५४ ॥ ‘यतो(१)वा इमानि भूतानि जायन्त'इति श्रुतौ ‘जनिकर्तुः प्रकृतिरिति सूत्रविहितप्रकृत्यर्थपञ्धमीश्रुत्या'तत्प्र(२)ग्रन्ल्यभि संविशन्तीति'स्थिति लयाधारत्वालिङ्गाञ्चोपादानत्वसिद्धिरित्याह-“यतइति' ॥५॥ तदैक्षत व्याकरवाणीति ईक्षणाद्याधारतया घकर्तृत्वसिद्धिश्धे त्याह--* तदैक्षतेति ? ॥ ५६ ॥ एकविशानेन सर्वविज्ञानश्रुतिः ‘सञ्च(३)त्यश्चाभवदिति'श्रुतिश्चोपादानत्वे मानामित्याह-* एकवि ज्ञानत इति ॥ ५७ ॥ 'सर्वे खल्विदं ब्रह्मति'सामानाधिकरण्य श्रुतिरपि मानमित्याह-“ सर्वमिति ? ' ॥ ५८ ॥ श्रुत्यनुगृहीता ( १ ) तै , उ • ३ ( २ ) तै० उ० २ ( ३ ) तै० उ० २ ब्रह्मणो जगदुपादान्त्वेऽनुमानोपन्यासः । सदुपादानकं विश्धं सत्स्वभावानुरञ्जितं । नानाविकाररूपत्वान्मृत्स्नाव्याप्तघटादिवत ॥ ५९ ॥ सुखदुःखादिवत्प्रेक्षापूर्वेत्पादितकार्यतः । नुमानमप्यत्रविवरणोक्तमध्यवसेयमित्याह-* सदिति ' । महा भूतानि सञ्जरस्तुप्रकृतिकानि सत्खभावानुरक्तत्बेसतेि विविधविका रत्वान्मृदनुस्यूतघटादिवदित्यर्थः । नच विवर्त्तमते उपादानत्वा नुपपत्तिः सत्प्रधानप्रकृतित्वेनार्थान्तरता वा आदावेव तदुपादा नत्वस्य स्थापितत्वात् प्रकृतेः सत्वाभावस्य, प्रसाधितत्वेन अर्थान्त रानवकाशाश्ध, न च खण्डो गौर्मुण्डो गौरिति गोत्वानुरक्तख ण्डादौ व्यभिचार: तदनुरक्तत्वे सति तद्विकारत्वादित्यत्र तात्प यत्तू सदतिरिक्तगोत्वाद्यनभ्युपगमाञ्चेति भावः ॥ ५९ ॥ (१)एवं च जगदभिन्नानिमित्तोपादानक प्रेक्षापूर्वजनितकार्यत्वा त्सुखदुःखादिवदित्यभिन्ननिमित्तोपादानं ब्रक्षा सिद्धयतीत्याह

  • सुखेति द्वाभ्यां । न च व्यर्थविशेषणत्वं प्रेक्षापूर्वकत्वात्

कार्यत्वादिति हेतुद्धये तात्पयांतू न च त्वन्मते दुःखादीनामन्त पकरणोपादानकत्वेन साध्यवैकख्य मिति वाच्यं अस्मिन्मतेऽ न्तःकरणस्य परिणाभ्युपादानत्वेपि अन्त:करणारूपेण परिणता झानाधारतया विवत्तपादानत्वस्यानपायात् कार्यत्वादिति हेतौ स र्षकार्यनिमित्तकालघटसंयोगस्योभयवादिसंप्रतिपन्नस्य दृष्टान्तस्य ला भाञ्छ । न च जगदुपादानं न कर्तृ द्रव्योपादानत्वान्मृद्वत् जगत्क ( १ ).एतेन सन् चट इतिवदवेदानीमंसन्घट: अस ङ्गमित्यादिप्रतीत्यनुमारेण घटनृशुङ्गाद्देरसदुपादानत्वापत्तिरितिनिरस्तम् । जापि ब्रा न द्रव्योपादानं चेतनत्वा चैत्रवत् जगन्नानन्दप्रकृतिक यद्यत्खभावाननुरक्त न तत्तरप्रक्षतिकं यथा घटखभावाननुरक्तः धटादि न घटोपादानक्षमित्यादिना सत्प्रतिपक्चत्व' बाप्तिपच्दघतधीरा पात प्रतीत्था साभ्यऽपि श्रुत्थतुग्रहण स्थापनायां बलवत्वात् द्वितीयानुमाने कपालस्खभावानजुरक्रे घटे ऽवाप्यनुरक्तत्वस्य समानत्वादिति भावः । १५४ सव्याख्याद्वैतलिद्धिसिद्धान्तसारे । [२ परिच्छेदे अभिन्नहेतूपादानं जगदित्यनुमानतः ॥ ६० ॥ ब्रह्माभिन्ननिमित्तोपादानं सिद्धमिलीष्यते । न वा सत्प्रतिपक्षोऽत्र श्रुतिमौलिविरोधतः ॥ ६१ ॥ ब्रह्मणः स्वप्रकाशत्वमवेद्यत्वे सति ध्रुवं । अपरराक्षाहतात्यन्ताभावान्नाश्रयतात्मक ॥ ६२ ॥ तस्याव्याप्ति नै मोक्षेपि स्वरूपत्वेन सत्वतः । तौ वा न द्रव्योपादानं कर्तृत्वात्कुलालादिवदित्यादिना सत्प्रतिप क्षत्वं श्रुतिविरंधन हीनबलत्वात् आाद्यानुमाने जडत्वस्य द्विग्नीया त्वेपि दोषत्वात् सस्माद्रह्मा जगादुपादानं कर्तृ च सिद्धमिति यो = = त्यानीन्द्रिये चातिव्याशेः न तृतीयः सुषुप्त्यादौ व्यवहाराभावेना शाथाँ तस्याप्यभावेनाव्याप्तिरित्याशङ्क पञ्चमपक्षस्यैध क्षेोदसहत्वा न्मैवमित्याह-* ब्रह्मण इति ? । अवेद्यत्वे सति अपरोक्ष खप्रकाशत्वनिरुक्तिः स्वरूपत्वेपि तस्यास्ति लक्षणत्वं गुणत्ववत् ॥ ६३ ॥ यद्वाऽत्र योग्यतात्यन्ताभावो बहौव तत्त्वतः । फलाव्याप्यतया त्वस्यावेद्यत्वमपि सम्भवेत् ॥ ६४ ॥ फलव्याप्यत्वमेवेष्ट घटादौ न तु । चिद्धने साक्षिभास्यत्वमेवेष्टं सुखादौ रजतादिके ॥ ६५ ॥ व्यवहारयोग्यत्वात्यन्ताभावानधिकरणत्वं स्वप्रकाशत्वं ब्रह्मणो सप्तीत्यर्थः । न च मोक्षे अव्याप्तिरित्याह-** तस्येति अनधिकरणत्वस्य स्वरुपतया तदापि सत्वात्तू । न च स्वरूपत्वे ल क्षणत्वानुपपत्ति: त्वन्नये ब्रह्म.भिन्नानन्दादौ गुणत्वव्यवहारवत् स्वरूपभूतेप्यनधिकरणत्वे लक्षणत्वव्यवहारादिति तात्एयर्थः ६३ः यद्वा व्यावहारेिकात्यन्ताभावो विवक्षितः ब्रह्मणि च योग्य त्वात्यन्ताभावस्य ब्रह्मरूपत्वेन तात्विकत्वात् नाप्यचेद्यत्वनिरुक्तिः फलाव्याप्यत्वस्यैव तत्वातू अावरणभङ्गे चित एव फलत्वादित्यभि प्रेत्याहः -* यद्येति ? ॥ ६४ ॥ नन्वेवं घटादेरपि वृतिवेद्या तया फलविषयत्वाभावादूप्यसुखादेरपि अपरोक्षव्यवहारयोग्यं तया विशिष्टलक्षणस्यातिव्याप्तिरित्याशङ्कयाह-* फलव्याप्यः त्वमिति ? } घटादौ फलव्याप्यत्वस्य समर्थितत्वात् रूप्यसुखादौ साक्षिभास्यतयाऽपरोक्षव्यवहारेऽपि प्रमाणजन्यापरोक्षदृत्तिविषय त्वाभावान्नातिव्याप्तिरित्यर्थः ।। ६५ ॥ तथा च फलाव्याप्यत्वसं मानाधिकरणत्वस्य पर्यवसिततया सकलदोषनिरासादित्याह--

  • ” । न च ब्रह्मणोऽपि वृत्तिप्रतििबम्बितचिद्भपफल

फ़ल्लेति १५६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे ब्रह्मणः फलरूपत्वान्न तद्वोचरतेष्यते ॥ ६६ ॥ स्वस्मिन्स्वाविषयत्वेऽपि व्यवहारैकहेतुता । घटादेरप्रकाशत्वाद्विषयत्वं विना न सा ॥ ६७ ॥ चैतन्याविषयत्वं वा स्वप्रकाशत्वमुच्यते । भास्यत्वेन असम्भध: तस्य फलरूपत्वेन तद्विषयत्वाभावादित्याह

  • बह्मण इति ' । अयमत्र निष्कर्षः वृत्तिप्रतिबिम्बिताविज

न्यातिशाययोगित्वं वृत्या तत्प्रतिफलिताविता वाऽभिव्यक्ताधिष्ठान चिद्विषयत्वं वा फलव्याप्यत्वं चिजन्यातिशयश्च नावरणभङ्ग नापि व्यवहारो विवक्षितः किं तु भद्मावरणाचित्सम्बन्धः स च घटादाचस्ति नात्मनि सम्बन्धस्य भदगर्भत्वात् एवभुक्तविद्विषय त्वमपि भेदधटितै धटादावस्ति नात्मनोति स्थितं प्रतिकर्मव्यवस्था यामिति ॥ ६६ ॥ नन्ववेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं तद्योग्यत्वं च व्याहतै तदपरोक्षव्यवहारे तद्विषयकस्फुरणस्य हेतुत्वादित्याशङ्कान्यत्र त द्विषयस्य तह्यवहारजनकत्वेऽपि स्फुरणास्थ खाविषयस्य स्वस्मिन् व्यवहारजनकत्वै स्वभावभेदादस्तीत्यभिप्रेत्याह-“स्वस्मिन्निति ' न च धटादावपि तथैवास्तु तेषामस्फुरणरूपत्वेन तद्विषयत्वं वि ना नियामकान्तराभावादित्याह -* घटादेरिति ? ॥ ६७ ॥ यद्वा विदविषयस्वरूपत्वमेव स्वप्रकाशत्वं विदन्यस्य सर्वस्य चि द्विषयत्वादित्याह--* चैतन्येति द्वाध्यां । तुच्छस्य निःख रूपत्क्रेन नातिव्याप्तिशङ्का नाप्यसम्भवः स्वात्मनि वृत्तिविरोधेन

  • स्वप्रकाशत्वलक्षणोपपत्तिः ।

१५७ विद्न्यस्य समस्तस्य चैतन्यविषयत्वतः ॥ ६८ ॥ निःस्वरूपतया तुच्छे नातिव्याप्तिरसम्भवः । स्वस्मिन्वृत्तिविरोधेन स्ववेद्यत्वं न युज्यते ॥ ६९ ॥ यद्वा स्वव्यवहारे स्वातिरिक्तायाश्च सम्विदः । अनपेक्षत्वमेतद्दा स्वावच्छिन्नानपेक्षता ॥ ७० ॥ स्वप्रकाशत्वधर्मस्य स्वरूपत्वमिहेष्यते । नाद्वैतहानिबधो वा नेदमिष्टं च वादिनां ॥ ७१ ॥ स्वप्रकाशानुभूतिः स्यादनुभूतित्वहेतुना । छिदाया अच्छेद्यत्ववत्स्वस्य स्ववेद्यत्वायोगादित्यर्थः ॥ ६८ ॥ ६९ ॥ यद्धा स्वव्यवहारे स्वातिरिक्तसंचिदनपक्षत्वं स्वावच्छिन्नसंविदन पेक्षत्वं वा स्वप्रकाशत्वमित्याह-* यद्वेति ? ॥ ७० ॥ ननु स्वप्रकाशत्वधर्मस्य तात्विकत्वे अद्वैतव्याधात: अतात्विकत्वे अस्व प्रकाशत्वयैव तात्विकत्वापत्या तत्साधकानुमानादेर्वाध इति चेन्मै वमित्याह-* स्वप्रकाशत्वेति ?” । न च परेषामिदमिष्टं वे द्यत्वविरोधिस्वरूपस्य परैरनङ्गीकारादित्यर्थः ॥ ७१ ॥ ॥ स्वप्रकाशत्वलक्षणोपपत्तिः ॥ न च प्रमाणाभाव: अनुभूतित्वहेतोव्र्यतिरेकिण एव प्रमाण त्वात् । नन्वत्र साध्याप्रसिद्धिः न च वेद्यत्वं किञ्चिन्निष्ठास्यन्ता भावप्रतियोगि धर्मत्वादित्यनुमानेन सामान्यतः प्रसिद्धिरिति वा च्यम् । अवेद्यत्वप्रसिद्धावपि विशिष्टसाध्याप्रसिद्धेस्तदवस्यत्वात् नचवानुभूतित्वेनापि तावदेवसाध्यं बेद्यत्वस्य वृत्तिव्याप्यन्वरूपत्वे तु तद्भावस्य चरमवृत्तिव्याप्यानुभूतौ बाधात् फलव्याप्यत्वरूपत्वे १५८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे यत्रैवं न तदेवं स्यादित्यस्ति व्यतिरोकिभा ॥ ७२ ॥ मानानपेक्षसिद्धेर्हि स्वतः सिंद्विपदार्थता । तु तदभावस्य ममधटादौ तव धर्मादौ शुक्तिरूप्यादौ च पक्षभिन्ने प्रसिद्धत्वेनासाधारणानैकान्तिकतापतिः अस्खप्रकाशत्वरूपत्वे प्र तियोग्यप्रसिद्धया ऽप्रसिद्धिरेव किञ्ध अत्यन्ताभावप्रतियोगित्वं कु चेन्न । चिदविषयस्वरूपत्वरूपं खप्रकाशत्वं अनुभूतित्वेन यदा साध्यते तदा वेद्यत्वं चिद्विषयत्वमेव विदन्यमात्रवृति पक्ष: अहल्य न्ताभावप्रतियोगिस्वरूपत्वं साध्यं यथा च वृत्तिप्रातिफलिताचिदूवि त्यन्ताभावप्रतियोगित्वस्य अत्यन्ताभावप्रतियोगित्वेऽपि व्यभिचार: अत्यन्ताभावप्रतियोगित्वस्य मिथ्यात्वेन अत्यन्ताभावप्रतियोगिन्येवा त्यन्ताभावप्रतियोगितया यन्निष्ठात्यन्ताभावप्रतियोगित्वं तस्य केच लान्वयित्वाभावातू, न 'चैव ब्रह्मणि चिद्विषयत्वेऽपि तदत्यन्ताभा. वोपपत्त्या अर्थान्तरं धटादावप्येवं साध्यसत्वेनासाधारण्यं चेति त्वातू नार्थान्तरासाधारण्ये धटादौ तयो: सहावस्थित्या अविरोधात् ब्रह्मणि विरोधादिाति तात्पर्ये अनुसृत्याह-“स्वप्रकाशेति'॥७२॥ ननु खतःसिद्धानुभूतिरात्मेत्यर्थादुक्त स्वत इत्यस्य खेनैवेत्यर्थः खविषयत्वापति: प्रमाणं विनेत्यर्थे उपायांन्तरस्यानुपन्यासेनास्ति द्धयापत्तिः अन्यथा नृश्टङ्गादेरपि सिद्धयापात इत्याशङ्कयाह मान्नेति | मानानपेक्षसिद्धेरेव स्वत:सिद्धिशब्दार्थत्वातू न च नृश्टङ्गादावेवं प्रसङ्गः तदसत्त्वव्थावृतिफलकप्रमाणाभावात प्र कृते च वृत्तिविषयतामात्रेण तत्सत्वातू सिद्धिरुप आत्मनि सिद्ध नृशृङ्गादेरसत्यत्वान्न मानामानयोग्यता ॥ ७३ ॥ आत्मनः स्वप्रकाशत्वं चिढूपत्वादपीष्यते । चिदूपत्वं श्रुतेर्मानात्स्वयं ज्योतिर्गिरेष्यते ॥ ७४ ॥ । आत्मैवास्यतो ज्योतिः स्वयं ज्योतिस्तदुच्यते । स्वातिरेिक्तानपेक्षत्वात्स्वप्रकाशत्वमात्मनः ॥ ७५ ॥ दुववकतया जाग्रद्वस्थायामनकधा । आदित्यादेः समावेशात्स्वयं ज्योतिष आत्मनः ॥७६॥ सुविवेकतया स्वमे तद्न्यस्याविलस्य हि । इतिं व्यवहारस्य सिद्धप्रयुक्तव्यवहारविषयतया गौणत्वमिति ता ॥ अनुभूतेः स्वप्रकाशत्वोपपत्तिः ॥ एवं चिदभिन्नस्यात्मनोऽपि स्वप्रकाशत्वं चिदूपत्वा त्साधनीयमित्याह--- *** आत्मन इति ॥ ७४ ॥ * अत्रायं पुरुषः स्वयं ज्योतिरित्यादिश्रुतिरपि ख्वप्रकाशत्वे प्रमाणमित्याह

  • अात्मेवेति' । ‘अस्तमित आदित्ये याज्ञवल्क्ये'त्यादिना किं ज्योति

रयं पुरुष इत्यन्तेन ज्ञानसाधनालोकाद्यभावे जीवस्य कथं स्फुरणामे त्युक्त ‘आत्मैवास्य स्वयंज्योतिरित्यादिना स्वातिरिक्तानपे ज्योतिः क्षतया स्वप्रकाशत्वमुक्तमित्यर्थः ॥ ७५ ॥ नन्वात्मनः सदा स्वप्रका शात्वेन श्रुतावत्रेत्यस्य वैयथ्यैमित्यत आह-“ दुर्विवेकतयेतेि ?’ १६० सव्याख्थाद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे तथाऽऽत्मा स्वप्रकाशोऽयं स्वसत्तायां प्रकाशतः । व्यतिरेकविहीनत्वात्प्रकाशस्याश्रयत्वतः ॥ ७८ ॥ प्रकाशकर्तृभावाचेत्युक्त विवरणे स्फुटं । अत एव घटादौ नाप्रकाशेऽतिप्रसङ्गतः ॥ ७९ ॥ निर्द्धर्मकतया ब्रह्मावेद्यत्वेन निरञ्जनं । अनन्तादिगिरां लक्ष्यं न वाच्यं हेत्वभावतः ॥ ८० ॥ लक्ष्यत्वव्यवहारोऽपि वाच्यत्वाभावहेतुकः । तत्र विवरणोक्तानुमानं प्रमाणमाह-* तथेति ? द्वा अभ्यां । आत्मा स्वप्रकाशः स्वसत्तायां प्रकाशव्यतिरकविधुरत्वात् प्रकाशाश्रयत्वात् प्रकाशकर्तृत्वात्प्रदीपधत स्वप्रकाश्यत्वस्य बाधि ततया तदप्रकाश्यत्वेन पक्षस्य विशेषिततया वाऽथर्थान्तराभावात् सजातीयप्रकाशाप्रकाश्यप्रकाशत्वमेव साध्यं एवं न घटादिवद् स्वप्रकाशत्वेनोपपत्ति: स्वाप्रकाश्यसजातीयाप्रकाश्यत्वेनावेद्यत्व स्य लाभातू विजातीयस्याप्रकाशत्वात् ज्ञानप्रभानुगतं च प्रकाश त्वमावरणाभिभावकत्वं एवं च न स्वविषयत्वरूपस्वप्रकाशत्वं कि न्त्ववेद्यत्वे सति अपरोक्षव्यवहारयोग्यत्वमिति सिद्धमिति भाव: ॥ ७८ ॥ ७९ ॥ ॥ आत्मन: स्वप्रकाशत्वोपपत्तिः ॥ निर्द्धर्मर्कतया अवेद्यतया च ब्रह्मानन्तादिपदलक्ष्यं न वाच्यं प्रवृत्तिनिमिताभावादित्याह-“ निर्डर्मकतयेति ? ॥८०॥ नन्ववाच्यशब्देनोच्यते चेत् वाच्यत्वसिद्धिर्लक्ष्यते चेत् अवा च्यत्वरूपमुख्यार्थस्याभावात्कथं लक्षणा भावे वा ब्रह्मा न अवा च्यं किन्तु तीरवत् अवाच्यत्वरूपमुख्यार्थसम्बन्धिमात्रमिति स्यातू मुख्यार्थहीनस्यापि ब्रह्मलक्षकत्वे घटपदमपि धटलक्ष्वकं स्यादित्या शङ्कावाच्यत्वरूपमुख्यार्थाभावेपि नञ्समभिव्याहृतवाच्यशब्देन निर्मकतया वृत्तेर्निमित्ताभावतो गिरां ॥ ८ १ ॥ सत्यज्ञानादिशब्दास्तेऽध्यस्तधर्मेकवाचिनः । लक्षयन्ति परब्रह्माखण्डव्यक्ति चव तात्विकं ॥ ८ २ ॥ वस्तुनः पद्लक्ष्यत्वप्यपदार्थत्वसम्भ । ब्रह्मणः शब्दवाच्यत्वोपपत्तिः । पल्या वाच्यत्वात्यन्ताभावंबोधनद्वारा स्वरूपलक्षणायैव पर्यवसानातू एवं निर्विशेषपदमपि अखण्डपदलक्षुकतायामेव मुख्यार्थावश्यम्भावनिय मादित्याभिप्रेत्याह -* लक्ष्यत्वांते ? । नन्वेवं लक्ष्यपदेनापि लक्ष्यत्वे तीरस्यागङ्गात्ववब्रह्मणोऽलक्ष्यत्वापत्तिरित्याशङ्कचेष्टा समाधत्ते येति ?” । सर्वथा निर्द्ध मैकत्वात लक्ष्यव्यवहारस्य च वाच्यत्वाभावनिबन्धनत्वं न चैवं

त्यर्थः ॥ ८१ ॥ सत्यज्ञानादिपदानां वा कल्पितधर्मवाविवां ब्रह्म रूपव्यक्तिलक्षकतया सखण्डत्वानापातादित्याह(१)-*'सत्यांते' ॥८२॥ ननु निर्विशेषादिपदानां समासपदतथा लक्ष्थादिपदानां च यौगि कतया वाक्यतुल्यत्वान्न वाचकतेति वक्तुमशक्यं अन्विताभिधा नंपक्षे तेषामपि वाचकत्वातू अभिहितान्वयपक्षेऽपि वाक्य एवाभि हितान्वयखीकारेण प्रकृतिप्रत्यययोरन्विताभिधायकत्वाद्वाक्यतुल्य स्यापि वाचकत्वातू ब्रह्मणः पदार्थसंसर्गरूपत्वे सखण्डत्वापत्या पदार्थत्वे वाच्यत्वापरिहारादित्याशङ्कयाह-* * वस्तुत इति ?” । (१) नच सत्वादिधर्माश्रयतया लच्यत्वाभावे मचसम्बन्धित्वमावण्य लच्यस्य पुं ल्पितचन्द्रत्वादिजाते: परमार्थचन्द्रव्यक्तितादात्म्य नांचन्द्रत्वाभाववदवाऽपि सत्वाद्यभावा. नापत्तेः यथाऽऽकुः लावावातिरपि बृञ् सत्वादि न जहाति न इति, अतएव खप्रकाश्या १६२ सध्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे अखण्डत्वेऽपि वाक्यार्थभावो ब्रह्मणि सिद्धति ॥८३॥ अत्रान्विताभिधानेऽपि स्वरूपे लक्षणेष्यते । अन्वितस्य न चावाच्यभावस्य क्षतिरस्ति वा ॥८४॥ अवाच्याशब्दमस्पर्शमखण्डं श्रुतयो जगुः । स्वार्थे मानतया तासां न चान्याय्यप्रकल्पना ।। ८५ ।। लक्षणास्वीकृतेः शक्तिमात्रस्यैव निराकृतेः । निर्द्धर्मकतया वाच्यभावबाधादुपाधितः ॥ ८६ ।। पदलक्ष्यत्वेण्यपदार्थत्वोपपत्तिः अखण्डत्वेपि वाक्यार्थत्वस्योपपा दितत्वातू अन्विताभिधानेऽन्वितवाचकस्यापि स्वरूपे लक्षणाङ्गी कारान्न च तर्हवाच्यत्वासिद्धि: अखण्डम्रह्मसिद्ध्युपायत्वेन प्राप्त स्यावाच्यत्वादेर्निवारकाभावेनानुषङ्गिकतया सिद्धेः ‘यतो वाचो नि वर्तन्त' ' अशब्दमस्पर्शमित्यादिश्रुतयश्चात्रानुसन्धया: अवाच्यः शब्दवदशब्दशब्देऽपि व्याघाताभावात नचेयं श्रुतिरदुतत्वाभिप्राया श्रूयमाणार्थे बाधकाभावाद्न्याय्यकल्पना तत्रोवितेति त्रयाणां यो अजना १ ८३ ॥ ८४ ॥ ८५ ॥ ननु यतो वाचव इत्यत्रापि मनसा सहेति श्रुतमनोवृत्तरिश्वान्त:करणवृत्तिव्याप्ये ब्रह्मणि वाग्वृत्तेरपि सवैधा निषेधायोग इतेि चेन्मैवमित्याह-* लक्षणेति ?’ । ननु तात्प यैविषयो ब्रह्म वाच्यं वस्तुत्वालुश्यत्वाच्च तोरवदिति चेन्मैवं नि द्वैर्मकतया वाच्यत्वबाधातू तदुन्नीतसधर्मकत्वाद्युपाधिसम्भवाश्धे ति(१) भावः ॥ ८६ ॥ ( १ ) परमार्थसदादिकं, कस्थ विवाचकं प्रदत्वादित्यपि न, किभत्र पदत्व' ज ताव त्सृप्तिङन्तत्वं समासपदस्याश्क्तत्व न राजपुरुषादौ वभिचारात् नापि शक्तत्व' साधा. . विशिषात् अवयवद्वारा समासपदै वाचकत्व'चेदिष्टमेव, नापि सत्यादिमा वयं वाचार्येतात्प वच्छद्दक्षश' वाक्यत्वादित्यपि, विठं. भुङ वेत्यादौ वयभिचारा दिति । अवाच्यत्वेऽपि लक्ष्यत्वोपपतिः । वेदान्तवाक्यजज्ञाननिवत्यज्ञानगोचरं । बोधयन्ति प्रमाणत्वाद्वेदान्ता ब्रह्म चिद्धनं ॥ ८७ ॥ दृष्टा गुणक्रियाजातिसम्बन्धाः शब्दहेतवः । नात्मन्यतमोद्येषां तन्नात्मा नाभिधीयते ।। ८८ ॥ आरोपितगुणादेस्तु तात्पर्यागोचरत्वतः । अवाच्यत्वेऽस्ति तात्पर्य सर्ववेदान्तसद्भिररां | ८९ ।। ब्रह्मण्यवाच्ये योविद्वान्वाच्यतामधिगच्छति । स निस्रपो निमित्तानां विरहैः प्रतिबोध्यतां ॥ ९० ।। नन्वत्रावाच्यत्वे लक्ष्यत्वानुपपति: वाच्यार्थमम्बन्धित्वेनः शा तस्यैव लक्ष्यत्वातू तज्ज्ञानं च न शब्दभिन्नेन, उपनिषन्मात्रगम्य त्वातू नापि खप्रकाशतथा, नित्यसिद्धे शब्दवैयथ्यत्तू अवाच्यशब्दस्य च लक्षकस्येव वक्तव्यत्वात् तत्रापि वाच्यसम्बन्धित्वेन ज्ञेयत्वे - नवस्थेत्यांशङ्का समाधत्ते–“ वेदान्तेति ?’ । तथा ज्ञानमुप स्थितौ उपयोगि ब्रह्म स्वप्रकाशनया स्वत एवोपस्थितमिति किं तेन नचैवं शब्दवैयथ्यै आवरणाभिभावकवृत्तावुपयोगादत एव नानव स्थेत्यर्थः ॥ ८७ ॥ तस्मात्प्रवृत्तिनिमित्तस्य दुर्निरूपत्वादवाच्यत्वमि त्यत्र वृद्धसंमतिमाह-* दृष्टतेि ? ॥ ८८ ॥ न चारोपितगु च्यत्वस्य स्थितत्वादित्याहः -* * आरोपितेति ?' द्वाऽभ्यां ॥ ८९ ॥ ॥ ९० ॥ तस्मान्निर्विशेषत्वादेव जीवब्रह्माभेदः सिद्ध:भेदकास्सम्भ १६४ सव्याख्थाद्वैतसिद्धिसिद्धास्तसारे । [२ परिच्छेदे घटादीनां मिथो भेदो भेदो जीवेशयोर्मिथः । भ्रान्या प्रतीयंमानत्वान्मिथ्या रज्जुभुजङ्गवत् ॥ ९१ ॥ सत्तकैः श्रुतिभिः स्मृत्या भिदाया बाधितत्वतः । प्रतीत्येकशरीरस्य न भेदस्यास्ति वस्तुता ॥ ९२ ॥ भेदखण्डनयुक्तीनां तत्त्वतो भेदवारणात् । व्यावहारिकभेदस्यावारकत्वान्न दुष्टता ॥ ९३ । वात्तथा च जडानां जडचैतन्ययोर्मिथो भेदो जीवेशयोश्च भेदोऽप्रा भाणिकत्वान्मिथ्यैवास्ति रज्जुसपद्विदित्यभिप्रेत्याह--* वटा दीनामिति ' ॥ ९१ ॥ ॥ ब्रह्माण: शब्दाववाच्यत्वोपपत्ति: ॥ ननु भेदस्य प्रमाणसिद्धत्वादपलापो न युक्त इत्यत आह --

  • नेति ?' । न हि वयं भेदप्रतीतेः स्वरूपं वा कारणं

वा ऽपलपामः किन्तु बाधितविषयत्वं ब्रूमः व्याप्तिसधीचीनतया अशुष्कैस्तकैरनन्यपरया श्रुत्या स्मृत्या च भेदस्य बाधितत्त्वात वि षयभेदादिना प्रत्यक्षविरोधस्य परिश्नत्वेन श्रुत्यादावुपचरिता र्थत्वाभावादिति तात्पर्थार्थः ॥ ९२ ॥ नन्वभेदस्याप्येवं निरासः न चाभेदखण्डनयुक्तीनां स्वस्य स्वा भेदोपि न सिद्धयेदिति स्वव्याधातादाभासता भेदखण्डनयुक्तीना मपि भूषणयुक्ताभेदेन स्वव्याधातकतायाः समानल्वादिति चेन्ने त्याह-*'भेदेति । तथा च स्त्राव्याघातकतापपतिर्भदख तद्धनयुक्तीनामिति भावः ॥ ९३ ॥ ननु भेद्बाधकं न भेदविषयमेव भेदभ्रमाद्यधिष्ठानतत्त्वगोचरबोधतः । भ्रमे समूले विश्वस्ते नैव भेदः प्रमाँणभाक् ॥ ९४ ॥ अनिर्वाच्यतया भेदो बाध्यत्वेनैव सम्मतः । ऐक्यं ब्रह्मस्वरूपत्वाद्बाध्यं श्रुतिबोधितं ॥ ९५ ॥ व्यवहारव्यवस्थापि व्यावहारिकभेदतः । वा नञ्जयर्थो विषयो वाच्यः सर्वथा च भेदो दुष्परिहरः तद्नन्यत्वे तद्विरोधितद्भावत्वयॉरयोगातू भेदाभावग्राहिणाऽपि प्रतियोगि विलक्षणतयैवाभावस्य ग्रहणाच्च औौदासीन्येन प्रवृत्तस्येदमितिज्ञान वबाधकत्वाश्धति चेन्मैवमित्याह-* भेदद्भ्रमेiते ?' । अयम र्थः । पारमार्थिकत्वाकारेण भेदाभावविषयस्यैव बाधकत्वातू न च भेदस्य दुष्परिहरता व्यावहारिकभेदेनैव व्यावहारिकतद्विरोधि त्वतदभावश्वयोरुपपत्तिसम्भवातू यक्षानुरूपेोबलिरिति न्याया द्रेदभ्रमाधिष्ठानतत्वगोचरं ज्ञानं भ्रमबाधकमित्युपपत्रं उक्त रीत्या भेदवैलक्षण्येन तद्भहणोपपत्तेरिति ॥ ९४ ॥ भासमानो यो भेद: स स्वरूपादिपक्षान्तर्भावबहिर्भावाभ्यां वा अन्येन वा धर्मान्तरेणानिर्वाच्य इत्याह-“अनिर्वाच्यतयेति' । नच ती. भासेन अनिर्वाच्यत्वे ऐक्यस्यापि तत्प्रसङ्गः भेदबाधकस्यानाभास ताया उक्तत्वादित्याह-* ऐक्यमिति ** । ऐक्यभेदयोः श्रुत्य नुग्रहाननुग्रहाशुभ्थां विशेषाञ्चेति भावः ॥ ९५ ॥ तात्विकभेदाभावेऽपि कल्पितव्यावहारिकभेदेन व्यवस्थोपप तिरित्याह-* व्यवहारेति ? । नच कल्पितेनाकल्पितचार्य १६६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ २ परिच्छेदे सिद्धा न भेद्वस्तुत्वमपि साऽपेक्षते स्वयं ॥ ९६ ॥ अभेदे भेदमारौंप्य धर्मधर्मिभ्रमावहा । माथा भ्रान्तिकरी दक्षाऽप्यसम्भावितदर्शने ॥ ९७ ।। निरपेक्षस्वरूपस्य सापेक्षत्वं न सम्भवेत् । प्रतिबन्धायोग: अविद्यथा स्वप्रकाशरूपत्रह्मकार्यप्रतिबन्धदर्शनात् कल्पितकान्तया विश्लेषकार्यप्रतिबन्धदर्शनाधेति तात्पर्यार्थ: ॥ ९७ ॥ ननु भेदस्य व्यावहारिकसत्वार्थमपि त्वया अन्यान्याश्रयादिकमु द्धरणीयं परस्परमपि सापेक्षेण व्यवहारस्याप्यभावातू न हेि व्या वहारिकमृदः स्वजन्यघटसापेक्षत्वमित्याशङ्काह-* भदइतेि अस्माकमविद्यासामथ्र्यात्सर्वानुपपत्तिविधूनोपपतिः न हि मा यायामसम्भावनीयं नाम तथाच परस्पराश्रितमपि इन्द्रजालवद्दर्श यिष्यति न वेश्वरसामथ्यात तादृशमपि सत्यं स्यादिति वाच्यं उ भयसिद्धमृषाभूतेन्द्रजालस्थले कारणादिव्यवस्थोलुङ्गिकायौद • आपादनं च भेदस्तत्प्रतीतिश्च यादि मायिको न स्यातू सर्वव्यवस्थो लुङ्गिन्नी न स्यातू सर्वव्यवस्थोलुङ्किनी चेयं तस्मान्मायिकीति विप यैयपर्यवसानातू भायिके व्यवस्थोलुङ्ग्नस्य दर्शनेन व्याप्तिसिद्धेः त स्मातू श्रुत्या अस्वव्याधातकयुक्तया च भेदस्य बाधादभेदस्याबाधाञ्ध पटे स्वाभेदाभेद्योव्यवहारिकत्वे समानेऽपि स्वाभेदं परित्यज्य भेद एव सर्वथा प्रद्वेषो नाकारणक इति तात्पर्यार्थः ॥ ९७ ॥ ननु निरपेक्षस्वरूपत्वे सापेक्षत्वानुपपत्तिरिति यदुक्तं तत्ता चदयुक्त अब्रिद्यानिवृत्तजधब्रहँौक्यस्य च तव मते मतद्वयेऽपि स्थिती व्यक्तिसापेक्षस्य जातिमात्रस्य प्रतीतौ सापेक्षस्य नीलतरत्वादेर थैप्रकाशात्मकज्ञानस्य ब्रह्मणि ब्रह्माभेदस्य अस्ति ब्रह्मत्यादौ काल कल्पितवस्तु सापेक्षत्वस्यापि काल्पनिकत्वम् । १६७ कचिदाविद्यका सा चेदपेक्षा तेन का क्षतिः ॥ ९८ ।। अविद्याविनिवृत्तिश्च जीवब्रह्मैक्यमेव वा । अपेक्षते प्रतीतौ तत्सापेक्षत्वं हि मायिकं ॥ ९९ ।। तात्विके निरपेक्षत्वे नविरोधोस्ति तावता । न हि काल्पनिकं किञ्चिद्वस्तुतत्वमपि स्पृशेत् ॥ १०॥ चैतन्ये कल्पिताः सर्वे ये विरोध्यनुरोधिनः । तेषां सापेक्षताप्येवं कल्पिता चिद्धने पदे ॥ १ ॥ सापेक्षस्थास्तित्वस्य निरपेक्षब्रह्मव्यक्तयादिरूपताया दर्शनादित्या शङ्का समाधत्ते -* निरपेक्षस्वरूपस्येति ' त्रिभिः । एतदुक्तं भवति अविद्यानिवृत्तिजीवग्रहौक्ययोः प्रतीतौ सापेक्षत्वस्याऽऽवि . नसत्ताकसत्तादिजातौ तु सापेक्षत्वस्य काल्पनिकत्वातू नीलतर त्वादेव्यैक्तिरूपत्वाििसद्धौ हेतोरभावातू अर्थप्रकाशात्मकज्ञानस्य ण्येवमेव तथा च तत्त्वतो निरपेक्षस्य सामानाधिकरण्यासिद्धा न तकभासता व्याप्तिसिद्धेरत एवैक्यस्याखरूपत्वे अद्वैतहानि र्मिथ्यात्वे भेदस्य सत्यत्वप्रसङ्ग(१)इति निरस्तं ऐक्यस्य ब्रह्मभेदान ङ्गीचकारादिति ॥ ९८ ॥ ९९ ॥ २००० ॥ सिद्धान्तरहस्यमाह-- चैतन्यइति ? ॥ १ ॥ ( १ ) यच घट्धास्तं तत्र तद्दिरीधि तज्ज्ञानाबाध धथा शुक्तावरुप्यत्व' यत्र त दैक्य' बाधं तत्रतझेदस्तञ्जज्ञानाबाधा: यथा दूरस्थ वनस्यत्योर्भेद इति वा यत्र यद धस्त' तत्र तद्दिरीधि ता त्वि कं यथा बृश्यनृतत्वस्याधस्तत्व सत्यत्व' ता विकमिति वा वाप्तेरिति शेषः । १६८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ पिरच्छेदे ऐक्यस्य निरपेक्षत्वे भेदभ्रान्तिनिवृत्तये । एकवाक्यत्वसद्भावात्स्वरूपपरसद्विरां ॥ २ ॥ अतः काल्पनिको भेदः सर्वत्र व्यावहारिके । वस्तुन्यात्मन्यभेदस्तु तात्विकः श्रुतिबोधितः ॥ ३ ॥ सापेक्षत्वात्सावधेश्च तत्वे द्वैतप्रसङ्गतः । नन्वैक्यस्य निरपेक्षत्वे तत्त्वम्पदार्थपराणां * सत्यं विज्ञानधन ' इत्यादीनामैक्यंपरमहावाक्यैकवाक्यत्वाभावेन वैयथ्यै स्यादित्या शङ्का निरस्यति–“ ऐक्यस्येति " । ऐक्यस्य स्वप्रकाशब्रह्मा भिन्नतया स्थितिप्रतीत्यादौ निरपेक्षत्वेऽपि यथालक्षितार्थभेदभ्रम निवक्र्तकवृतिजनने पदार्थसापेक्षतया स्वरूपपरवाक्यानामधकवा क्यताया: सत्त्वातू भेदरूपप्रतियोगिसापक्षत्वेन तत्र सापक्षत्वव्यध हारादित्यर्थः ॥ २ ॥ न चैतावता सापेक्षत्वापत्तिरैक्यस्येत्याह -- अत इति ? । काल्पनिकस्य सापेक्षत्वस्यापीष्टत्वात् । न च भे देऽपि एवमेवास्तु भेदस्य निषेधप्रतियोगितया श्रुतत्वेन ब्रह्मरूपत्वा भाधातू न च तत्राभेदश्रुतिरस्ति । एतेन स्वरूपेण निरपक्षस्याप्य भेदस्याभेदत्वेन सापेक्षत्ववत्स्वरूपेण निरपेक्षस्याऽपि घटस्य भेद त्वेन सापेक्षत्वमस्तु अवच्छेदकभेदेन सप्रतियोगित्वाप्रतियोगित्वे अपि तद्वदिति निरस्तं, भेदस्य स्वरूपतो निरपेक्षत्वे निप्प्रतियोगि कत्वे च परान्प्रतीव स्वमपि प्रत्यविशिष्टतया स्वव्याधात: नचैवम भेदस्यापि स्वान्प्रतीव परान्प्रति तथा सति तथात्चापतिरिष्टापते: घटत्वादिना भेदः परं कल्पितः खरूपतस्त्वभेद एव तथासति परं त्वं परं व्याहतं न स्वरूपत्वमपंत्यथः ॥ ३ ॥ यथैक्यं ब्रह्मणो रूपं न तथा भेदो वस्तुनो रूपमित्यत्राचार्यसं मतिमाह-* सापेक्षत्वादिति । धटस्य भेदत्वे एकतरप एकाभावादसन्देहान्नरूपं वस्तुनो भिदा ॥ ४ ॥ कल्पितो धर्मभेदोऽस्ति ज्ञानानन्दादिगोचरे । तदैक्यं श्रुतिसंसिडं भेदभ्रान्तिनिवर्तकं ॥ ५ ॥ प्रतियोग्यादिसापेक्षं भेदज्ञानं न तात्विके । ऐक्यज्ञाने प्रमाणोत्थे वस्तुतः प्रतिबन्धकं ॥ ६ ॥ अस्वव्याघातकैरेवं जतिभित्रैः सदुत्तरैः । निरस्तं भेदमादाय स्वात्माभेदो निषीदति ॥ ७ ॥ रिशेषापति: स्यादिति भावः ॥ ४ । नन्वैक्यस्य ज्ञानस्यानन्दस्य च फ्राह्मस्वरूपत्वे एकतरपरिशेषापत्तिस्तवापि समाना न च वस्तुन एकत्वेनेष्टापत्तिः प्रकृतेऽपि साम्यादिति तत्राह-“कल्पिते इतेि ' एकतरपरिशेषापत्या घट इति भेद इति विलक्षणव्यवहाराभावस्या पादनातू न च ज्ञानानन्दादावपि विलक्षणव्यवहारो न स्यादिति वाच्यं कल्पितधर्मभेदमादायोपपत्तेरित्यर्थः । अयं भावः भेदः स्य हि स्वरूपत्वे इदं भिन्नमस्य भेद् इति संम्बन्धित्वेन धीर्ने स्यात् नचानन्दो ब्रह्मण इति वदुपपत्ति: प्रमाणसिद्धेशैक्ये भेदव्यवहारः स्यौपचारिकत्वं कल्प्यते राहोः शिर इत्यादिवत् न च प्रकृते तथा 'वेक्ये मानाभावाद्वाधकाधेति ॥ ५ ॥ ननु त्वन्मतेऽपि विम्बब्रह्मजी घानां प्रतिविम्बब्रहाभेदे इदमनेन भिन्नमस्यामुष्मादभेद: इमे अ भिक्षे एतयोरभेद इत्येवं प्रतीतिः स्यातू तथा च धर्मप्रतियोगिभा धेधीर्द्धित्वावच्छिन्नश्रीञ्ध सेदज्ञानाधीनेति तद्विरुद्धाभेदज्ञानानुपप तिरित्याशङ्कयाह-* प्रतियोग्यादीति ? । काल्पनिकभेदशा नस्य ‘धर्मिप्रतियोगिभावद्वित्वावच्छिझाझाननिर्वाहकस्य तात्विकाभे दज्ञानप्रतिबन्धकत्वायोगादित्यर्थः ॥ ६ ॥ तस्मादात्मैक्यं विजयते तरमित्याह--* स्वव्याघातकैरिति ? ॥ ७ ॥ ॥ विशेषतो भेदूलण्डनम् ॥ २२ १७० सब्याण्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे न समानविशेषादिरूपभेदः प्रमाणयुक् । अभेदो विजयी तस्माद्वेदान्तैकप्रमाणभाक् ॥ ८ ॥ एवं प्रत्यक्षतः प्राप्तभेदस्यैव निवारणात् । असाक्षात्कृतजीवेशभेदादौ का कथा तव ॥ ९ ॥ अप्रत्यक्षतयेशस्य तद्धर्मिप्रतियोगिकः । भेदोऽशक्यो ग्रहीतुं सोऽन्यथासिद्यस्तु तद्ग्रहः ॥१०॥ भेदानुवादिनी श्रौती गौरवच्छिन्नमात्रगा । स्वरूपभेदान्योन्याभावभेदादरप्रमाणकत्वान्न भेदगन्धोऽपि प्रमाणपथमवतरतीत्याह-* नांतेि ? ॥ ८ ॥ जीवेशभेदनिराकरणं कैभुत्येन प्रतिजानीते–“एवमितेि' ॥९॥“अप्रत्यक्षतयेति' । ईश्वरस्याप्रत्यक्षत्वेन तद्धर्मिकस्य तत्प्रतियोगिकस्य वा भे वस्य प्रहीतुमशक्यत्वादित्यर्थः ॥ १० ॥ ननु तद्धर्मिकभेदस्य जीवाप्रत्यक्षत्वेऽपि स्वधर्मिकभेदस्तथाऽपि तत्प्रत्यक्षो नाईं सर्वशो नाहं निर्दू:ख इत्यनुभवातू न च योग्यप्रतियोगिकत्वमभावे योग्य त्वप्रयोजकमिति वाच्यं स्तम्भः पिशाचो नेत्यादिप्रत्थक्षरूपफलव लेन संसगभावे तथात्वेपि अन्योन्याभावे आधिकरणयोग्यताया व तन्त्रत्वात् 'तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप । उत्तम: पुरुषस्त्वन्य ' इत्यादिवचनानुमितप्रत्यक्षसिद्धत्वमेवेति चेन्नेत्याह--

  • अन्यथासिद्धस्तु तद्ग्रह इति ? । उक्तानुभवस्यान्तः

करणाद्यवच्छिन्नचैतन्यस्य , तदनवच्छिन्नचैतन्यप्रतियोगिकभेदाव गाद्दितया. शुद्धचैतन्यधर्मिकनिदुःखादिप्रतियोगिकभेदानवगाहि भेदपञ्चके प्रत्यक्षस्याप्रमाणत्वोपपत्तिः । १७१ अनवच्छिन्नचिद्धातोरभेदः श्रुतिसम्मतः ॥ सौषुप्तिकानुभूतिस्त्वज्ञानावच्छिन्नभेदगा । न शुद्वेऽथ न जीवानां मिथेो भेदे प्रमाऽक्षजा ॥१२॥ नानुमानाद्भिदासिद्धि स्तयोर्निर्मकत्वतः । त्वमित्यर्थः । * द्वासुपर्णेत्यादिश्रुतिरप्यवच्छिन्नभेदानुवादिनी त्याह-“ भेदेति ? ' | भेदनिषेधश्रुतिस्तु अनुमानादिप्रसक्तभे दनिषेधपरोति भावः ॥ ११ ॥ ननु योऽहमस्वाप्सं यस्य ममाज्ञानसंसारादि सोऽहं निर्दू:खो नेति सुषुप्तिकालीनान्तः करणानवच्छिन्नाभेदेनाज्ञानाद्याश्रयाभेदेन च प्रत्यभिज्ञायमाने शुद्धे मदप्रतीतिरित्याशङ्कयाह-* सॉष्वृतेति । एतावता5प्यज्ञानाः घच्छिन्न एव भेदग्रहो न तु शुद्धे न हि सुषुप्तौ अन्तःकरणानव च्छिन्नत्वचदशानानवच्छिन्नत्वमप्यस्तीत्यर्थः । चैत्रमैत्रादिजीवानाम प्रत्यक्षतया तत्र भदग्रहोन्त:करणाद्यत्रच्छिन्नमेवाबगाहते न तु शु नाप्यनुमानै जीवेश्वरौ भिन्नौ विरुद्धश्रमधिकरणत्वात् दहनः तुहिनवदित्येवं रूपं भेदे प्रमाणमित्याह -* नेति ? ! दुःखा देरन्तःकरणादिधर्मत्वेन खरूपासिद्धेः एकत्रैव निर्दू:खत्वदुःखवत्व साधनातू तात्विकभेदसाधने साध्यवैकल्यातू ब्रह्मा तत्वतो जीबा द्भिन्ने सर्वज्ञत्वातू व्यतिरेकेण जीववदित्यत्राप्रसिद्धविशेषणत्वात् आत्मत्वं नानाव्यक्तिनिष्ठ जातित्वात पृथिवीस्वधदित्यआस्मैक्यवा सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२परिच्छेदे स्वरूपासिद्धितः साध्यवैकल्यात्सिद्धसाधनात ॥१३॥ अप्रसिद्यविशेषत्वादसाधारण्यदूषणात् । अन्यथैवोपपत्त्या च सर्वस्मिन्सिडसाधनात ॥ १४ ॥ अभ्रान्तत्वादयो धर्मा न तयेोभेदसाधकाः । ज्ञानाज्ञानप्रयुक्तास्ते न स्वरूपनिबन्धनाः ॥ १५ ॥ शुद्धयेोस्तत्वमोनैव धर्मित्वमवकल्पते । निर्विशेषतया तत्र भेदगन्धोऽपि दुर्लभः ॥ १६ ॥ १७२ दिनं प्रत्यसिद्धेः कल्पितव्यक्तिनिष्ठत्वेन सिद्धसाधनाश्च ईश्वरो जी धप्रतियोगिकतात्विकभेद्वान् सर्वशक्तित्वातू सर्वज्ञत्वातू सत्रैका र्यकर्तृत्वात्स्वतन्त्रत्वाद्वा व्यतिरेकेण जीववत् जीवो वा ब्रह्मप्राति योगिकतात्विकभेदवान् अल्पशक्तित्वादल्पज्ञत्वादल्पकर्तृत्वात्सं सारित्वाद्वा व्यतिरेकेण ब्रह्मवदित्यादिषु भेदस्य च खरूपत्वेन त द्वत्वस्साधने बाधान्न च विशेषमादाय तदुपपादनं तस्य स्वरूपान तिरेकेण तद्वत्वासम्पादकत्वातू अप्रसिद्धविशेषणतापत्तश्च तात्वि कभेदव्यतिरेकेऽपि उपाधिकल्पितभेदेन सर्वानिष्टपरिहारसम्भवा दिति द्वयोस्तात्पर्यार्थः ॥ १३ ॥ १४ ॥ एतेनाभ्रान्तत्वादसंसारित्वा तदु:खाननुभवितृत्वादित्यादिहेतुकानुमानान्यपि निरस्तानीत्याह

  • अत्रान्तत्वाद्य ज्ञात ' ॥ १५ ॥

उपहितस्य पक्षत्वे धर्मिसमसत्ताकत्वेऽपि तात्विकत्वासिद्धेः सिद्धसंाधनातू शोधिततत्वम्पदार्थपक्षत्वे तयोर्द्धर्भित्वाभावेन बा धापत्तेरतोनानुमानेन भेदसिद्धिरित्याह-“शुद्वयोरिति' ॥१६॥

  • जीवब्रह्मभेदानुमानभङ्गः ।

अप्रमेयेऽनुमानस्य प्रवृतिर्न कथञ्चन । प्रमेयस्य त्वनात्मत्वात्तत्र भेदानुमेष्यते ॥ १७ ॥ शुद्धे शब्दैकगम्ये नानुमानप्रसरोऽञ्जसा । तात्विकत्वभ्रमध्वस्त्यै भेदे तस्य फलित्वतः ॥ १८ ॥ अप्रसिद्धविशेषत्वादन्यथैवोपपत्तितः । सर्वशक्त्यल्पशक्त्यांदेर्न भेदे तन्त्रता ततः ॥ १९ ॥ जीवेश्वरभिदा सत्या खण्डिताऽस्माभिरादरात् । गीताभावप्रकाशेऽतो यत्यते नेह विस्तरे ॥ २० ॥ न जीवानां मिथो भेदे ऽनुमानं सिद्धसाधनात् । शुद्धचैतन्ये धर्मानाधिकरणतया अनुमानाप्रसर: यत्र प्रसरस्तत्रेष्टा पतिरित्यत्र वृद्धसम्मतिमाह-* अप्रमेयइति । नन्वेवमैक्या नुमानमपि कथं भवेतू यद्यत्य तदैक्यानुमिनिः कथमिति पठितुं शा षयत्वादित्यत आह-* शुद्धइति ?' । शुद्धचैतन्यैक्यस्य शब्दै घकगम्यत्वेन. तदाननुमेयत्वस्येष्टत्वात् न च तर्हि ऐक्यानुमानो पन्यासानर्थक्यं तस्य. भेदे तात्विकन्वभ्रममात्रनिरासफलकत्वादिति तात्पर्यार्थः ॥ १८ ॥ फलितमाह-* अप्रसिद्धेति ? ॥ १९ ॥ विस्तरेण जीवेश्वरभेदनिराकरण तु गीतासु त्रयोदशाध्यायस्थद्वि तीये श्लोके भावप्रकाशे द्रष्टव्यमिति नेह यत्यत इत्याह

  • जीवेश्वरभिदेति ? ॥ २० ॥

॥ जीवब्रह्मभेदानुमानभङ्गः ॥

  • १७४

सध्याख्याद्वैतस्सिद्धिस्लिद्धान्तसारै ! [२ परिच्छेदै अर्थान्तरादसिद्धेश्वांशस्योपाधित्वसम्भवात् ॥ २१ ॥ दुःखाद्यननुसन्धानमुपाधेर्न स्वरूपतः । सुप्तौ लयेऽप्युपाधेन भेदः संस्कारतः स्थितेः ॥२२॥ सुप्तप्रलीनमुक्तानामध्यासविरहाद्भवेत् । जीवानां मिथो भेदाऽनुमानमौपाधिकभेदमादाय सिद्ध साश्व नादिदूषणग्रस्तत्वान्न साध्वित्याह-* नेति ? । चैत्रो मैत्र प्रतियोगिकधर्मिज्ञानाबाध्यभेदवान् मैत्रप्रतियोगिकताधिकाभेद स्मर्तृत्वात मैत्रानुभूतसर्वाननुभवितृत्वाच्च धटवदित्यत्र प्रथमसाध्ये धर्मिपदविकल्पेन द्वितीयसाध्ये तात्विकाभेदस्यातात्विकभेदेन च सिद्धसाधनातू उपहितस्य पक्षत्वे अथन्तरात चैतन्यमात्रपक्षत्वे हेत्वसिद्धे: साधनैकदेशस्याननुसधातृत्वादेरुपाश्रित्वसम्भवाचेत्यर्थः । ॥ जीवभेदानुमानभङ्गः ॥ ननु यद्यात्मैक्यं स्यात्तदा चैत्रेण सर्वदुःखाद्यनुसन्धानं स्यादिति चेदौपाधिकभेदेनाननुसन्धानोपपत्तेमैवमित्याह --“दुःखादीति' । नन्वन्तःकरणस्य प्रत्यहं सुषुप्तौ विलयेनं पूर्वदिनानुभूतस्याननुस न्धानापत्तिरित्यत आह-“ सुप्तावेितेि ' । सुप्तौ संस्काराः त्मनाऽवस्थितस्यैव पुनरुद्वोधेन तत्रान्तःकरणभेदाभावादित्यर्थः ॥२२॥ नन्वेवं सुप्तप्रलीनभुक्तानामननुसन्धानप्रयोजकान्तःकरणभेदाभावा त्संसारिदुःखानुसन्धानापत्तिरित्यत आह -* सुतेति ?” । तेषामनुसन्धानप्रयोजकान्त:करणैक्याध्यासरूपसामश्रीविरहातू ना नुसन्भ्रातृत्वं, न हि प्रतिबन्धकमात्रेण कार्यविरहः किन्तु सामग्री विरहेणापि न चैवं मुक्तस्य स्वरूपसुखानुभवोऽपि न स्यादिति वाच्यं औपाधिक्षभेदेन व्यवस्थोपपादनम् । १७५ संसार्यननस्सन्धानं स्वतः ॥ २३ ॥ स्वसुखानुभवः अविद्याध्वस्तिमोक्षस्य गतत्वेऽपि विदद्वये । तत्रैवोपहिते बन्धो न तेनास्ति भिदा तयोः ॥ २४ ॥ उपाधेः कल्पितत्वेन निवृतावपि तात्विकम् । उपधेयस्वरूपं नो मुक्तौ जातु निवर्त्तते ॥ २५ ॥ नो वैथधिकरण्यं स्यादात्मनो बन्धमोक्षयोः । विशिष्ट भोक्तृता सिद्धा न शुद्धे सा सुखात्मनि ॥२६॥ तस्याजन्यत्वेवनान्त करणानपेक्षत्वादित्यर्थः ॥ २३ ॥ नन्ववमनेनकाविद्यासम्बन्धस्य दुःखानुसन्धानरूपस्यानर्थस्य च विशिष्टगतत्व बन्धमोक्षयोवैयधिकरण्यापातेन शुद्धगतत्वे वाच्ये यच्छुद्ध चैत्रीयदुःखानुसन्धातृ तदेव मैत्रीयदुःखानुसन्धातृ इति कथमनुसन्धानव्यवस्थेत्याशङ्कयाह-* अविद्येति ? ” । अविद्या त्मकबन्धनिवृत्त्यात्मकमोक्षस्य शुद्धगतत्वेऽपि दु:खाद्यनुसन्धातृत्व स्योपहितवर्तितया शुद्धभेदापादनायोगात् न च संसारस्य शुद्ध गतत्वे ब्रह्मषोऽपि संसारित्वापत्तिः बिम्बप्रतिधिम्बयोरवदातत्व परिच्छिन्नत्वापरिच्छिन्नत्वधवत् एकस्यैव नभसस्तत्तत्कर्णपुटावच्छेदेन तत्तच्छेोत्रतावञ्च उौपाधिक भेदेन संसारित्वासंसारित्वव्यवस्थोपपत्तेरित्यर्थः ॥ २४ ॥ ननु दु:खाद्यनुसन्धानरूपस्यानर्थस्योपहितनिष्ठत्वेन तस्य कल्पितत्वेन ब द्धस्य निवृत्तिरेव न तु मोक्ष इत्यापात इत्याशङ्का निरस्यातेि --

  • उपाधरतेि ॥ २५ ॥ अत एव न बन्धमोक्षयोवैयधिकर

ण्यमित्याह-* नांते । उपाधिसम्बन्धेन भोक्तृतोपलक्षित संसारस्तद्विरहे स्वरूपावस्थानं मोक्षोऽपीत्यर्थः ॥ २६ ॥ पक्षान्तरेणापि १७६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे अविद्यात्मकबन्धस्य शुद्धवस्तुगतत्वतः । सामानाधिकरण्यं स्यादेवं वा बन्धमोक्षयोः ॥ २७ ॥ अनुसन्धातृतापष्टा शुद्धेऽवस्थात्रयानुगे । सर्वदेहेषु शुद्धस्यानुप्रवेशश्रुतिर्यतः ॥ २८ ॥ बद्धमुक्तव्यवस्थाऽपि न स्वाभाविकभेदगा । उपाधिबाधाबाधाभ्यां साऽपि सम्यग्व्यवस्थिता ॥२९॥ येनैवोपाधिना यस्य परिच्छिन्नत्वमात्मनः । तदुपाधेर्लयात्तस्य मुक्तित्वे नास्त्यसम्भवः ॥ ३० ॥ एकजीवमते सर्वोपाधिनाशाद्विमुक्तिता । इदानीं मुक्त्यभावस्य नानिष्टत्वं मते मम ॥ ३१ ॥ मिथ्याभूतस्य चोपाधेर्मिथ्याभेदैकहेतुता । धन्धमोक्षयोः सामानाधिकरण्यमित्याह“अविद्यात्मकेति' ॥२७॥ शुद्धस्यानुसन्धातृत्वमिष्टमित्याह-“ अनुसन्धातृतेति ” ॥२८॥ बद्धमुक्तव्यवस्थाप्यनवयैवेत्याह -* बद्धांत ' त्रिभिः ॥२९॥ ॥ ३० ॥ ३१ ॥ ननूपाधेः कथं भेदकत्वं तथा हि उपाधिः कि मेकदेशेन संबद्धयते कृत्स्रोन वा आद्ये त्वन्मते खाभाविकांशाभावे नैौपाधिकत्वं वाच्यं तथाचानवस्था अन्ये त्वभेदकता कृत्स्रस्यैको पाधिग्रस्तत्वात् गगनादावपि स्वाभाविकांशाभावे धटाद्युपाधिस म्बन्धो न स्यातू तदुक्तं 'भवेदुपाधिसम्बन्ध एकदेशेऽथ सर्वेगः । ए कदेशेऽनघथा स्यात्सर्वगश्चन्न भेदक ' स्याशङ्गा सर्वविकल्पास हत्वेन मिथ्याभूतस्यैवोपाधेर्मिथ्याभेदप्रयेजकत्वस्य प्रागेवोपपादि भेदपञ्चकेऽनुमानप्रामाण्यनिरासः । १७७ अस्ति तेन न जीवानां मिथो भेदो मनागपि ॥ ३२ ॥ एवं जडेशभेदेऽपि भेदे च जडजीवयोः । तात्विकें न प्रमाणं स्यात्प्रोक्तदोषानतिक्रमात् ॥ ३३ ॥ परिच्छिन्नत्वजन्यत्वजडत्वोपाधिभावतः । स्यादप्रयोजकत्वाच हेतोरनुमितिवृथा ॥ ३४ ॥ स्वप्रकाशतया सर्वप्रत्यये विषयत्वतः । ब्रह्मसिद्धावपि श्रौती गीरज्ञाननिवर्तिका ॥ ३५ ॥ तत्वादित्याह-* मिथ्याभूतस्येति' ॥ ३२ ॥ ॥ जीवभेदानुकूलतर्कभङ्गः ॥ एवं जडेशभेदेजडजीवभेदे च तात्विके प्रमाणं नास्ति ब्रह्म जीवो वा अनात्मप्रतियोगिकधर्मिशानाबाध्यभेद्वान् पदार्थत्वाद्धटवतू ब्रह्मा जी वो वा घटप्रतियोगिकधर्मिझानाबाध्यभेदवान् घटासम्बद्धकालसम्ब ििन्धत्वात् तदसम्बद्धदेशसम्बन्धित्वातूतजनकजन्यत्वातू पटवत्तू ब्र ह्या जीवो वा जडप्रतियोगिकधर्मिझानाबाध्यभेद्वान् जडानात्मकत्वात यदेवं तदेवं यथा दूरस्थवनस्पत्योरेक इत्यादिषु पूर्वोक्तदोषानतिवृत्तेः परिच्छिन्नत्वस्य जडत्वस्य जन्यत्वस्य चोपाधित्वातू अप्रयोजकत्वा यभिप्रेत्याह-* एवमिति ? ॥ ३३ ॥ ३४ ॥ यद्यपि सर्वजडाधिष्ठानत्वेन सर्वप्रत्ययगोचरत्वै ब्रह्मणास्तथापि पूर्णानन्दत्वादिरूपेण वेदैकगम्यत्वमित्याह-“स्वप्रकाशतयेति'। स्वप्रकाशत्वेन सर्वप्रत्ययवेद्यत्वेन च ब्रह्मासिद्धावपि सविलासाञ्चा ननिवर्तकशानाय वेदान्तसाफल्यस्य बहुधाऽभिधानादित्यर्थः ॥ ३५ ॥ १७८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारें । [२ परिच्छेदे एवं जडानामन्योन्यभेदेनानुमितिः प्रमा । धम्र्यादिकविकल्पैकग्रासत्रासानपायत : ॥ ३६ ।। मिथ्यात्वसाधकानां हेि हेतूनां प्रबलत्वतः । तैर्बीधान्नानुमानं ते जडानां भेदसाधकम् ॥ ३७ ॥ द्वासपणेति पूर्वाधे न प्रमेयो भिदेक्ष्यते । अपदार्थतया तद्वदवाक्यार्थतयाऽस्य च ॥ ३८ ॥ एवं जडानां परस्परमेदे नानुमानमित्याह-* एवमिति घटस्तत्वतः शुक्तयभिन्नो न शुक्तिसम्बद्धकालासम्बन्धित्वातू तज्ज नकाजन्यत्वात् तत्रारोपितरूप्यधत्तू व्यावहारिकभेदस्य त्वयाऽप्य ङ्गीकारेण न पक्षदृष्टान्ताद्यनुपपति: अन्यथा भेदसिद्धयसिद्धयो-. दर्दोषतदभावयोश्धाभेदेन स्वप्रक्रियाविरोधः स्यादित्यत्र तात्विकशु त्यभिन्नत्वरूपप्रतियोग्यप्रसिद्धया साध्याप्रसिद्धे: तत्वत इत्यस्य ने त्यत्र विशेषणत्वे सुतरामप्रसिद्धेः घटादिसमसत्ताकभेदमात्रेण हे तोरुपपत्या अप्रयोजधकत्वाश्च भेदस्य तात्विकत्वे बाधस्योक्तत्वेन था धाश्चेत्यर्थः ॥ ३६ ॥ मिथ्यात्वसाधकानां प्राबल्यस्योक्तत्वेन तैर्वाधाश्च न भेदेऽनुमानोदय इत्याह-“ मिथ्यात्वेतेि ११ । तस्माद्वेदपञ्चकं नानुमानविषय इति भावः ॥ ३७ ॥ ॥ भेदपञ्चकेऽनुमानभङ्गः ॥ ननु भेदतात्विकत्वे 'द्वासुपर्ण' ' य आत्मनि तिष्ठन्' *नित्यो नित्यानां चेतनश्चेतनानां’ ‘अजोह्येको जुषमाणोऽनुशेते जहात्येनाँ भुक्तभोगाभजोन्य’ इति श्रुतयो भानमित्याशङ्काह -“ द्वेति ॥ ३८ ॥ ननु द्वित्वस्य स्वाश्रयप्रतियोगिकभेद्समानाधिकरणत्वनि भेदश्रुतेरनुवादकत्वोपपत्तिः । डौ चन्द्राविति वन्मिथ्या भेदेनाप्युपपत्तिः । न वास्तवस्य भेदस्याक्षेपकत्वं भवेद्विरः ॥ ३९ ॥ अतो नैवोत्तराडेपेि तात्विकं भेदमाह सा । बुद्धिजीवपरत्वेन व्याख्याता श्रुतिरन्यथा ॥ ४० ॥ चेतनश्रेतनानां य आत्मन्नित्यादिवेंदगीः । आधाराधेयभावादेस्तात्विकत्वे न तत्परा ॥ ४ १ ।। किन्तु काल्पनिक भेदमादायैवोपपद्यते । श्रुत्यन्तरविरोधाच न सा भेदपरा श्रुतिः ॥ ४२ ॥ त्रिकालाबाध्यताबोधिपदाभावादजाश्रुतिः । यमातू श्रुतद्धित्वार्थपत्तिसमधिगतस्याऽपि भेवस्यः श्रौतत्वमित्या शङ्क निरस्यति–“ द्वाविति ' ॥ ३९ ॥ अत एव नोत्तरार्द्ध स्यापि तात्विकभेदपरत्वं । वस्तुतस्त्वस्याः श्रुतेः पैङ्गिरहस्यब्राह्मणे बुद्धिजीवपरतया व्याकृतत्वेन जीवेशभेदपरत्वस्य वक्तुमशक्य त्वादित्याह-“अतइति' ॥ ४० ॥ “य आत्मनि तिष्ठ'न्नित्या जोन्य' इत्यत्र भेदव्यपदेशस्य च काल्पनिकभेदमादायाप्युपपत्त दतात्विकत्वापर्यवसायित्वा श्रुत्यन्तरविरोधाच्च न भेदे कस्या अपि श्रुनेस्तात्पर्यमित्याह-“चेवतन' इति द्वाभ्यां ॥ ४१ ॥ ४२ ॥ नचैतच्छ्रुतिविरोधात्सैव श्रुतिरन्यपरा भेदश्रुतेः प्रत्यक्षसिद्ध वादित्याह-* त्रिकालेति १८० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदै प्रत्यक्षसिद्धभेदानुवादित्वेन न तत्परा ॥ ४३ ॥ व्यावहारिकभेदे वा तत्पराऽस्त्वर्थवादवत् । प्रामाण्यं वैपरीत्यं वा विरोधेनाभिदाश्रुतेः ॥ ४४ ॥ तात्पयलिङ्गवत्वात्स्यात्प्राबल्यमाभदाश्रुतः । यत्र भेदश्रुतिर्मुक्तौ सा मुक्तिः स्यादवान्तरा ॥ ४५ ॥ परमुक्तौ न भेदोऽस्ति सर्वेद्वैतनिषेधनात । विस्तरेण प्रकारोऽयं ज्ञेयो भावप्रकाशतः॥ ४६ ॥ अजोऽन्थ इत्यादौ त्रिकालाबाध्यत्वबोधकपदाभावातू भेदनिषेधक त्प्रतिप्रसवायोगातू प्रत्यक्षसिद्धभेदानुवादित्वमेवेत्यर्थः ॥ ४३ ॥ ॥ भेदश्रुतेरनुवादकत्वोपपति: ॥ अथवाऽनुवादत्वाभावेऽपि व्यावहारिकभेदपरत्वेनैव श्रुत्युपपत्तिरि त्याह--* व्यावहारिकेति ?” । न चाप्रामाण्यापातः अर्थवाद्वा वयवत्तदुपपत्तेः प्रतीयमानार्थे वा ऽभेदश्रुतिविरोधेनाप्रामाण्यस्येष्ट त्वाचेत्यर्थः ॥ ४४ ॥ षड्विधतात्पर्यलिङ्गवत्वादैक्यश्रुतेः प्राबल्यमि त्याह-* तात्पर्येति ? । ननु नायं भेदो व्यावहारिको मुक्ताव ििप भेदस्य श्रुतिस्मृतिभ्यां सिद्धेरित्याशङ्कयाह-* यत्रेति ? । तस्या मुक्तरवान्तरत्वात् । नन्धिदं 'शानमुपाश्रित्ये'त्यादिना सा परमा मुक्तिरित्यत आह -* परेति ? । परममुक्तौ भेदस्याप्रसक्तः व्यावहारिकत्वोपपत्त्या भेदश्रुतेव्यवहारिकभेद्परत्वमेवेति सिद्धं अयै प्रकारो विस्तरेणास्मत्कृते गीताभावप्रकाशे द्रष्टव्य इ त्यर्थः. ॥ ४६ ॥ । भेदश्रुतेव्यवहारिकभेदपरत्वोपपतिः । शब्दान्तरादेरात्मभेदकत्वाभावोपपातः । ८ १८१ न वा. शब्दान्तरादीनां भेदकत्वेऽपि तात्विके । अभेदे स्याद्विरोधित्वं प्रत्यक्षसमकक्षतः ॥ ४७ ॥ मीमांसकोऽप्यपूर्वस्त्वमन्यभेदकमानतः । कल्पयस्यात्मनेोभेदं नेक्षसेऽतिप्रसञ्जनम् ॥ ४८ ॥ भेदे षड्रविधतात्पर्यलिङ्गं नास्ति श्रुतेर्मतं । ननु पूर्वतन्त्रे द्वितीयाध्याये यैरेव शब्दान्तरादिभिः कर्मभेद् उ क्तस्तैरेव जीवेशभेदोऽपि सिद्धयति तथाहि एष एव जीवं प्रबोधयति एतस्माजीव उत्तिष्ठतीति विरुद्धार्थधातुनिष्पन्नाख्यातरूपशब्दान्तरस्य नित्यः परो नित्यो जीव इत्यप्रत्यभिज्ञायमानपुनः श्रुतिरूपाभ्यासस्य द्वासुपर्णेत्यादिसंख्याया अशब्दं अनश्न् इत्यादेर्भद्कस्य गुणान्तरस्य यतो वाचो नित्रतैन्त' इत्यादिप्रकरणान्तरस्य जीवेशाविति नामधेय क्षेदस्य सत्वाचेत्याशङ्का निरस्यति -“ न वेति ? । प्रत्यक्षादि समकक्षतया शब्दान्तरादीनां भेदकत्वेऽपि ताबिकाभेदाविरोधातू न तथात्वमित्यर्थः ॥ ४७ ॥ शङ्कितुः शास्त्रतात्पर्यानभिज्ञतां दर्शयति मीमांसक इतेि |अदृष्टचवरस्त्वं मीमांसको यः कर्मभेदे शा स्रभेदे चा प्रमाणत्वेन क्लप्तानां शब्दान्तरादीनां चेतनभेदे प्रमाण प्रयोजकस्यापि विशेषणभेदस्य विशेष्यभेदकत्वापतेः देवदत्त उत्ति ष्टति शिष्यं बोधयति यजति ददाति जुहोतीत्यादावपि भेदापतेर्न शब्दान्तरस्य कर्तृभेदकतेत्यर्थः ॥ ४८ ॥ ॥ शब्दान्तरादेरात्मभेदकत्वाभावोपपत्तिः ॥ ननु षङ्गविधतात्पर्यलिङ्गोपेतश्रुतिगम्यभेदस्य कथमतात्विकत्वं तथा हेि आथर्वणे 'द्धासुपर्णेत्युपक्रम : ' परमं साम्यमुपैतीत्युपसं श्वरप्रतियोगिकस्य कालत्रयाबाध्यभेदस्य शाख्यं विना अप्राशेरपूर्वता पूण्यपापे विधूयेति’ फलं * अस्यमहिमान'मिति स्तुतिरूपोऽर्थवादः १८२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ २ परिच्छेदे मण्डकोपक्रमादीनामद्वैतैकपरत्वतः ॥ ४९ ॥ पैौर्वापर्यापरिज्ञानात्प्राह भेदपरां श्रुतिम् । अत्ति अनश्रुन्नित्युपपत्ति: अत्र च मायामात्रमिदं द्वैतमित्यादाविव द्विशब्द एव भेदवाचक इत्याशङ्काह -* भेद् इतेि ?” । आथर्व णे प्रथममुण्डके * कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भ वतीति'प्रश्रानन्तरं द्वेविद्ये वेदितव्य इति विद्याद्भयमवतार्य ऋग्बे दादिलक्षणामपरामुक्त्वा * अथ परा यथा तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोप्रमबर्णमित्यादिना परविद्याविषयं प्रतिपा दयताऽभेदस्यैवोपक्रान्तत्वातू द्वितीयमुण्डके *पुरुषं एवेदं विश्व अझैवेदं विश्वमिदं वरिष्ठमिति मध्ये परामर्शतू तृतीय मुण्डकान्ते च * परेऽव्यये सर्व एकीभवन्ति स योह वैतत्परमं ब्रह्म वेद् ब्रौव भ ऐक्यपरत्वे स्थिते ‘असैयुक्त प्रकरणादिति'न्यायेनाभि(१)क्रमणादि महाप्रकरणविरोधेन विपरीततात्पर्यकल्पनया भेदोपक्रमत्वाभावातू परमं साम्यमुपैतीत्यस्य पूर्वोक्तन्यायेनैक्यपरतया भेदोपसंहारत्वा भावातू अनश्चन्नन्य इत्यादिना न तात्विकभेदाभ्यास इत्यादिविव । रेण श्रुतेरैक्यपरत्वं निश्चीयते इत्यर्थः ॥ ४९ ॥ ५० ॥ पूर्णमासौ प्रकृत्य प्रयाजसभौपे श्रूयते अभिक्राभं जुहीतौति तत्राभिन्ना भमित्थस्य णमुल धौथत प्रथाज्जानां सन्निधिसत्वेऽपि तदपेक्षया अक्षरणस्य बलवत्वात् न चावान्तरप्रकरणेन ङ्गाङ्गितापत्तरिति प्राप्त प्रथाजाविधाथ वीन्प्रयाजानिध्षवा समानथत उपभ स इत्यने नीपभृतस्थाज्यस्यार्ध जु इवां स्याप्यमित्यव' रुपंसमानयन' विधाथाभिन्नाभं जु:ही तौरयु तिं तत्तरप्रयाजाङ गमितिनिथधात् इति ऋतौधप्रथमे स्थितम् तथा च तद्रायेन पूर्वा ऐक्यमात्मस्वरूपं हि ज्ञानानन्दादिरूपबत् । निरपेक्षतयैक्यस्य निरपेक्षात्मरूपता ॥ ५१ ॥ तत्वमस्यादिमानं स्याद्भेदे ब्रह्मजीवयोः । विरुद्वांशपरित्यागात्सोऽयमित्यादिवङ्रुवं ॥ ५२ ॥ त्यागो विरुद्धरूपस्याविवक्षामात्रतो मतः । ॥ भेदश्रुतेः षड्विधतात्पर्यलिङ्गभङ्गः ॥ नन्वैक्यमात्मस्वरूपमुतान्यत् नाद्यः एकतरपरिशेषाद्यापत्तेः सापेक्यस्य निरपेक्षात्मत्वायोगाश्च नान्यः सत्यत्वे अद्वैतहानि मिथ्यात्वे तत्त्वमसीत्यादेरतत्वाचेदकत्वापत्तेरित्याशङ्काद्यमेवान वद्यामत्याह ऐक्यमिति' ' । ज्ञानानन्द्योरात्मैक्येऽपि यथा नैकतरपरिशेषपर्यायत्वादिकं कल्पितानन्दस्वादिधर्मातू तथा प्रकृ तेऽपि सम्भवातू ऐक्ये अभिज्ञेयत्वस्य प्रागुक्तो: तस्याऽऽपि निरपेक्ष तया निरपेक्षात्मरूपत्वाविरोधात अज्ञानाद्यधिष्ठानतया भासमा नात्मरूपत्वेऽपि ऐक्यस्य तद्रोचवरवृत्तिविशेषस्याज्ञाननिवर्तकस्येदा नीमसत्वात्संसारोपपत्तिरपीति तात्पर्यार्थः ॥ ५१ ॥ शून्यस्य नि:- खरूपत्वान्न शून्यस्यैक्यरूपताऽतो जीवब्रह्माभदे ‘तत्त्वमस्ययमात्मा ब्र'त्यादिश्रुतिर्मानमित्याह--- * ** तत्त्वमिति ? ॥ ५२ ॥ ४ ४ ननु सार्धझ्यासार्वश्यादिविशिष्टयोरैक्यमयोग्यतापराहृतं कथमुदा तश्रुत्या बोध्यमित्यत आह -“विरुद्धांशेति’ । सोऽयमित्यादाविव विरुद्धाकारत्यागेन शुद्धयोरैक्यबोधनं युक्तमित्यर्थः । ननु विरुद्धाका रत्यागो किमविवक्षामात्रेण उतानित्यत्वेन उत मिथ्यात्वेन नाद्यः वि सबै ब्रहो. त्यादिश्रुत्या सत्त्वशन्यत्वयोश्चित्त्वजडत्वयोर्वेहाविवक्षामा १८४ सध्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे स च ब्रह्मानुभूत्यैकागोचरत्वं न चात्ययः ॥ ५३ ॥ जडानां बाध्यरूपत्वान्निःस्वरूपत्वतो ऽसतः । न जीवब्रह्मवत्तत्रानुस्यूताकारसम्भवः ॥ ५४ ॥ नेोपजीव्यविरोधेोत्रेोपजीव्यांशो न बाध्यते । श्रेण ब्रह्मणः शून्येन जडेन च ऐक्यं सुवचं न द्वितीय: तत्वं भवि इयसीति निर्देशापत्या असीति वर्तमाननिर्देशायोगात्तू दशाभेदेन भेदाभदयो: सत्त्वापत्या त्वयाप्यनङ्गीकाराश्च जीवेशयोः स्वातन्त्र्य पारतन्त्र्यादेर्नित्यत्वाश्ध न तृतीय: निर्दोषश्रुतिसाक्षिसिद्धयोर्विरुद्ध धर्मयोर्मिथ्यात्वायेगादित्याशङ्कयाह -* त्यागइतेि ' । विरुद्धा कारस्याविवक्षयव त्यागातू त्यागश्च ब्रह्मानुभवाविषयत्वं न त्वपाय: तस्य चरमसाक्षात्कारसाध्यत्वातू तथा च तचेतदन्ते इवानपेते अपि सार्वश्यासार्चये नाश्रयाभेदविरोधाय अधिवक्षा च प्रधानप्रमेयानि वहायेत्यर्थः ॥ ५३ ।। असद्धेत्यादौ सर्वं खल्विदं ब्रहोत्यादौ च शून्यजडैक्यापत्ती इ त्याह--* जडानामेिति ?” । शून्यसतोः चिज्जडयोर्वा विरुद्धा कारपरित्यागेन जीवब्रह्मणोरेिवानुस्यूतस्याकारस्याभावातू असतो नि:स्वरुपत्वाज्जडस्य बाध्यस्वरूपत्वान्न तदैक्यापत्तिरित्यर्थः ॥ ५४ ॥ ॥ जीवब्रह्माभेदेप्रमाणम् ॥ नन्वैक्यश्रुत्या प्रत्यक्षसिद्ध जीवमनूद्य ब्रह्मत्वं वा बोधनीयं श्रुति सिद्धं ब्रह्मानूद्य तस्य जीवत्वं वा उभयानुवादेनाभेदो वा विधेय: सर्वथाऽप्युपजीव्यविरोधात्रैक्ये प्रामाण्यं प्रत्यक्षेण जीवस्य ब्रह्म भिन्नत्वेन श्रुत्या च सर्वशत्वादिमब्रह्मग्राहिण्या तद्धीनत्वेनानु भूयमानाजीवाद्भिन्नत्वेन ब्रह्मणो शायमानत्वातू न चानुमानेन ब्र होपस्थितिः तेनापि सर्वज्ञत्वादिना ब्रह्मणो विषयीकरणेनोपजीव्य विरोधताद्वस्थ्यादितिचेन्मैवमित्याहः -* नोपजीव्येति ? ।

  • ऐक्यश्रतेरुपजीव्यबाधाभावः ।

यद्वाध्यते न तचेहोपजीव्यमिति वर्णितं ॥ ५५ ॥ सार्वश्यादिविशिष्टं यत्तत्रैक्यं नेष्यते मया । तस्मादैक्यश्रते: सर्वशेषित्वेन बलिष्ठता । ब्रह्मात्मैक्यपरत्वं स्यात्सिद्धं भेदैकबाधनात ॥ ५७ ॥ तात्पर्येनिश्चितेौक्ये तन्निर्वाहकलक्षणा शक्तिग्रहादौ तयोरूपजीव्यत्वेऽपि ख्वप्रमेयेऽनुपजीव्यत्वातू तथा च यदुपजीव्यं तन्न बाधते यद्वाधते तन्नोपजीव्यमिति मिश्रोचक्या प्रा ननु यद्धि यदपेक्षं यस्य बाधे स्वस्य बाधापतिश्च तत्तस्योपजीव्यं ४८ शाई सावेइयादीति क्यादिविशिष्टं न तद्धमेिं, किन्तु ब्रह्मस्वरूपमात्रं विशिष्टधर्मिज्ञानप्रा १८५

मित्यर्थः ॥ ५६ तस्मादुपजीव्यविरोधाभावातू प्रत्युताभेदश्रुतेरेव सवैशेषितया भेदश्रुतिं प्रत्यप्युपजीव्यत्वातू भेदश्रुतेरेव तद्विरोधेन दानुकूल्यतया नेयत्वातू सर्वविरोधश्शून्यं तत्वमस्यादिवाक्यं तथा चैक्यपरमिति सिद्धमित्याह-* तस्मादिति ५७

॥ ऐक्यश्रुतेरुपजीव्यबाधाभाव: ॥ नन्वेवं पदद्वयेऽपि लक्षणा स्यातू तथा च मन्मतमाश्रित्यैक पदलक्षणैव लक्षणीया तथा हि द्वासुपर्णा सयुजेत्यादौ जीवस्य ब्र १८६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे निर्दष्टा न तु तात्पर्यत्यागस्तदनुरोधतः ॥ ५८ ॥ न हि मुख्यपरत्वे स्युरर्थान्तरविकल्पनाः । त्यत्र वसन्तसहचरिते(१)अध्ययने वसन्तपदप्रयोगस्य महाभाष्ये उ क्तत्वा'त्सन्मूलाः प्रजाः सदायतना'इत्यादिवाक्यशेषात्प्रसिद्धत दाश्रितत्वाद्वा तदितिव्यपदेश: 'समर्थः पदविधिरिति सूत्रे समर्थ पदाश्रितत्वेन पदविभ्रौ समर्थपदप्रयोगस्य महाभाष्योक्तः ' सन्मृ ला: सोम्येमा: सव: प्रजा' इति वाक्यशेषात्प्रसिद्धतज्ज्ञात्वाद्वा त त्पदप्रयोगः ‘ब्राह्मणोऽस्य मुखमासी'दित्यादिवत् 'इग् यणः संप्रसा रण'मित्यत्र(२)संप्रसारणाज्जातोवर्णः संप्रसारणमिति भाष्यक्त . 'प्रा णबन्धनं हि सोम्य मन'इति वाक्यशेषेण जीवस्येशाश्रीनत्वोक्ता तदधीनत्वाद्वा तच्छब्दप्रयोग : 'धान्यमसि धिनुद्दी'ल्यत्र मन्त्रे त ण्डुले धान्यपदप्रयोगवदतू ‘तत्साद्दश्याद्वा तच्छब्दप्रयोग: सारूप्या'- दिति जैमिनिसूत्रे * आदित्यो यूप'इत्यादिकं साद्दश्यादित्युक्तत्वात् ‘तद्गुण(३)सारत्वात्तव्यपदेशः प्राज्ञव'दिति ब्रह्मसूत्रेण ब्रह्मगुणयोगा जीवे तष्ठापदेश इत्युक्तरितेि चेन्मेवमित्याह -* तात्पर्यइति । अभेदे तात्पर्येऽवधृते, तन्निर्वाहकलक्षणाबाहुल्यस्यादोषत्वातू न हि लक्षणैक्यानुरोधेन तात्पर्यपरित्यागः तदुक्त न्यायचिन्तामणौ ता त्पर्याद्धि वृत्तिर्न वृतेस्तात्पर्यमिति तात्पर्यार्थे: ॥ ५८ ॥ ( १ ) अधाधनविषये वसन्तसहचरित वसन्तादिभ्यष्ठगित्यनेन तदधीते तावदेत्या दार्थे ठग्विधामाहसन्तकालस्याधायनाविषयत्वाद्दसन्सप्रतिपादकी गन्धीवसन्शब्दार्थस्तस्य - सस्सन्धिपदसम्बन्धिस्व न वसन्तसाहचर्यादित्युक्तम् । ( २ ) ग्यण: सम्प्रसारसमिति सूत्रै घण: खाभे य इग्वर्ण: स सम्य सारण संश ति चेत्तर्हि प्यञ्सम्पसारणमित्यादौ दोषी न ष्टि व्यञ्जीयण्याने इक्कुसिडोखितयः ष्य: सम्प, सारणमित्यनेन वर्ण संज्ञा पच्चं दूषयित्वा यण स्थाने भवनरुपी वाक्यार्थः स समय सारणसंश इति पक्षान्तरमाशङ क्य वाक्यार्थस्यासत्वरुपस्वेन स्थानित्वाद्यभावात्सभ्प ,सार णस्येतादौ दोष पूति तदपि दूषयित्वां काकाज्जा ते काकादिपदस्य व सस्य सारणा वा तस्य कारादिवणस्याऽपि सम्य सारणसंशकत्व न स्यानित्वाद्युपपत्तिप्रियुताम् । १८७ न तथा श्रुतिसूत्राणां व्यवस्था त्वन्मतेऽञ्जसा ॥ ५९॥ विशेषणांशत्यागेऽपि न त्यागः स्याद्विशेष्यगः । भागलक्षणया वैक्यं निर्दष्टं श्रुतिसम्मतं ॥ ६० ॥ स आत्मा तत्त्वमित्यत्रैतदात्म्यमिति शद्वतः । जहदजहल्लक्षणया मुख्यपरत्वे सम्भवति तत्सहचरिताद्यथैप रत्वकल्पनस्यानुचितत्वादित्याह-* नहंौतेि ' । “द्वा सुपर्णा स्सयुजा’ इत्यनेन न जीवस्य ब्रह्मणा सहचरितत्वोक्तिः किंत्वन्त:क- रणेनेति न तेन सहचरितत्वप्रसिद्धिरपि न वा * सन्भूलाः सर्वाः प्रज'इत्यादिना जीवस्य तदाश्रितत्वप्रसिद्धि: प्रजाशब्दस्य प्रजाय मानवाचकत्वेन जीवस्य नित्यस्याप्रतिपादनात् अतएव न तजन्य त्वेन तच्छब्दप्रयोगः यत्तु 'तद्गुणासः रत्वादित्यादिना जीवे ब्रह्म गुणयोग इति तन्न । बुद्धिगुणसूक्ष्मत्वयोगाज्जीवे ब्रह्मणांव सूक्ष्मः त्वमित्येवैपरत्वात्सूत्रस्य सर्वत्राऽपि श्रुतिसूत्रार्थानभिज्ञत्वमेव स्वस्य प्रकटितमित्यर्थः । ननु जहदजहळुक्षणायां. वाच्यान्तर्गतत्वेन प्रा मित्याह--* विशेषणांशेति ?' । . अनुपपत्या विशेषणत्यागेऽपि शिष्यांशात्थागातू तथा च तेन त्वं तिष्ठसीति वा ततः सञ्जात इति वा तस्य त्वमितेि वा तस्मिस्त्वमिति वाऽर्थप्रकल्पनमतीवास ङ्गतमेवोत्प्रेक्षितमिति नैक्ये का विद्यनुपपतिस्त्वन्सम्भाविता स नन्वै' तदात्म्यमिदं सर्वे तत्सस्यै स आत्मा तत्त्वमसी'त्यक्ष नत्प देन नात्मा परामृश्यते किन्त्वैतदात्म्यं नपुंसकत्वातू ऐतदात्म्यामि त्थस्य एष चासावात्मा च एतदात्मा तस्येदं ऐतदात्म्यं एवं च ए १८८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे एतत्सद्यस्य सर्वस्यास्त्यात्माभावेष्यञ्जो विधेः ॥ ६१ ॥ सामानाधिकरण्यं तद्यो वै भमेतिवत्सख्खं । एकविज्ञानतः सर्वविज्ञानस्य प्रतिज्ञया ॥ ६२ ॥ न चैक्यं देहदोद्दित्वहेतुकं तत्वमोर्मतं । तदीयं वस्तु त्वमसत्यर्थे नत्वात्माभेद: एतदात्मा यस्य तदैतदा त्म्यमित्यर्थे भावप्रत्ययवैयथ्यपत्तेः ततो वरमर्थान्तराश्रयाणां वि चित्रा हि तद्धितगतिरिति वचनातू “स स्त्रष्टा चैव संहर्ता नियन्त रक्षिता हरिः । तेन व्याप्तमिदं सर्वमैतदात्म्यमतो विदुरिति स्मृते श्रेति चेन्मैवमित्याह -* स इति ? द्वाभ्यां । अयमर्थः तस्ये दमित्यर्थे ष्यञ्जोऽविधानात प्रयोगादर्शनाञ्च स्वार्थे च सौख्यमि त्यादिप्रयोगदर्शनातू तथा च एतत्सत् आत्मा यस्य सर्वस्य तदेत दात्म तस्य भाव ऐतदात्म्यं सामानाधिकरण्यं तत्स्वार्थिकत्वाद्वा-- भावभविोरभेदोपचाराद्वा यो बै भूमा तत्सुखमितिवत् यत्तु स्मृ तावेतद्यापधकत्वेन ऐतदात्म्योक्तिः सा न युक्ता एकविज्ञानेन सर्व विज्ञानप्रतिद्भाविरोधादिति ॥ ६१ ॥ ६२ ॥ ननु शरीरवाचिनां देवमनुष्यशब्दानां शरीरिपर्यन्तत्वदर्श नात ब्रह्मशरीरभूतजीववाचित्वम्पद्स्य ब्रह्मपर्यंतत्वेन तत्त्वमिति व्यपदेशः शरीरशरीरिभावनिबन्धन: 'यस्यात्मा शरीरमित्यादिश्रुते रिति मुख्यमेवास्मन्मते पदद्वयमिति चेन्मैवमित्याह--“नचेति ? ? अयमर्थ: शारीरिपर्यन्तत्वमिति तलुक्षकत्वं वा तत्राऽपि शाक्तत्वं वा शरीरविषयवृत्यैव तत्प्रतिपादकत्वं वा नाद्यः मुख्यत्वानुपपादनात. न द्वितीय: शरीरवाचिनामित्यसाधारण्येन निर्देशानुपपत्तेः प्रवृ तिनिमित्तमनुष्यत्वादिजातेः शरीरिण्यवृत्तेरुक्तत्वाञ्च, न तृतीय: अ न्यविषयवृत्तेरन्यत्रानुपयोगेन शरीरशरीरिणोरनादिभ्रमसिद्धाभेद् निब्रवन्धनोऽयं प्रयोगो वाच्यः तथा चाश्राप्यभेदनिबन्धन एवायं प्र शकुनिसूत्रदृष्टान्तादेरन्यथोपपत्तिः । तात्विके बाधकाभावादभेदे ब्रह्मजीवयोः ॥ ६३ ॥ वेदे शकुनिदृष्टान्ते भेदः सन्नन्यथेष्यते । स्वमपीत इति श्रुत्या स्वरूपे स्वार्थ ईरितः ॥ ६४ ॥ प्राज्ञेन सम्परिष्वक्त इति विक्षेपहानितः । १८९ योगः अभेदस्तु भेदबोधकाभावादत्र तात्विक इत्येव विशेष इतेि ॥ ६३ ॥ ननु * स आत्मा तत्वमसी'त्यत्रातत्वमसीति पदच्छेदः शब्दो नित्य इत्यत्रानित्य इति पदच्छेदो यथा घटदृष्टान्तानुसारेण त थाऽत्रापि शकुनिसूत्रादिदृष्टान्तानुसारादिति चेन्नेत्याह-“ वेद इतेि ?” । 'स यथा शकुनिः सूत्रण प्रबद्ध' इत्यादिदृष्टान्ते विद्य मानोऽपि भेदो नातदिति पदच्छेदप्रयोजक: तं विनैव तदुपपत्तेः तथा हि ज्वरादिरोगग्रस्तस्य तन्निमवकं स्वास्थ्ये विश्रान्तिवत्तू जाग्रत्ख प्रावस्थयो: करणव्यापारजनितश्रमापनुत्तये जीवस्य देवतात्मकख रूपावस्थानमित्यस्मिन्नर्थे शकुनिसूत्रदृष्टान्त इत्यन्यथैवोपपत्तेः * ख मपीतोभवतीत्यत्र स्वशब्दस्य स्वरूपे मुख्यस्यार्थान्तरपरत्वे गौणी लक्षणयोरन्यतरापत्तेः अभेदे योगरूड्योरभावेऽप्युपसर्गप्रकृतिप्रत्य यपर्यालोचनया लब्धखरूपप्राप्तिरूपार्थस्य अभेदे पर्यवसानादिति तात्पर्यार्थः ।। ६४ ॥ ननु * प्राज्ञेनात्मना सम्परिष्वक्त ' इतेि सुषुप्तविषयभेदश्रुत्या त्वन्मतेऽपि भेदपरेण 'सु(१)षुप्त्युत्क्रान्त्योर्भेदेनेति सूत्रेण त्वत्पक्षेपि जागरण इव सुषुप्तावप्याविद्यकजीवब्रह्मभेदखीकारेण च विरोध इति चेन्नेत्याह--* प्राज्ञेनेति । सुप्तो हि जाग्रतूखमाव स्थयोरिव स्फुटतरविक्षेपो नास्तीत्यभिप्रायेण खरूपप्राप्त्युक्तिः नत्वा त्यन्तिकाभेदाभिप्रायेणान्यथा सुषुप्तिमुक्तयोरविशेषापत्तिः स्यादि ( १ ) न । सू० १ ! ३ । ४२ । १९० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे सुप्तौ स्वरूपलाभोक्तिर्नत्वात्यन्तिकतत्परा ॥ ६५ ॥ एवमन्यत्र वेदान्ते भेद्गन्धोऽपि नेष्यते । ऐक्ये षड्विधतात्पर्यलिङ्गसद्भावतः श्रुतेः ॥ ६६ ॥ ब्रह्म वा इदमित्याद्यारण्यकस्थगिरामपि । ऐक्ये प्रमापकत्व ता न भेदं लवताऽबुवन् ।। ६७ ।। स यश्चायं नरे यश्चासावादित्ये स एककः । इति गीरैक्यमेवाहोपाधिभेदनिवारणात् ॥ ६८ ॥ स योह परमं ब्रह्म वेदेत्यादि तु मुण्डके। ब्रह्रैक्यपरमेवेति वाक्यं भेदभ्रमापहं ॥ ६९ ॥ त्यर्थः ॥ ६५ ॥ उक्तन्यायमन्येषु श्रुतिवाक्येष्वतिदिशति-* एव मिति ? ॥ ६६ ॥ ॥ तत्त्वमसिवाक्यार्थनिरूपणम् ।

अभास्मात् तदात्मानमेवावेदहं ब्रह्मास्मीति ' वाक्यस्थानुपासनाप्रकरणस्थ नया अभेदप्रमापकत्वमेधेवस्याह--* ब्रह्माता ? | ता गिरोल बतों शतोपि कटाक्षेणापि भेदं न वदन्तीत्यर्थः ॥६७॥ 'स(१) यश्चायं पुरुष । यश्वासावादित्ये । स एक ' इति वाक्यस्यापि नान्तर्याम्यैक्यप रता ' ब्रह्मावदामात पर ' मित्यादना शुद्धस्य ब्रह्मणः प्राकृततया तस्मिन्नुपाधिकृतभेदस्य तात्विकत्वप्रसक्तौ तन्निराकरणार्थत्वेन ऐ क्योपदेशोपपत्तेरित्यभिप्रेत्याह -* स इति ' ॥ ६८ ॥ मुण्डकेपि तदैक्यपरं वाक्यमुदाहरति-* स य इति ' ॥ ६९ ॥ ( १ ) तै० उ • २ एकीभावस्य गौणत्वनिरासः । परात्परमुपैतीति ब्रह्मप्राप्तिपरं वचः । अविद्याभ्रान्तिबाधात्स्यादैक्यज्ञाने न सा गतिः॥७०॥ सर्व एकीभवन्तीत्येतदप्यैक्यप्रमापकम् । अज्ञानहेतुकानेकभावं ध्वस्तैकतां गतः ॥ ७१ ॥ अतोऽन्यदार्त नेतीति जडवर्गनिषेधतः । परात्परं पुरुषमुपैति दिव्यमिति न देशान्तरस्थब्रह्मप्राप्त्युक्ति परा तस्याः सगुणोपासनफलत्वेन ब्रह्मविद्याफलत्वासम्भवेन खरू पभूतब्रह्मप्राप्तिपरत्वादित्याह-* परात्परामितेि ? । नन्वद्वैति मते नित्यं ब्रह्मभूतस्या पूर्वब्रह्मभावोक्तिरयुक्तति तत्राह-“ अांवे द्याभ्रान्तीति' । कण्ठगते चामीकरादौ भ्रान्तिनिवृत्तिमात्रेण प्रा प्तप्राप्तिरूपतया फलत्वदर्शनात्तदुक्तिर्युतैवेत्यर्थः ॥ ७० ॥ * परे ऽव्यये सर्व एकीभवन्तीत्येतदप्यभेदे मानमित्याह-“सर्व इति'। ननु गावः सायं गोष्ठे एकीभवन्ति' एकीभूता नृपाः सर्वे ववृषुः पा एड्वं शरैः । कीटो भ्रमरेणैकीभूत इतिस्थानैकमत्यैक्यसादृश्यनिब न्धनैकीभावस्य गोनृपकीटभ्रमरादौ दर्शनात् अत्रापि तैरेव निमिः चैतैर्गण एकीभावः स्यादित्याशङ्का निराचष्टे--' अज्ञानेति ?। मुख्यत्वे सम्भवति गौणत्वस्यायोगात् ब्रौक्यमात्रपरत्वेन सकृदु चरितस्य नानेकार्थपरत्वशङ्कापीत्यर्थ: ॥ ७१ ॥ अनेन ह्येतत्सवै वे देति प्रतिज्ञातस्यैकविज्ञानेन सर्वविज्ञानस्योपपादनार्थ अन्यत्वेन प्र तीतेन जीवेनाभेदबोधनातू अचेतनवर्गस्यातो ऽन्यदातै नेति नेतीति निषेधाध जीवब्रह्माभेद एव वाक्यप्रमेयः हृष्टान्ते तु अभेदस्याविव क्षितत्वातू त्वदुक्तप्रकाराश्रयणे बाधकाभावान्नाद्वैतिमते क्षति: का १९२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे ब्रह्मात्मैक्यं प्रमेयोऽत्र सर्ववेदान्तसंग्रहे ॥ ७२ ॥ अन्तर्याम्यमृतोद्येष त आत्मेत्यैक्यतत्परम् । अतोऽन्यदार्तमित्यत्र दृश्यमिथ्यात्वबोधनात् ॥ ७३ ॥ द्वितीयाद्भयमित्यत्र भेदस्याभयहेतुताम् । वहन्ती निन्द्या त्वैक्यं प्रमेयं वदति श्रुतिः ॥ ७४ ॥ यन्मदन्यन्न चास्तीह तत्कस्मान्नु बिभेम्यहम् । चनास्तीत्यभिप्रेत्याह --* अतइति ? ॥ ॥ ७२ नन्वत्राप्यन्तयमिवाक्ये ‘य आत्मनो अन्तरो यमात्मा न वेद यस्यात्मा शरीरं यश्धात्मानमन्तरो यमयतीति पूर्ववाक्येन 'एष त आत्मा अन्तर्याम्यमृत अतोन्यदार्तमित्युत्तरवाक्येन च विरोधः तत्र परमात्मनाऽन्यं चेतनमङ्गीकृत्य तस्यार्तियुक्तत्वेनाखातन्त्र्यस्यै चोक्तरित्याशङ्क पूर्ववाक्यस्यौपाधिकभेदमात्रेणोपपतेः उत्तरवा क्येन न चेतनान्तरस्यार्तियोगो विधीयते किन्त्वेषोन्तर्यामी ते आ त्मति जीवखरूपभूतादन्तर्यामिणोव्यतिरिक्त सर्वे आतै विनश्वर . मिति वा मिथ्येति वा बोधना न्न विरोधशङ्काऽस्तीत्यभिप्रेत्याह--

  • अन्तर्यामीति' ॥ ७३ ॥ ‘द्वितीयाद्वै भयं भवतीतिभेदस्य भ

यहेतुत्वेन निन्दितत्वादप्यभेद् एवोपनिषद्रम्थ इत्याह-* द्विती यादिति *? ॥ ७४ ॥ नन्वस्य विरोधिनः समानाद्भयं भवतीत्येवा थैः लोके तादृशादेव भयदर्शनेन लोकसिद्धानुवादित्वात् पूर्वत्र ‘तस्मादेकाकी बिभेति'उत्तरत्र ‘तस्मादेकाकी न रमते' इति श्रव णादिति शङ्कां श्रुत्यन्तरनिदर्शनेन निरस्यति- * यदिति ?” । ‘यन्मदन्यास्ति कस्मान्नु बिभेमीति’ ‘तत एवास्यं भयं वीयाये ऐक्यै श्रुतिप्रमाणोपन्यास: । द्वैतस्य भयहेतुत्वं स्पष्टमाह श्रुतिः स्वयम् ॥ ७५ ॥ अल्पमप्यन्तरं कुर्वन्भयं यातीति वेदगीः । भेदस्य निन्दनादैक्ये प्रामाण्यं भजते स्फुटं ॥ ७६ ॥ सर्वभूतेषु गूढोऽयं देव एक इति श्रुतिः । केवले निर्गुणे शुद्धे मानमद्वैतवस्तुनि ॥ ७७ ॥ एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चव दृश्यत जलचन्द्रवत ॥ ७८ ॥ यावन्मोहं तु भेदः स्याज्जीवस्य च परस्य च । ति'श्रुतेः सामान्यतो द्वितीयमात्रदर्शनस्यैव भयहेतुत्वातू विशेषक ल्पनायोगात ‘एकाकी बिभेतीति'पूर्ववाक्ये परमार्थदर्शनरहितस्य तन्निमित्तभयसम्भवात् एकाकी बिभेतीत्युक्त उत्तरवाक्ये तस्मा देकाकी न रमते'इत्यत्र इष्टसंयोगजन्यरतेरेकाकिन्यभावात् एका किनो रतिर्नास्तीत्युक्त ततश्चातत्वशविषयोक्तवाक्यानुसारेण. तत्व झविषयमध्यवाक्यस्य } खार्थसमर्पणेनाप्युपयुक्तत्वात् तद्विरोध्यर्थ परत्वायोगातू ‘य एतस्मिन्नुदरमन्तरं कुरुत अथ तस्य भयं भव तीति भेदनिन्दयाऽप्यभेदसिद्धिरिति द्वयोस्तात्पर्यार्थः ॥ ७५ ॥ ७६ ॥ ‘एको देवः सर्वभूतेषु गूढ' इत्यादिश्रुतिरप्यैक्ये प्रमाणमित्याह

  • सर्वेति ? ॥ ७७ ॥ श्रुत्यन्तरमप्यत्रप्रमाणमित्याह-* एक

एवेति ॥ ७८ ॥ भेदस्याविद्यकत्वे ऐक्यस्य तात्विकत्वे स्मृतिप्र माणमाह--- * यावदिति ?” त्रिभिः । एवं श्रुतिस्मृतिवाक्यानि १९५४ सध्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेद ततः परं न भेदोऽस्ति भेदहेतोरभावतः ॥ ७९ ॥ विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ।। ८० ॥ क्षेत्रज्ञ चापि मां विद्धि सर्वक्षेत्रेषु भारत । एवं श्रुतिस्मृतीनां स्युर्गिरोमानं सहस्रशः ॥ ८१ ॥ तत्त्वतो नैव भिद्यन्ते जीवास्ते परमात्मनः । परमात्मवदेवैते आत्मत्वादिति माऽनुमा ॥ ८२ ॥ यद्वा स्वव्यवहारे स्वभिन्नज्ञानानपेक्षता । हेतुरस्त्वथवा तत्राबाध्यत्वं ज्ञातृताऽथवा ॥ ८ ३ ॥ पारमार्थिकभेदस्य सर्वत्रास्सम्भवादपि । जडे न व्यभिचारोऽस्ति तात्विकाभेदसाधने ॥ ८४ ॥ सहस्रशा ऐक्ये प्रमाणमिति सिद्धमिति भावः ॥ ७९ ॥ ८० ॥ ८१ ॥ ॥ अहं ब्रह्मास्मीत्याद्यनेकश्रुतिस्मृत्यर्थकथनम्॥ एवभनुमानमपि तत्र मानमित्याह-* तत्त्वत इतेि ?' । अनु मा अनुमानं मा प्रमाणमित्यर्थः । ननु आत्मत्वजातिरत्र हेतुस्तथा चाभेदे हेतूच्छित्तिरेव प्रतिकूलस्तर्क इति चेन्न तत्वतोभेदेपि व्याव हारिकभेदेनैव व्यावहारिकजातेरनुच्छेदोपपत्तेरिति भावः ॥ ८२ ॥ खव्यवहारे खभिन्नज्ञानानपेक्षत्वं वा हेतु: तवापि जीवस्य खा भिन्ननित्यज्ञानस्याबाध्यव्यवहारविषयत्वातू अबाध्यत्वं हेतुः ज्ञातृ त्वादित्यप्यत्र हेतुः जीवे उपधेयान्तःकरणोपहितवृत्तस्तस्यासिद्धे रभावादित्यभिप्रेत्याह-* यद्वेति द्वाभ्यां ॥८३॥ ८४ ॥ भेदो भेदधियो मिथ्यात्वेऽनुमानोपन्यासः । भेदो मिथ्याऽस्ति भेदत्वादेकस्यां दृशि कल्पितः । दृश्यत्वादिति हेतोर्वा चन्द्रभेदवदेव सः ॥ ८५ ।। मिथ्याऽस्ति भेदधीर्भिदधीत्वाचन्द्रभिदेव धाः । इत्यादीन्यनुमानानि भेदमिथ्यात्वसाधने ॥ ८ ६ ॥ पादोऽस्येति श्रुतैौ तद्वन्भमैवांश इति स्मृतौ । मिथ्या एकस्यां दृशि कल्पितो वा भेदत्वात् दृश्यत्वाद्धा चन्द्रभेद बदित्यनुमानान्तरमाह-* भेदइति ' । एकस्यां दृशि क्षणि कवादिकल्पितभेद्वद्वा मिथ्या अकल्पितभेदो न . कुत्रापीत्यर्थः ॥ ८५ ॥ एवं विमता भेदधीर्मिथ्या भेदधीत्वाञ्चन्द्रभेदधीवादित्यनु मानान्तरमाह-* मिथ्येति चन्द्रभिर्देव धीरींति . चन्द्र भिदा प्रमेयत्वेन विषयो यस्याः सा धोस्तथेत्यर्थः. ॥.८६.॥: । जीवब्रह्माभेदानुमानोपपत्ति ॥ ‘पादोऽस्य विश्वाभूतानीतिश्रुतौ ‘ममैवांशो जीवलोके जीव भूतः सनातन'इति स्मृतौ चांशत्क्व्यपदेशादपि जीवब्रह्माभदसि द्धिरित्याह-* पादइांते ' }; यद्यपि ब्रह्म प्रति जीवस्यांशत्वं नः तावदारम्भकत्वं ब्रह्मणोऽनादित्वात् नापि खण्डत्वं आछेष्टत्वातू. नापि समुदायित्व समुदायस्य समुदाय्यनन्यत्वेन व्यवहारदशा यामपि संसार्यन्थशुद्धब्रह्माभावापातात्तू नापि भिन्नाभिन्नद्रव्यत्व मनङ्गकारातू नापि घटं प्रति खण्डपट्टस्येव प्रदेशत्वं निष्प्रवेशग्रह्म प्रति कल्पनां विना तद्योगात् तथाऽपि घटाकाशस्य. महाकाशं: प्रतीव कल्पितत्वं जीवस्यावच्छेदपक्षे. सम्भवति. स्वतोः निरंशेऽपि १९६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे अंशत्वोक्त्याऽनयोरैक्यं घटाकाशादिसाम्यतः ॥ ८७ ॥ निरंशेऽप्यंशतारोपो भवेदौपाधिकस्ततः । महत्खं कुम्भखं यद्वदन्यथा नांशतेष्यते ॥ ८८ ।। तथा ब्रह्मात्मनोरैक्यं स्याद्विम्बप्रतिबिम्बवत् । आपाताद्वेदभानेऽपि सयुक्त्यध्यक्षतोऽभिदा ॥ ८९ ।। यत्स्वलक्षणकं वत्क्र दृष्टं ग्रीवास्थमुज्ज्वलं । दर्पणस्थं तथेदं तदेवेति मुखमस्ति मे ॥ ९० ।। औपाधिकांशो यथा युज्यते तथोक्त पुरस्तादितेि द्वयोस्नात्प तथा जीवब्रह्मणोर्मुखप्रतिमुखवद् बिम्बप्रतिबिम्बरूपत्वाद्ष्यभे दोऽवगन्तव्य इत्याह-“तथांते'। ननु दृष्टान्ते नाभेद: संप्रतिपन्नः ॐचैत्रछाये भिन्ने इतिवचैत्रतत्प्रतिबिम्बे भिन्ने इत्येव पाऽर्धयिनेन श्रहणातू खेनापि स्वकरतत्प्रतिविम्बे भिन्ने इति ग्रहणादित्याशङ्कयाह-- “आपातादिति” | आपाततो भेदप्रतीतावपि सयुक्तिक्षप्रत्यक्षेण बिम्बप्रतिविम्वयोरभिदैवेयैक्यसिद्धया दृष्टान्तत्वोपपतिरस्त्येवेत्यर्थः ॥८९॥एतदेवानुभवेन द्रढयति-“यत्स्वलक्षणकमिति' । लक्ष णापरिझाने भेदभ्रमवतोऽपि बहिस्थितश्चैत्रेोयत्स्वलक्षणकत्वेन ' प्र तिपन्नाः ततो गृहस्थ तथा भाति तस्मिश्चैत्र एवायमिति धीः तथा श्रीवास्थं मुखं यत्स्वलक्षणधकं प्रतिपन्न दर्पणस्थमपि तथेत्यवधाय्यै तदेवेदं मुखमिति स एवायं कर इति च स्वपरसाधारणप्रतीतिर प्धनुभवसिद्धेति तात्यर्थः ।.९०.॥ . . ... . . बिम्बप्रतिबिम्बन्यायेनैक्यसिद्धिः । तद्दृष्टान्तेन तत्वैक्यं लक्षणैक्यात्प्रतीयते । प्रतिबिम्बत्वसद्भावे निर्णता युक्तयो बुधैः ॥ ९१ ॥ । अनाद्युपाधिनाऽनादिजीवस्यानादिसंसृतिः । तत्त्वज्ञानेन तद्वराधाजीवो ब्रह्रैव सिद्यति ॥ ९२ ॥ तदेवं प्रतिबिम्बस्य बिम्बेनैक्ये व्यवस्थिते । ब्रहौक्यं जीवजातस्य सिद्धं तत्प्रतिबिम्बनात ॥९३॥ नित्यः सर्वगतोहेष महानज इति श्रुतेः । दाष्टौन्तिके फलितमाह--* तद्दृष्टान्तेनेति ?' । जीवस्य धा कृतं न ऽत्रास्तीत्याह-“प्रतिबिम्बत्वेति'॥९१॥ तत्प्रयासो नन्वनादेर्जीवस्य नोपाध्यधीनं प्रतिबिम्बत्वं किं तु तदनधीनत्वेसतेि तत्सदृशत्वं तञ्च भदव्याप्तमिति विरुद्धो हेतुः उक्त हि सूत्रकृता

  • अन(१)एव चोपमा सूर्यकादिति तत्राह -* अनादीति ? । उ

पाध्यधीनत्वं हि उपाधौ सत्येव सत्वं तञ्च नानादित्वविरोधि अना द्युपाधिना अनादिजीवस्यापि तत्सम्भवातू अत एव प्रतिबिम्बपदस्य भदसादृश्यार्थकत्वमादाय विरुद्धत्वोक्तिर्हतावयुक्तोति तात्पर्यार्थः ॥ ९२ । फलितमुपसंहरति-“ तदेवमिमांते ' ॥ ९३ ॥ ॥ बिम्बप्रतिबिम्बन्यायेनैक्यसिद्धि: ॥ नन्वणुत्वाज्जीवस्य कथं व्यापकादीशाद्भेद् इति चेन्मैव मित्याह

  • नित्य इति ' । जीवो नाशुः प्रत्यक्षगुणाश्रयत्वात्प्रत्यक्षत्वाच

घटवत् आत्मत्वाद्भूतत्त्वाचे शवदित्याद्यनुमानैश्च जीवानणुत्वसिद्धे: ( { ) ब्र० सू० ३ { २ ! १८ । १९८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ २ फरिच्छेदे व्यापकत्वप्रसिद्धश्चे नाणुजींव इति स्थितं ।। ९४ ॥ एषोऽणुरिति वेदान्तो दुर्विज्ञेयात्मतत्परः । विपक्षे च देहव्यापिसुखज्ञानाद्यनुपलम्भापत्तिर्वाधिका ततो नाणु जैव इत्यर्थः ॥ ९४ ।। नन्व ' णुहँष आत्मा यं वा एते सिनीत: पुण्यं च पापं च ‘वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीव: स विज्ञेयः स चानन्त्याय कल्पते’ इति श्रुत्या जीवो ऽणुरिति चेन्मैवमित्याह --

  • पुष इति । व्यापकत्वप्रतिपादकबहुश्रुतिविरोधेन दुर्विशे

जीवो न व्याप्त: उष्क्रान्तिमत्वात क्रियावत्स्वाञ्ध खगशरीरवत्तू विपक्षे हेतूच्छित्यापतिरेव बाधिकेत्याशङ्काह-“उत्क्रान्त्यादिरिति ?” । हेतोरसिद्धेननुमानं तत्र मानं । ननु सोऽस्माच्छरीरादुत्क्र म्यामुं लोकमधिगच्छति अमुष्मादिमं लोकमागच्छतीत्यादिश्रुतिभिः 'तत्र चान्द्रमसं ज्योतियोगी प्राप्य निवर्तते ' इत्यादिस्मृतिभिश्च हे तुसिद्धिरित्याशङ्कयाह--* धेय इति । उत्क्रमणादीनां बुद्धि गतानां तदुपहिते श्रुत्या प्रतिपादनातू न तु शुद्धे गत्यादिकमिति भाध: । आत्मनि सुखदु:खाद्यनुभवस्याऽपि बुद्ध्युपाधिकत्वेन तत्सा-- मित्याह--* आत्मनीति ? । ननु * स एतान्ब्रह्म गमयती'त्या - दिश्रुतौ * तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना ' इत्यादिस्मृष्ट तौ च गतेर्मुक्तिसामानाधिकरण्योत्क्तः कथं नात्मगतत्वमिति चेन्मै वमित्याह--* यावदिति ? । अव्यापकस्यैवाव्यापकं प्रत्येव गा मनै ब्रह्मा च व्यापकं तत्प्रतिगमनासम्भवेन गमनपदस्योपाधिकृत भेदराहिल्यपरतया गतिमुक्तिसाभानाधिकरण्याप्रतिपादकत्वाद्याव

  • आत्मनो विभुत्वोपपादनम् ।

उत्क्रान्त्यादिर्धियो धर्मस्तत्सत्त्वे तस्य सम्भवः ॥९५॥ उत्क्रान्त्याद्याः सुखाद्याश्च यावन्मोहं भवन्ति ते ॥९६॥ तत्वसाक्षात्कृतौ बुद्धयाद्युपाधिविलये सति । उत्क्रान्त्याद्याःसुखाद्याश्वशुद्धे सन्ति न कर्हिचित् ।॥९७॥ येनाऽऽत्मनापि यद्रुध्यवच्छिन्नेन न कर्म यत् । कृतं तेनैव तद्युद्धावच्छिन्नेनैव भोजनं ॥ ९८ ॥ दज्ञानं यथा यथं सर्वस्यापि व्यवस्था समर्थनीयेति भावः ॥९५॥९६॥ ननु 'तेन प्रद्योतेनैष आत्मा निष्क्रामति ' इत्यात्मनिष्ठत्वश्रुते नसिद्धि: अन्यथा मोक्षादिकमपि बुद्धेरेव स्यातू नाऽपि श्रुत्या बु दूध्युपाधिकगत्यादिविषयत्वं सम्भवति * तद्यथाऽनः सुसमाहितमु त्सर्जद्यायादेवमेवायं शारीर आत्मा प्राज्ञेनाऽऽत्मनाऽन्वारूढ उत्सर्ज न्यातीति ' स्वाभाविकगत्याश्रयशकटदृष्टान्तोत्तेरित्याशङ्कौष इति बुद्ध्युपरमेन तन्निष्ठत्वस्यासम्भाविततया वैषम्यादित्यभिप्रेत्याह-- तत्वसाक्षात्कृताविति ?' ॥ ९७ ॥ नन्वात्मनो व्यापकत्वे सर्वाणि शरीराणि सर्धस्यैव भोगायतनानि स्युः तथा हि सर्वशरीरे न्द्रियादीनां. सर्वदा सर्वात्मसंयुक्तत्वात्कर्मणामपि साधारण्देहा दिकृतत्वेन असाधारण्यायोगातू अहन्त्वारोपादेरपि नियामकमूलस म्बन्धादेरभावे नैयत्यायोगादित्याशङ्का तवापीश्वरस्य व्यापकत्वेन सर्वशरीराणां तद्भोगजनकत्वापत्ते: समानत्वान्न च तदद्दष्टाजन्य त्वात्तत्संयुक्तत्वेऽपि न तत्र भोगजननै तहहापि सममित्यभिप्रेत्याह

  • येनेति ११ । यदुद्धयवच्छिन्नेन येनैवाऽऽत्मना यत्कृतं तद्व

च्छिन्नेन तनैव भोजनातू नह्यात्मनो व्यापकस्यापि निरवयवस्य प्रदे शोऽस्ति न च कर्मणामेव कथमसाधारण्यं पूर्वतत्कर्मजन्यत्वातू एवमनादितैव शरणं अन्यथा ईशात्मनि तवाप्यगतेरिति तात्प २०१० सव्याख्याद्वैतसिद्धिसिद्धान्तस्सारें । [२ परिच्छेदे एवं न कृतहान्याद्यापतिरस्ति मनागपि । जीवोऽस्तु प्रतिबिम्बो वाऽवच्छिन्नो वा तदेव वा ॥९९॥ बुद्धाद्युपाधिसम्बन्धादेव संसृतिभागयं । तत्वज्ञानेन तद्वाधे विशुद्धो नित्यमोक्षभाक् ॥ ३० ॥ नाणुर्न मध्यमो जीवो न विभुस्तार्किकैर्मतः । जीवो ब्रह्रैव वेदान्तसिद्धान्त इति निर्णयात ॥ १ ॥ अद्वैतसिद्धिपरिशीलनत मयाऽऽत्म तत्वे धियः परिचयाय परिश्रमो यः । स्म्यक् कृतो याद् भवेदथ वा ऽन्यथाऽस्सा श्रीकृष्णपाद्कमले ऽर्पित एव भूयात् ॥ २ ॥ । अद्वैतसिद्धिसिद्धान्तसारसङ्गहे द्वितीयः परिच्छेदः । नन्ववच्छिन्नस्य कर्तुभतुर्भदात्कृतहान्यादिदोषापतिः स्यादि त्यत आह-“ एव ' मिति । अवच्छेद्यात्मनोऽवच्छेदकबुद्धेश्चै क्यऽत्रच्छिन्नभेदस्य चचुकुमशक्यत्वमिति भावः ॥ ९९ ॥ सिद्धान्त रहस्यमाह--* ** जीव ' ' इति सार्द्धद्वाभ्यां ॥ ३०१ ॥ स्वकृतप रिश्रमं स्वेष्टदैवतकृष्णपदारविन्दे समर्पयति-- “ अद्वैतसेि इति श्रीमन्मुकुन्दपदारविन्दमकरन्दरसाभिलाषिश्रीसदान न्दविदा कृते अद्वैतसिद्धिसिद्धान्तसारसङ्कहे आत्म निरुपणं नाम द्वितीयपरिच्छेदः समाप्ति मगमत् ॥ २ ॥ १ अस्यांचीखम्बा-संस्कृतग्रन्थमालायां प्रतिमासं पृष्ठशत के सुन्दरैः सीसकाक्षरैरुत्तमेषु पतेषु एकः स्तबको मुद्रयित्वा प्रकाश्यते । २ एकस्मिन् स्तबके एक एव ग्रन्थो मुद्यते । ३ प्राचीना दुर्लभाश्चाऽमुद्रिता मीमांसावेवदान्तादिदर्शन, व्याकरण, ४ काशिकराजकीयप्रधानसंस्कृतपाठालयाऽध्यापकाः पाण्डता अन्येच शास्त्रदृष्टयो विद्वांसः एतत्परिशोधनादिकार्यकारिणी भवन्ति । भारतवर्षीयै,ह्मदर्शीयैः, सिंहलद्वीपवासिभिश्च एतद्ग्राहकै ७ प्रापणव्यय: पृथग् नास्ति । ८ साम्प्रतं मुन्द्यमाणा ग्रन्था:- (१) संस्काररतमाला । गोपीनाथभट्टकृता ( संस्कार: ) २ (२) शब्दकौस्तुभः ! भट्टोजिदीक्षितकृत : (व्याकरणम) १० (१) श्लोकवार्तिकम् । भट्टकुमारिलविरचितम् पार्थसारथिमिश्रकृत-न्यायरलाकरराख्यया ( मीमांसा ) १० व्याख्यया सांद्दितम् सम्पूणेम् । (४) भाध्योपबृहितं तत्त्वत्रयम् विशिष्टाद्वैतदर्शन प्र.) करणम.श्रीमलोकाचार्यप्रणीतम् । श्रीनाराय एणतीर्थ विरचित भाट्टभाषा प्रकाश सहि तम ! सम्पूर्ण: । (५) करणप्रकाशः । श्रीब्रह्मदेवविरचितः सम्पूर्ण:(ज्योतिषः) १ (६) भाट्टचिन्तामणि: महामहोपाध्याय ( मीमांसा ) २ श्रीगागाभट्ट विरचितः । तर्कपादः ( (७) न्यायरतमाला-श्रीपार्थसारथिमिश्र ( मीमांसा ) २ (८) ब्रह्मसूत्र भाष्यम्-वादरायण प्रणीत वेदान्त सूत्रस्य यतीन्द्र श्रीमद्धिज्ञा नभिक्षु कृत व्याख्यानम् । सम्पूर्णः । वदान्त (१) न्याश्रयमकरन्दः । श्रीमन्दानन्दूबाभ्रभट्टा (१४) न्याथसुधा ( नन्त्रार्तिकटीका ) भट्टस्सों श्रीश्मराजविरचितवृत्तिममेना | | (१५) मीमांम्पान्वालप्रकाश: (जैमिनीयद्वादशा ध्यायार्श्वसंग्रह: ), श्रीमदूपदवाक्यप्रमा ६५ त्रिान्त

( घेदान्त: ) ( न्याय: ) ( वेदान्तः) ११ ( धान्त ) २ ( मीमांसा ) २ ) महा | } 5. अद्वैतसिद्धिसिद्धान्तसारः । । । पण्डितप्रवरश्रीसदानन्दव्यासप्रणीतस्तत्कृत 13 1908. " श्री: "


आनन्दवनविद्योतिसुमनोभि: सुसंस्कृता । सुवर्णाऽडूितभव्याभशतपत्तूपरिष्कृता ॥ १ ॥ रसिकालिकुलं कुर्यादमन्दामोदमोहितम ॥ २ ॥ ॥ श्रीः ॥ सव्याख्याद्वैतसिडिसिद्धान्तसारसङ्ग्रहें तृतीयः परिच्छेदः प्रारभ्यते । श्रवणादिपरा नित्यं यं चिदानन्दमद्वयम् । साक्षात्कृत्य कृतार्थाः स्युस्तं सदा नौमि केशवम् ॥ १ ॥ एवं व्यवस्थिते ब्रह्मतत्वैकात्म्ये प्रमाणतः । थस्यानन्दसमुद्रस्य ब्रह्मानन्दादयो लैवाः । तं प्रणौमि चिदानन्दं मुकुन्द स्वेष्टदैवतम् ॥ १ ॥ शान्तिदान्त्यादिसम्पन्नाः श्रवणादिपरायणाः । । चिन्तयन्ति यमानन्दमाश्रये तं परै हरिम् ॥ २ ॥ तदेवं ब्रह्मात्मैक्यरूपे वेदान्तप्रमेये व्यवस्थिते तत्साक्षात्काराय मुमुक्षुभिरनुष्ठेयं श्रवणादिसाधनमङ्गाङ्गिभावेन चेिवेत्कु स्वेष्टदेव शानुसन्धानात्मकं मङ्गलमाचरन् उपक्रमते-* श्रवणादीति '। --तत्राङ्गित्वेन श्रवणं विधीयते इत्याह-* एवमिति द्वाभ्यां ।

  • आत्मा वा अरे द्रष्टव्यः श्रोतव्य ' इत्यत्र प्रमेयावगमः प्रति साक्षा

दव्यवधानेन श्रवणस्यैव विधानातू 'मन्तव्यो निदिध्यासितव्य' इ त्यत्र दर्शनं प्रति श्रवणभपेक्ष्य मननिदिध्यासनयोव्यैवधानादङ्गत्वं निश्चीयते इत्याह -* प्राधान्या ' दिति ! तत्वसाक्षात्कार २०२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [३ परिच्छेदे तत्साक्षात्कारसिद्धयथै श्रवणादि विविच्यते ॥ २ ॥ श्रवणं मननं ध्यानमनुष्ठेयतया श्रुतम् । त्रितयं श्रवणं तत्र प्राधान्यादङ्गितां व्रजेत् ॥ ३ ॥ तदङ्गित्वं प्रमाणस्य प्रमेयावगमं प्रति । सिद्यत्यव्यवधानेन तदङ्गत्वं तयोर्डयोः ॥ ४ ॥ चित्तस्यैकाग्रताद्वारा संशयादिनिरासतः । प्रत्यक्प्रावण्यहेतुत्वं भजेतां ध्यानचिन्तने ॥ ५ ॥ विचारः शब्दशक्तयैकतात्पर्यस्यावधारणम् । त्मकं फलं श्रवणैकसाध्यमित्यर्थः ॥ २ ॥ ३ ॥ एतदेध विवरणोक्त रीत्या द्रढयति -“ तदङ्गित्व ' निष्कर्षः मिति । तद्यं श्रध णमङ्गि प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानातू मनननिदिध्यासने तु चित्तस्य प्रत्यगात्मप्रवणसंस्कारनिष्पक्षतदेकाग्रवृत्तिकार्यद्वारेण - हानुभवहेतुतां प्रतिपद्येते इति फलोपकार्यङ्ग इति ॥ ४ ॥ ५ ॥ ननु श्रवणं तावद्विचाररूपं शाब्दशाने न करणं वेदेन धर्म इव ब्रह्मणि प्रमीयमाणे विचारस्यानुमानादौ तर्कस्येव शब्दरूपे तज्क्षा नरूपे वा करणे इतिकर्तव्यतामात्रत्वादिति चेस्तत्राह--“विचार'; इतेि । शब्दशक्तितात्पर्यावधारणं तावद्विचारः अवधृतशक्तितात्प व्यतात्वाभावादङ्गित्वनिर्णयातू तथा च तात्पर्यावधारणरूपस्य विचारस्याङ्गित्वं । नन्वाकाङ्गादिसहितशब्दज्ञानस्यैव करणत्वस प्रवेशे मननादेरपि तत्कोटिप्रवेशःस्यादिति शाङ्क निरस्यति

  • नाकाङ्क्षादीति.” । एतदुक्तं भवातेि एवं ह्याकाङ्काद्विधियो मनननिदिध्यासनयोः श्रवणाङ्गतोपपतिः ।

निर्णीतशक्तितात्पर्यवांश्च्छब्दः करणं मतः ॥ ६ ॥ विचारस्याऽपि करणे प्रवेशेनाङ्गिता मता । नाकाङ्क्षादिप्रविष्टं स्यादन्यथा करणे ध्रुवम् ॥ ७ ॥ तस्माद्रष्टव्य इत्यत्र दुशन् साधिान्तः । श्रोतव्य इति साक्षात्स्यादङ्गित्वं श्रवणेऽन्वयात् ॥ ८ ॥ शब्दातिशयहेतुत्वाच्छुवणस्थाङ्गितेष्यते । चित्तातिशयहेतुत्वात्तयोरङ्गत्वमीरितम् ॥ ९ ॥ फलाद्युक्त्यनुसन्धानं चित्तस्यैकाग्यूकारणम् । २०३ निराकाङ्कत्वादिभ्रमनेिरासकत्वमात्रेणोपयोगापत्तावाकाङ्कादिकमपि तात्पर्यग्रहसम्भवान् अन्यथा नानार्थादौ विनिगमनादिकं च न यविपर्ययोत्तरशाब्दधीः तत्र तात्पर्यश्झानस्य हेतुना ग्राह्या संशयवि पर्ययोत्तरप्रत्यक्षे विशेषदर्शनस्येवेति ॥ ६ ॥ ७ ॥ फलितमुपसंहर ति–* तस्मादिति ? ॥ ८ ॥ अत्रैव चित्सुखाचार्याभिमतिं दर्शयति --* शब्देति * ! करणीभूतशब्दग्गतातिशयहेतुत्वातू. श्रवणस्य करणत्वेनाङ्गित्वं मन निदिध्यास्तनयोस्तु सहकारिभूतचित्तगतातिशयहेतुत्वात्फलोप

[भः हेतुत्वं दृष्टमस्ति तथाऽपि मननं न चित्तैकाग्रत्यहेतुः युक्तयनुसन्धा लरूपमनस्यायुक्तत्वशङ्कनिवर्तकताया एव इष्टत्वेन चितैकाग्यूहे तुन्चकल्पने सति दृष्टहान्यापतेः मननविधेरपूर्वत्वापाताश्च मतियाँ वद्युक्ततेति स्मृतविरोधाश्चेति तत्राह -* फलादिति ?’ । तादृ २०४ सव्याख्थाद्वैतसिद्धिसिद्धान्तलारे । [३ परिच्छेदे विपरीतनिवृत्त्या स्याद्यानमैकाग्यूकारणम् ॥ १० ॥ । नियमः श्रवणे ज्ञानसाधने विधिरिष्यते । नापूर्वादिविधिस्तत्र सिद्धोपायेोऽन्वयादिना ॥ ११ ॥ गान्धर्वशास्त्रे षड्जादिसाक्षात्कारैकहेतुता । विचारस्य यतो दृष्टा ततो नापूर्व इष्यते ॥ १२ ॥ अपरोक्षेऽपि षङ्जादौ विचार्यत्वं यथेक्ष्यते । तथैवाऽऽत्माऽपरोक्षोऽपि विचार्यत्वं व्रजेच्छ्रुतौ॥ १३॥ झुशङ्कायां सत्यां नानाकोटौ चित्तविक्षेपस्य तस्याश्च निवृत्तौ युक्त तसंस्काररूपविपरीतभावनानिवर्तकता सकलसिद्धेति तात्पर्या इति तद्विधेनपूर्वादिविधित्च किं तु नियमविधित्वमेत्याह--

  • नियमइति ? ॥ ११ ॥

नन्वत्र श्रवणस्यापरोक्षफलं प्रति साधनत्वं तञ्छान्यन्तो नाचग तमित्यपूर्वविधित्वमेवेतिचेत्तत्राह--* गान्धर्वेति ? ॥ १२ ॥ न न्वेतावता शाखाविचार: सर्वत्रार्थसाक्षात्कारहेतुरिति न सिद्धं ध मैशास्त्रविचारे व्यभिचारादित्याशङ्कापरोक्षार्थकशास्त्रविचारत्वे न साक्षात्कारजनकतायास्तद्दर्शनबलेन सिद्धेमैवमित्याह-“अपरो क्षइति ?' । आत्मा च षड्जादिवदपरोक्षो न धर्मादिरिति न तत्र व्यभिंचार इत्यर्थः ॥ १३ ॥ नन्धपरोक्षे विचारवैयथ्यै न हि यद्यद

  • श्रावणविधेर्नियमविधित्वोपपतिः ।

२००५ सर्वत्रापि विचार्यत्वसन्दिग्धत्वफलित्वयोः । प्रयोजकत्वं तत्सत्वं ब्रह्मात्मैक्यविचारणे ॥ १ ४ ।। निर्विशेषेऽन्यतोऽप्रांप्तावपि भानान्तरराद्विभौ । सामान्यतस्तथाप्यस्ति प्राप्तिरात्मनि चिद्धने ॥ १५ ॥ ब्रीहीनित्यत्र शास्त्रैकगम्यापूर्वीययोगिषु । अन्यता दलनादंश्चाप्रातावप्युच्यत तथा ॥ १६ ॥ त्रीहिमात्रसमाकारस्तत्र यद्यत्तथाऽस्त्विह । परोक्षं तत्तद्विचार्यते इति नियम इत्याशङ्काह --“ सर्वत्रेति ? । अपरोक्षे विचार्यत्वनियमाभावबचदविचार्यत्वनियमोऽपि नास्ति ष डूजादावपरोक्षेऽपि विचार्यत्वदर्शनात् तद्धदेव साफल्यसम्भवाञ्च सन्दिग्धत्वस्लप्रयोजनत्वयोरेव सर्वत्र विचार्यत्वे प्रयोजकत्वादित्य थैः ॥ १४ ॥ ननु पाक्षिकप्राप्तौ नियमः सा च साधनान्तरप्राशैौ न च रूपादिरहितात्मज्ञानेन तत्प्राप्तिरस्तीत्याशङ्क निशेिषात्मनि भानान्तराप्राप्तावपि आत्मनि सामान्यतस्तत्प्राप्तिरस्तीति नियम्स म्भवादित्यभिप्रेत्याह--* निर्विशेष ?” इति ॥ १९ ॥ नैतददृष्टचरामित्याह-“ ब्रहीनिति ? । यथाऽपूर्वीयेषु ीद्दिविशेषेषु नखविदललादेरप्राप्तावपि वीहिस्सामान्ये तत्प्राप्त्या ब्रोहीनबहल्तीति नियमाविधिरित्यर्थः ॥ १६ ॥ ननु व्रीहीनवहन्ती त्यत्र व्रीहिपदभपूर्वीयद्रव्यपरं न तु व्रीहिमात्रपरं अन्यथा यचेष्वव धात उौपदेशिको न स्यात् नीवारेषु त्रीहित्वरूपद्वाराभावेनातिाष्टिो २०६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [३ परिच्छेदे विषयज्ञानमात्रैकसमानाकारसम्भवः ॥ १७ ॥ यद्वा स्मृतिपुराणादिप्राप्त्या पक्षेऽस्त्यसम्भवः । क्तव्यत्वात अन्यथा बैतुष्यमात्रे अवधातनियमे द्रव्यार्जने(१)याञ्जना द्युपायनियमवत्तस्य पुरुषार्थत्वप्रसङ्गेन लौकिकेष्वपि व्रीडिषु दल ने प्रत्यवयादित्याशङ्का नियम्यमानाचघातस्यापूर्वीयद्रव्यमात्रविपय त्वेऽपि सामान्यविषयप्राप्त्यैव नियमोपपन्ती विशेषविषयप्राझेरनपे क्षितत्वान्मैवमित्याह -* त्रीहिमात्रेति ?' । ननु निर्विशेषसवि शेषरूपविशिष्टद्वयानुगत विशेषाभावादिद्वारा वेदान्तवेद्ये विन्मात्रे न मानान्तरप्राप्तिरिति चेत्तत्राह -* तथास्त्विति ? । उभया नुगते सविशेषतया प्रमेयतायां मानान्तरप्राप्तः सत्वात्मजातीये प्रा प्त्याऽपि यत्र सजातीयान्तरनियमसम्भवः तदा किमु वाच्यमेकस्मि न्नेवात्मनि अचस्थाविशेषेण मानान्तरप्राप्त्या विशेष्यान्तरे नियभ इत्यर्थः ॥ १७ ॥ पक्षान्तरण नियममाह--* यद्येतेि ? । यथा मन्त्रार्थज्ञा मन्त्रसाध्यत्वं नियम्यते मन्त्रैरेव स्मृतिः सrद्धयेति तथा वेदान्तसू लखीशूद्रसाधारणस्मृतिपुराणादिप्राप्त्या पक्षं अप्राप्तवेदान्नश्रव पणादिपरिपूरणार्थो नियमः * तस्माद्भाहापो नावैदिकमभ्रीयीतेति । श्रुतेः * श्रोतव्यः श्रुतिवाक्येऽथ ' इत्यादिस्मृनेश्च * इति हामपुरा रापेक्षामात्रपरै नियमे तु तदपेक्षायामपि ब्रह्मझाने तद्विचारापेक्षा विरहादिति श्रुतेरेव निरपेक्षप्रामाण्यं तत्रेति त्रयाणां तात्पर्थार्थः ( १ ) याजनांदिनैव द्रव्यमर्जनौयमिति निथमजन्याट्टटस्य सार्थकयाय या अनावा न्धीपायेन द्रव्यीपार्जने यथा प्रत्यक्ष1य: कस्यते तथा अवधार्तेन वै तुष्य' साथयभित्थ४ त त्सार्थक्थाय दलनादिना वैतुष्धसम्पादने तत्कएपना व्यादिति भावः । श्रवणादेः क्रियात्वन विधेयत्वोपपत्तिः । २०७ वेदान्तश्रवणादीनां पृत्यै नियम इष्यते ॥ १८ ॥ अस्ति वेदान्ततात्पर्यनिर्णयाय स्मृतेरपि । अपेक्षा तद्विचारस्य पुंदेोषक्षयकारिता ॥ १९ ॥ तथापि ब्रह्मतत्वैक्यज्ञानवेदान्तमानते । नापेक्षाऽस्ति पुराणादेः श्रुतेः स्वातन्त्र्यमत्र हि ॥२०॥ नियमादृष्टसाध्यस्य व्यावल्र्यस्यापि सम्भवात् । श्रवणादेर्नियमनं सर्वथैवोपपद्यते ॥ २१ ॥ श्रवणं शक्तितात्पर्यावधारणमिहेष्यते । ॥ १८ ॥ १९ ॥ २० ॥ फलितमुपसंहरति-“ नियमेति ' ॥२१॥ ॥ विवरणोच्क्तश्रवणनियमोपपत्तिः ॥ ननु किमिदं श्रवणं नाम शक्ति तात्पर्यावधारणं वा, तद्विशिष्टशब्दा वधारणं वा, तात्पर्यप्रमापकलिङ्गावधारणं वा, आगमाचार्योपदेशज न्यज्ञानं वा, नाद्य: अवाच्ये ब्रह्मणि शक्तयसम्भवातू तात्पर्यमपि न ता वदापातधीजन्यस्य विचारनिवत्र्यस्य संशयस्य धर्मिणि तस्य प्रागेव अन्यथा विचारानन्तरमपि संशयादिप्रसङ्गात् नापि संशयधर्मिगतप्र कारविशेषे तद्विशिष्ट तदुपलक्षिते वा, अखण्डार्थताहानेः अवधारणस्य ज्ञानत्वेन विधेयत्वस्य त्वयाऽनङ्गीकाराश्च अत• एव न द्वितीयादि, नापि गुरुमुखाद्वेदान्तानां ब्रह्मणि संयोजनं श्रवणं तस्याऽऽद्यपक्षानति रेकातू नापि वाक्यधिशेषप्रयोगरूपवादकथा श्रवणं तत्र श्रवणप दाप्रयोगातू अत एव मनननिदिध्यासनयोरपि न विधिस्तयोरपि इज्ञानानतिरेकादिति चेन्मैवमाद्यपक्षस्यैव क्षोदसहत्वादित्याह--

  • श्रवणांमेांते ' । न च तत्र शक्तधसम्भवं दोषः शुद्धे श

क्तयसम्भवेऽपि विशिष्टशक्तिस्तद्धेोधोपयोगिन्या अवधारणायाः स २००८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [३ परिच्छेदे शुद्धे यद्यपि तत्वैक्ये शक्तयसम्भव आत्मनि ॥२२॥ विशिष्टशक्तस्तडोधोपयोगिन्यास्तु सम्भवात् । अवधारणयोग्यायाः नैवातः शक्त्यसम्भवः ॥ २३ ॥ तात्पर्यस्यापि सन्देहधर्मिणो निश्चितत्वतः । तत्रासम्भवसत्वेऽपि विचारो न निरर्थकः ॥ २४ ॥ निर्विशेषेपि सन्देहसम्भवेन विचारणा । साफल्यं प्राप्नुयात्तत्वज्ञानसिडुयपकारिका ॥ २५ ॥ नचावधारणस्यापि ज्ञानत्वं तर्करूपतः । यतो ज्ञानविजातीयचेतोवृत्यन्तरं हि तत ॥ २६ ॥ श्रवणादिक्रिया तावत्कर्तव्येह प्रयत्नतः । श्रवणादौ क्रियाशब्दो वातिक दृश्यते ततः ॥ २७ ॥ तथैव मननध्याने विधेयत्वेन दृश्यतां । मनोव्यापाररूपाणां त्रयाणां स्याद्वेिधेयता ॥ २८ ॥ म्भवात तात्पर्यस्यापि संशयधर्मिणो निश्चितत्वेन तत्रास्सम्भवेपि सं शयकोटथुपलक्षिते निर्विशेषे सम्भवन विचारावैयथ्यतू न चाख ण्डार्थताहानि: खरूपमात्रोपलक्षकतथा ऽरचण्डार्थताया उपपादित त्वात न चावधारणस्य ज्ञानरूपतया अविधेयता तस्य धत्वेन ज्ञा नविजातीयचेतोवृत्यन्तरत्चात्सुरेश्वराचार्यः श्रवणादिक्रियेत्यत्र श्रव णादौ क्रियापदप्रयोगातू एवमेव मनननिदिद्भयासनयोरपि विधेय त्वमुन्नेयं तस्माच्छवणादेरधीरूपतया मनोव्यापारत्वेन विधेयत्वोप पत्ति: यश्चानुवादित्वादिवर्णनं वाचस्यत्ये तत्प्रस्थान्तरत्वान्न विधि . त्वोक्तिविरोधीति सप्तानां योजना ॥२२॥२३॥२४॥२५॥२६॥२७॥२८॥ ॥ श्रवणादेर्विधेयत्वोपपत्तिः ॥ श्रवणविधिजिज्ञासासूत्रयोलमूलिभावोपपत्तिः । जिज्ञासासूत्रमूलं स्याद्वेदान्तश्रवणे विधिः । अधीतवेदपुंसोऽस्ति ज्ञानमांपाततो यतः ॥ २९ ॥ नात्रान्योन्याश्रयापातोप्यधिकारिविशेषणे । समानविषयत्वेऽपि तयोः स्यान्मूलमूलिता ॥ ३० ॥ श्रवणाक्षिप्ततात्पर्यग्राहकं लिङ्गमागमे । तदादाय तयोस्तुल्यविषयत्वस्य सम्भवः ॥ ३१ ॥ २०९ एवं विचारविधायकःश्रवणविधिरेव जिज्ञासास्त्रमूलमित्याह--

  • जिज्ञासेति ” सार्द्धन । ननु विचारविधौ श्रवणसाध्यपरो

क्षज्ञानाधीनाया अपरोक्षज्ञानकामनाया अधिकारिविशेषणत्वाङ्गी कारेरणान्योन्याश्रयापात इत्याशङ्काधीतवेदस्य विदितपदपदार्थ जायमानपरराक्षझान्नाधानापरराक्षज्ञानकामनाया

  • अधीतेति ? ननु जिज्ञासासूत्रोक्तो विचारस्तत्वनिर्णायकन्या

यानुसन्धानरूपः अन्यथा यायग्रथनात्मकशास्त्रारम्भसिद्धये त त्कर्तव्यतोत्ययुक्तः इतरस्य वेदेतिकर्तव्यतानुपपत्तश्च श्रवणं च नोक्तन्यायानुसन्धानरूपं मननाभेदप्रसङ्गातू अतो न श्रवणविधि जिशासास्त्रयोर्मूलभूलिभाव इत्याशङ्कयाह-* समानेति ? । जिज्ञासासूत्रस्य श्रवणविधिसमानविष्यतया भूलभूलिभावाभावे ऽपि श्रवणविधिविषयशक्तितात्पर्यावधारणात्मकृश्रवणाक्षिप्तोपक्रमो पसंहारादितात्पर्यलिङ्गविचारमादाय समानविषयत्वसम्भवेन त दुपपत्तेरिति सार्द्धयोजना ॥ २९ ॥ ३० ॥ ३१ ॥ २७ २१० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [ ३ परिच्छेदे मननं तु श्रुतार्थस्य युक्तिभिश्चिन्तनं मतं । अङ्गित्वं श्रवणस्यैव तात्पर्यस्यावधारणात् ॥ ३२ ॥ समन्वथाविरोधेोक्तयुक्तिविन्तनमेव वा । श्रवणं मननं चैव क्रमेणास्तु श्रुतीप्सितं ॥ ३३ ॥ समन्वयविचारस्याभ्यर्हितत्वात्तदिष्यते । विचारविधिमूलत्वं मननस्य तु नैव तत् ॥ ३४ ॥ तदेवं श्रवणं लिङ्गं विचाराधीनमागमे । जिज्ञासासूत्रमूलत्वात्स्यात्तात्पर्यावधारणं ॥ ३५ ॥ भामत्यां तु विचारैकाक्षेपकत्वं विधेरपि । मननाभेदोपि नास्तीत्याह -* मननमेिति ? । अर्थक्षिि चारस्येतिकर्तव्यतात्वेपि तात्पर्यवधारणरूपे श्रवणे उक्तस्याङ्गित्व स्थानपायादित्यर्थः ॥ ३२ ॥ यद्वा समन्वयाध्यायोक्ततात्पर्यनिश्धाय कोपक्रमादियुक्तयनुसन्धानं श्रवणं द्वितीयाध्यायोक्तार्थासत्त्वशङ्का निवर्त्तकयुक्तानुसन्धानं मननमित्याह -* समन्वयेति ? ॥३३॥ ननु जिज्ञासासूत्रस्यांशे मननविधिमूलत्वापात इत्याशङ्का समन्वयो क्तविचारस्याभ्यर्हिततया श्रवणविधिमूलत्वस्यैव वक्तव्यत्वोत्क्तर्नेतर रस्येत्याह-“ समन्वयेति ॥ ३४ ॥ फलितमुपसंहरातेि

  • तदेवमिति ” ॥ ३५ ॥

॥ जिज्ञासान्सूत्रम्य श्रवणविधिमाक्षमूलत्वोपपादनम् ॥ वाचस्पतिमतमाह-“भामत्यामिति” । अध्ययनविधेरेवार्थ वगमपर्यन्तत्वात् काण्ड्द्धग्रविचाराझेपकत्वं श्रवणादिषु च न को वाचस्पत्युक्तस्वाध्यायविधिविचाराक्षेपकत्वोपपत्तिः । २११ अर्थावगमपर्यन्ततया स्वाध्याय इष्यते ॥ ३६ ॥ काण्डद्वये ततः कोपि न विधिः श्रवणादिषु । अन्वयव्यतिरेकाभ्यां तेषां ज्ञानेऽस्ति हेतुता ॥ ३७ ॥ अर्थज्ञानार्थकत्वेप्यध्ययने फलतो जगुः । नित्यत्वं के चिदन्ये तु दृष्टादृष्टफलं जगुः ॥ ३८ ॥ आपातदर्शनं तत्र श्रवणेन विनेष्यते । ऽपिविधिः तेषाभन्वयव्यतिरेकसिद्धसाक्षात्कारसाधनताकत्वादिति द्वयोर्योजना ॥३६ ॥ ३७ ॥ गमात् कथं तस्यार्थावगमपर्यन्तत्वमित्याशङ्काह-“अर्थेत्यादिना'। अर्थशानार्थत्वेप्यध्ययनविधेरवैयथ्र्ययाधीतेनैव वेदेन कर्तव्यतां ज्ञात्वा अनुष्ठितं कर्म फलायालमित्यादिनियमाश्रयणादसत्यध्ययने यथोक्तनित्यादिकर्मानुष्ठानासिद्धया प्रत्यवायश्रवणोपपत्ति: तथाचा र्थज्ञानार्थस्याप्यध्ययनस्य फलतो नित्यत्वमिति केचित् । अपरे तु अः नध्ययने सन्ध्यानुपासनेनेव साक्षात्प्रत्यवायस्मरणेनाध्ययनस्यादृष्टा थैत्वेऽपि अर्थज्ञानस्यापि दृष्टत्वादपेक्षितत्काञ्च. तादथ्र्यमपीत्युभया थैता पशुपरोडाशादिवदित्याहुरित्यर्थः ॥ ३८ ॥ ॥ वाचस्पत्युक्तस्वाध्यायविधिविचाराक्षेपकत्वोपपत्तिः ॥ ननु शब्दजज्ञानस्वरूपमेव श्रवणं विधेयमिति नेत्याह -* आ पातदशोनामांत | आपातदर्शनस्य तद्विना जायमानत्वातू न च वेदान्तविचारत्वोपहिते ब्रह्मशाने हेतुताया, अप्रासेसरपूर्वत्रिाधितेति चेकशेक्षेप धिना अप्राप्तसाधनप्राप्तये अपूर्वविध्यङ्गकारे ज्योतिष्टोमादिवाक्य २१२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ ३ परिच्छेदे विधिः स्यान्निर्गुणैकात्म्यज्ञाने नास्ति कथं चन । सक्ष्मार्थगोचरं ध्यानं तत्साक्षात्कारकारणं ॥ ४० ॥ दृष्टं तत्राप्यपर्वत्वाभावान्न विधिरिष्यते । तत्र स श्रूयमाणोऽपि कुण्ठीभावं भजेद्विधिः ॥ ४१ ॥ कृतिसाध्यत्वरूपस्य स्वर्गादविव तद्विधेः । प्रयोजकस्य तज्ज्ञानेऽभावादेव न तद्विधिः ॥ ४२ ॥ विचारोपि तेन रूपेण तद्वाक्यार्थज्ञानं प्रत्यप्राप्तसाधनतासिद्धये अपूर्वविध्यन्तरकल्पनापतेरतः श्रवणादीनां निर्गुणविषयतया सगुण विषयत्वाभावान्नापूर्वविधित्वं सूक्ष्मार्थगोचरनिदिध्यासनस्य तादृ शार्थविषयकसाक्षात्कारहेतुताया दृष्टत्वनापूर्वत्वाभावाश्च न तत्रापि विधि स्तत्र श्रूयमाणलिङादेः शिलातलप्रयुक्तक्षुरतैक्षण्यवत् कुण्ठी भावादिति भ्रयाणां तात्पर्यार्थ: ॥ ३९ ॥ ४० ॥ ४१ ॥ नन्चाज्यावक्षण्णवत्तस्मात्पश्येत नित्यशा' इत्यादिना ज्ञानस्यापेि विधानं दृष्टमिति तत्राष्ट्र-* कृतीतेि । तत्र तद्धेत्विन्द्रिय संप्रयोगादेर्विधेयत्वान्न झाने विधिः । ननु साक्षात्कृतिसाध्यत्वस्ये न्द्रियसम्प्रयोगेप्यभावादिन्द्रियनिष्ठक्रियाद्धारा परम्परया कृतिसा श्रयत्वस्य ज्ञानेऽपि सम्भवादनिच्छतो दुर्गन्धादिशानबत्तू अनिष्टसम्प्र योगस्यापि दर्शनाच ज्ञानसाम्यं सम्प्रयोगस्यत्याशङ्का खर्गादाविव खेच्छाधीन्नकृतिसाध्यत्वस्य विधेयताप्रयोजकस्य ज्ञानेऽभावात्सम्प्रयो गस्य तु तद्वैपरीत्येन विशेषान्न ज्ञानसाम्यमित्याह-* कृतिसा ध्यत्वेतेि ? । तथा चानभिमतविषयवैमुख्यस्यैवं बुभुत्साप्रयता साध्यंतया ज्ञानं प्रति तयोरञ्जनकत्वमिति भावः ॥ ४२ ॥ एतदेव ज्ञानस्यापुंतन्त्रत्वेनाविधेयत्वोपपत्तिः । न बुभुत्साप्रयत्नाभ्यां ज्ञानं साध्यतया मतं । ताभ्यां विषयवैमुख्यमेव साध्यतया मतं ॥ ४३ ॥ ज्ञानसाधनमात्रे तदन्वयादेरुपक्षयात् । न ज्ञाने कृतिसाध्यत्वं वक्तुं शक्यं कथं चन ॥४४॥ ज्ञान वस्तुप्रमायत पुन्तन्त्र ज्ञानसाधनम् । ज्ञाने दृष्टो विधिज्ञानसाधने स नियम्यते ॥ ४५ ॥ तदेवं श्रवणस्याऽपि ज्ञानत्वेन विधेयता । विशदयति-“ न बुभुत्सेति ? ॥ ४३ ॥ ननु यथा दुर्गन्धाः दिज्ञानस्येच्छाविषयत्वाभावेऽपि ब्रह्मज्ञानस्य तद्विषयत्वं यथा वा प र्वतादिज्ञानस्य नयनोन्मीलने सति प्रयत्नान्तरनिरपेक्षत्वेऽपि धुवा रुन्धत्यादिज्ञाने तत्सापेक्षत्वं तथाऽतिस्लूक्ष्मब्रह्मज्ञानस्येच्छाप्रयदन्नसाध्य त्वसम्भवोऽस्त्वित्याशङ्कयाह-* ज्ञानेति ? । प्रामाणिकदृष्टवि जातीयकिञ्चिद्धर्मदर्शनेनाप्रामाणिकवैजात्यस्य कल्पयितुमशक्यत्वात् प्रयत्नान्वयव्यतिरेकयोश्च ज्ञानसाधनजनने उपक्षीणतया ध्रुवारुन्ध त्यादिनिदर्शनस्याऽन्यथास्पिद्धतया तन्न्यायेन ब्रह्मझाने कृतिसाध्य त्वस्य वक्तुमशक्यत्वान्न ज्ञान तथात्वमित्यर्थः ॥ ४४ ॥ ननुशास्रार्थज्ञानस्य नियमेन पुन्तन्त्रत्वदर्शनाङ्करह्मणश्च शास्रा र्थत्वात्तज्ज्ञानस्य पुंतन्त्रत्वं स्यादित्याशङ्का तत्रापि इज्ञानसाधनस्यैव पुंतन्त्रत्वान्मैवमित्याह-* ज्ञानमिति ? ॥ ४५ ॥ फलितमुप __ २१४ सव्याख्याद्वैत्तांस्सांद्धेसिद्धान्तस्सारे । [३ परिच्छेदे तस्माज्ज्ञानविजातीयं श्रवणं ज्ञानसाधनम् ॥ ४६ ॥ अपरोक्षधियो हेतावितिकर्तव्यतात्मकम् । विचाररूपं तत्रैव विधिर्निर्दोष इष्यते ॥ ४७ ॥ तदङगलेवन मननध्याने तत्वावबोधने । विधीयेते ततस्तत्वसाक्षात्कारफलावधी ॥ ४८ ॥ प्रमाणमिह तद्वास्य विजज्ञौ तमसः परम् । पारं दर्शयतीत्यादिः शब्दात्साक्षात्कृतौ श्रुतिः ॥ ४९ ॥ सफलं तत्त्वविज्ञानमुपदेशेन सिद्धाति । इत्युक्तं श्रुतिवाक्येऽस्मिस्तथाऽन्यत्रापि तच्छ्रुतम्॥५०॥ वाक्यं वेदान्तविज्ञाननिश्चितार्था इति श्रुतौ । सुशब्देनापरोक्षोक्तिः विशब्दाद्दाढमीरितम् ॥ ५१ ॥ शब्दादेवापरोक्षत्वे सिद्धे तत्र न बाधकम् । उपदेशातिरिक्तस्य न हेतुत्वं श्रुतौ श्रुतम् ॥ ५२ ॥ संहरति-“ तद्देवांमेमांते ? ' त्रिभिः ॥ ४६ ॥ ४७ ॥ ४८ ॥ ॥ शानस्य पुरुषतन्त्रताभङ्गः ॥ ननु कथमपरोक्षज्ञानजनकत्वं शब्दस्य मानाभावादिति तत्राह --

  • प्रमाणमिति'।'तद्धास्य विजौ तमसः पारं दर्शयनी'त्याद: 'वे

दान्तविज्ञानसुनिश्चितार्था'इत्यादेश्च मानत्वात् पूर्ववाक्ये फलजन कापरोक्षज्ञानस्योपदेशमात्रसाध्यत्वोक्तं: द्वितीयश्रुतौ शाब्दज्ञानस्य विपदेन विशेषविषयत्वस्य लाभात सुपदनापरोक्षत्वोक्तः न च त्रि जज्ञावित्यादेः परंक्षज्ञानेनापि चरितार्थता ‘तमसः पारं दर्शयती' त्युत्तरवाक्यस्वरसेनापरोक्षज्ञानपरत्वसिद्ध: न च ग्रामभागपदे ष्टरि ग्रामं दर्शयतीतिवत्परम्परया प्रयोजकनयोपचारः साक्षात्स्सा धनत्वे बाधकाभावेन तस्यावान्याय्यत्वातू उपदेशातिरिक्तकारणस्य नारदसनत्कुमाराख्यायिकायामप्रतीतेश्धति चतुर्णा समुदितोर्थः ॥ ४९ ॥ ५० ॥ ५१ ॥ ५२ ॥ शब्दस्यापरोक्षझानजन्धकत्वोपपत्ति: । २१५ मनसैवानुद्रष्टव्यमित्यैकाग्यूपरं धियः । साक्षात्कारैकहेतुत्वं सिद्धं शब्दस्य वेदतः ॥ ५३ ॥ तत्वमस्थादिगीर्जन्यज्ञानवृत्त्यपरोक्षता । अपरोक्षगतात्यन्ताभावस्याप्रतियोगिनी ॥ ५४ ॥ ज्ञानत्ववदितिप्रोक्तं मानमत्रानुमानकं । तत्त्वमस्यादवाक्यस्यापरराक्षज्ञानहतुता ॥ ५५ ॥ न स्याचेदपरोक्षस्य निवृत्तिर्न भ्रमस्य च । न प्रमाकरणत्वेन मनः क्लष्टतं हि कुत्र चित् ॥५६॥ दशमस्त्वमसीत्यादौ शब्दाद्दृष्टाऽपरोक्षधीः । ननु तर्हि * मनसैवानुद्रष्टव्यमित्यादिश्रुतिविरोध इतेि तत्राह--

  • मनसेति ? ॥ ५३ ॥ एवमनुमानमप्यत्रप्रमाणमित्याह-“त-

त्वमिति ?” । अपरोक्षत्वं तत्वमस्यादिवाक्यजन्यज्ञानवृत्ति अप रोक्षज्ञाननिष्ठात्यन्ताभावाप्रतियोगित्वातू झानत्ववत् न च कर्मका एण्डजन्यवृत्तीत्येवमपि साध्येतेति वाच्यम विपक्षबाधकसत्त्वास अपरोक्षभ्रमनिवृत्तिर्न स्यातू न च मनसैवापरोक्षज्ञानं मनसः कुत्रा प्यसाधारण्येन प्रमाकरणत्वाभावातू आत्मनः स्वप्रकाशत्वात् सु खादीनां साक्षिवेद्यत्वातू मनसः कुत्रापि न प्रमाकरणत्वमिति त्र याणां तात्पयर्थः ॥ ५४ ॥ ५५ ॥ ५६ ॥ ननु शाळेदे अपरोक्षज्ञानजनकत्ववदन्यभ्राक्लप्तमेव मनसि त त्फल्पनीयमित्याशङ्कचैव हि सर्वशस्यैव मनसि कल्प्यत्वेन विशेषाः न च विमतः शब्दो नापरोक्षधीहेतुः शब्दत्वादिति प्रतिसाधनं दश मस्त्वमसोत्यादावेव व्यभिचारादित्यभिप्रेत्य समाधत्ते--* दशम' २१६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [३ परिच्छेदे दशमोऽस्मीति विज्ञानं स्यादन्धस्य तमस्यपि ॥५७॥ यं शाब्दं बोधमादाय यस्य बोद्धत्वमीक्ष्यते । तत्साक्षात्त्वमभिन्नार्थावगाहित्वनिमित्तकं ॥ ५८ ॥ बोद्रभिन्नार्थकाच्छब्दाद्भिन्नत्वे सति तन्त्रता । प्रत्यक्षेकान्तर्भावस्याध्यक्षधीकरणत्वगा ॥ ५९ ॥ तन्त्वौपनिषदश्रुत्या प्रमाणं तद्वितश्रुतिः । इति । ननु तत्रापीन्द्रियमेव करणं शब्दस्तत्सहकारीत्याशङ्कयाह

  • दशमोऽस्मीति ?' । कचिद्बहलतमे तमसि लोचनहीनस्यापि

तद्वाक्यादपरोक्षभ्रमनिवर्तकस्य दशमोऽस्मीत्यपरोक्षज्ञानस्य दर्श नात् यत्रापीन्द्रियसद्भावस्तत्रापि तदप्रयोजकमेवेति तात्पर्यम ॥ ५७॥ नन्वेवमपि शब्दस्यापरोक्षज्ञानजनकत्वं किं स्वाभाविकमुतापरोक्ष विषयनिमित्तक नाद्योऽतिप्रसङ्गातू न द्वितीयः जीवाः परमात्मनो न भिद्यन्ते आत्मत्वादित्यादिना जायमानानुमिते: श्रवणात प्रागा पाततो वेदान्तजन्याया भाषाप्रबन्धजन्याया अनधीतवेदान्तज न्यायाश्च प्रतीतेरापरोक्ष्यापातात् श्रवणनियमादेरनियमादित्याशङ्कद्य यं शाब्दै बोधमादाय यस्य बोद्धृत्वं तत्साक्षात्वं तदभिन्नार्थावगा हित्वनिमित्तकमित्युक्तदोषानवकाशादित्यभिप्रेत्याह--*यमिति ? ॥ ५८ ॥ नन्वेवं प्रत्यक्षान्तर्भावः शब्दस्य स्यादिति तत्राह--

  • बोद्रिति " । बोद्धभिन्नार्थकशब्दातिरिक्तत्वे सति प्रत्यक्षप्र

माकरणत्वस्य प्रत्यक्षान्तभवतन्त्रत्वादिति योजना ॥ ५९ ॥ ननु * मनसैवानुद्रष्टव्यमित्यादेरिव मनःकरणताप्रतिपादकस्य प्रकृते शब्दस्य साक्षात्कारकरणत्वमित्याश अभावादनौपदेशिकं ड्राह–“ तमिति ?” । 'पुरुषं पृच्छामीत्यादौ तन्त्र्वेोपनिषदं श्रवणविधेः प्राधान्याद्युएसँहारनिरूपणम् । । । भवेत्तदन्यासाध्यत्वे सति तत्साध्यभावतः ॥ ६० ॥ यन्मनसा न मनुते इति श्रुत्या निषिद्धयते । भनसः करणत्वं तच्छ्रुतिरन्यपरा ततः ॥ ६१ ॥ यतो वाचो निवर्तन्ते इति शक्त्या न बोध्यते । शब्देन ब्रह्म तन्त्वौपनिषदश्रुतिमानतः ॥ ६२ ॥ तस्मात्तत्वमसीत्यस्यापरोक्षज्ञानहेतुता । सिद्धा युक्ल्यन्वृितश्रुत्या शब्दस्य करणत्वतः ॥ ६३ ॥ अविद्यादिनिवृत्थात्ममोक्षहेतुरखण्डधीः । ततसिन्यै मननाद्यङ्गसंयुतं श्रवणं श्रुतेः ॥ ६४ ॥ २१७ तत्र साधुरितेि तदन्यासाध्यत्वे सति तत्साध्थत्वरूपस्साध्वर्थवि हिततद्धितंश्रुत्या एव मानत्वादित्यर्थः ॥ ६० ॥ ननु मनसः करण त्वेऽप्यौपनिषद्त्वस्य निदिध्यासनापेक्षिततया ऽन्यथासिद्धिरिति तत्राह -- * यन्मनसेति ? ॥ ६१ ॥ ननु 'यतो वाचो निवर्त न्तइति शब्दस्यापि करणत्वानुपपत्तिरिति तत्राह -“यत इति'। औपनिषदत्वश्रुत्यनुसारेण तस्याः शक्तया अबोधकत्वपरत्वादित्य थैः ॥ ६२ ॥ तस्मात्तत्वमस्यादिवाक्यस्यापरोक्षशानजनकत्वादवि घृद्यानिवृत्त्यात्मकमेोक्षसाधनब्रह्मसाक्षात्काराय मननाद्यङ्गकं श्रवण मङ्गि नियमविधिविषय इति सिद्धमित्याह-- - * ** तस्मादिति ?’ ॥ शब्दस्यापरोक्षज्ञानजनकत्वोपपत्तिः ॥ ॥ ६३ ॥ फलितमुपसंहरति-“ अविद्यति ?' सार्द्धन ॥ ६४ ॥ २१८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [३ परिच्छेदे अङ्गि स्यात्तत्रनिर्णीतो नियमो विधिरादरात् । तत्त्वमस्थादिजज्ञानमविद्याध्वस्तिकारणम् । जायते यत्कृपालेशान्तं नमामि रमापतिम् ॥ ६५ ॥ इतिसिद्धान्तसारे श्रीसदानन्दविदा कृते । श्रवणादिविचारोऽयं तृतीयः पूर्णतां गतः ॥ ६६ ॥ अद्वैतसिद्धिसिद्धान्तसारङ्कहे तृतीयः परिच्छेदः । प्रकरणान्ते मङ्गलभाच्चरति -“ तत्त्वमितेि ? ॥ ६५ ॥ ६६ ॥ इतिश्रीमन्मुकुन्दपदारविन्दमकरन्दरसाभेलाषिश्रसिदानन्दाधि द्वत्कृते अद्वैतसिद्धिसिद्धान्तसारसङ्कहे श्रवणादिविचा रप्रधानपरिच्छेदस्तृतीयः पूर्णतामगमत् ॥ ३ ॥ सव्याख्याद्वैतसिद्धिसिद्धान्तसारसङ्ग्रहे चतुर्थः परिच्छेदः भारभ्यते । यमाराध्यपरं तत्त्वमविद्याबन्धतो जनः । अनायासेन मुक्तः स्यातं नमामि रमापतिं ॥ १ ॥ वाक्यजा चवरमा वृत्तिस्तया वृत्योपलक्षितः । यं चिदानन्दमद्वैतं खात्मन्येव विपश्चितः । विनिश्चित्य विमुक्ताः स्युस्तं मुकुन्दमहं भजे ॥ १ ॥ अविद्याध्वस्तिरानन्दरूपा मुक्तिः स्वयं स्तः। लभ्यते यत्कृपालेशात्तं हरिं सर्वदा श्रये ॥ २ ॥ प्रमेयमर्थतो वदन्मङ्गलमाचरति–“ थांमेत ? ॥ १ ॥:ननुः मुक्तिस्तावदविद्यानिवृत्तिर्न सम्भवति तथाहि सा किमात्मरूपा भिन्ना वा नाद्य: असाध्यत्वापतेः द्वितीयेऽपि किं सती मिथ्या वा आद्ये अद्वैतहानिः द्वितीयेऽविद्यातत्कार्यान्यतरत्वापतिरित्याशङ्काद्द २२० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [४ परिच्छेदे आत्मैवाज्ञानहानिः स्याद्विकल्पस्तत्र नेष्यते ॥ २ ॥ तत्रोपलक्षणस्यैव साध्यत्वेनास्ति साध्यता । नचोपलक्षणध्वस्त्या ध्वस्तिर्मुक्तेरपीष्यते ॥ ३ ॥ पाके निवृत्ते नो दृष्टा निवृत्तिः पाचकस्य वा । तदुक्तं शास्त्रसिद्धान्तरहस्यतरवेदिभिः ॥ ४ ॥ निवृत्तिरात्मा मोहस्य ज्ञातत्त्वेनोपलक्षितः । उपलक्षणनाशेपि स्यान्मुक्तिः पाचकादिवत ॥ ५ ॥ ज्ञानात्पूर्वमसिद्धस्याप्युपलक्षणता न हि । पाकसम्बन्धतः पूर्व पाचकोऽस्तीति नेोच्यते ॥ ६ ॥ उपलक्ष्यस्वरूपस्यासाध्यत्वेऽप्युपलक्षणे ।

  • वाक्यजेति चतुर्भिः ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥

ननु वृत्युपलक्षितस्य पश्चादिव पूर्वमपि सत्वेन मोहकालेपि तद्धान्यापत्तिरिति तत्राह-* ज्ञानादिति ? ॥ ६ ॥ ननु यदि पाककर्तृत्वमेव पाचकत्वं तदा अपचति तत्प्रयोगो भूतपूर्वन्याये ौपचारिकः तु पाककर्तृतावच्छेदकावच्छिन्नत्वं तत्कर्तृत्वा थांदं त्यन्ताभावानधिकरणत्वं वा तद्वयमपि पश्चादस्ति नचैवं मुक्तौ क्षा त्मातिरिक्त योग्यत्वादिकमस्ति चिन्भात्रं तु प्रागप्यस्तीत्यसाध्यता पत्ति: पाकोपलक्षितत्ववद्वत्युपलक्षितत्वस्याधिकत्वे सविशेषताप त्तिरित्याशङ्काह-* उपलक्ष्यते' । उपलक्ष्यस्वरूपस्य चिन्मा ऋत्यासाध्यत्वेपि चरमवृत्तिरूपोपलक्षणमालसाध्यत्वेनोपलक्षितसा २२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे ! [४ परिच्छेदे निवृत्तिस्तात्विकी का चिन्नास्तीत्येव विदां मतं ।। १०॥ मोक्षानुस्यूतरूपस्य सुखज्ञप्येकरूपिणः । आत्मनः पुरुषार्थत्वेप्यसाध्यत्वमपीति चेत् ॥ ११ ॥ प्राप्तप्रातैकरूपत्वात्फलस्यानन्दभानतः । असाध्यत्वेपि साध्यत्वं कण्ठस्थस्येव सन्मणेः ॥१२॥ तस्मादज्ञानहानिः स्यादात्मरूपं तदाकृतिः । स्येष्टत्वात् परममुक्तः चरमसाक्षात्कारोपलक्षितात्मरूपत्वेन तदापा दकाभावादिति भावः(१) ॥ १० ॥ ॥ अविद्यानिवृत्तिनिरूपणम ॥ ननु वेदान्तश्रवणादिसाध्यः पुमर्थो वाच्य: न च स त्वन्मते वतु शक्यः मुक्तयनुस्यूतसुखझप्तिरूपस्यात्मनः पुरुषार्थत्वेष्यसाध्य त्वात् वृत्ते: साध्यत्त्रेपि स्वतोऽपुमर्थत्वातू तस्मादात्मव्यतिरिक्त एव साध्य आवरणनिवृत्तिरूप आनन्दप्रकाशः पुमर्थोवाच्यः तथाच क थमात्मैव निवृत्तिरितिशङ्कते-* मोक्षेति ' ॥ ११ ॥ सभाधते

  • प्राप्सेतेि ?। आनन्दभानतः आनन्दप्रकाशस्य प्राप्तप्राप्तिरूप

तया पफलस्य स्वरूपतोऽसाध्यत्वेपि ततिरोश्चाथकाइज्ञाननिवर्तक वृत्तेः साध्यत्वमात्रेण साध्यत्वोपपत्तेः कण्ठगतचामीकरादौ तथा द ( १ ) न ‘व चरमसाक्षात्कारनिक्षत्तरात्मत्व ऽसाध्यत्वापति: अविदानिहत्रसा धात्वऽ प्रकृत्यादिबदव तदभावात् । न च जौवन्मुक्तिप्रधीजकाश्यपेक्षया परममुक्तिप्रयो जकछतावानन्दाभिव्यक्तिगतविशेषाभावे चरमत्तणेन चरमश्चासेन बीपलक्षित श्रामा सुन्नि रिति किं न स्यादिति वाच्यम् । प्रारश्धकर्भ अथुप्तविक्षेपाविी पाभ्यामभिव्यक्तिविशेष खाङ्गौकारात् इति भावः अविद्यानिवर्तकानिरूपणम् । वृत्तिर्वा नात्र दोषोपि शङ्कयः सिद्धमिति स्फुटं ॥ १३॥ व्युत्पत्यै मन्दबुद्धीनां पक्षाः संदर्शिता बुधैः । ॥ १४ ॥ स्वज्योतिषाऽप्य्बाध्यत्वेऽविद्याया बाधकं मतं । वेदान्तजन्यपाश्चात्यवृत्यारुढं चिदद्वयं ॥ १५ ॥ वृत्त्युपारूढचैतन्यं वृत्तिर्वा चित्फलान्विता । निवर्तिकास्त्वविद्याया दोषेोनास्ति मतद्वये ॥ १६ ॥ दर्शनादित्यर्थः ॥ १२ ॥ फलितमुपसंहरति -.* तस्मादिति ? ॥ १३ ॥ ननु भवन्मते सन्ति पञ्चमप्रकाराद्यः पक्षास्तानादाय कथं न समाधीयत इत्यत आह-“व्युत्पत्यै(१)इति” ॥ १४ ॥ ननु किमविद्यानिवर्तक स्वप्रकाशचैतन्यं तदाकाराऽपरोक्षवृत्तिर्वा ना द्यस्तस्येदानीमपि सत्वान्न द्वितीयः असत्यात्सत्थसिद्धेरयोगादिल्या शङ्काविद्यानिवर्तकं चरमवृत्यारुढं चैतन्यमेवेत्याह -* स्वज्यो तिषेति'। वृत्युपारुढचितो वा चित्प्रतिबिम्बधारिण्या वृत्तेर्वा नि धर्तकत्वमस्तु नोभयत्र दोषशङ्कावसर इत्याह-“वृत्तीति'॥१६॥ ( १ ) भामान्वश्वे दृश्यत्वस्यावश्यकत्व न दृग्दृश्यसम्बन्धानुपपत्यादियुतिभिर्मिथ्यात्वा वश्यक्षत्व अ न पञ्चमप्रकारत्व' सत्यध्वंसरुपत्वेऽतश्रुतिविरोधः नहि तस्या भावाद्वैतं सु खार्थ: मिष्याभूतात्मान्धाविनाशिध्वसरुपत्व ऽप्यतो ऽन्यदार्तमित्यादियुति विरोधः विना . श्ध्वि'सानां धारात्वे तु गौरवं व्यर्थता ६ अन्त्यमनोवृतिर्मुक्तित्वसम्भवात् अत उक्तां व्यु २२४ सव्याख्याद्वैतसिाद्विसिद्धान्तसारे । [४ परिच्छेदे असत्या अपि धीवृत्तेः सत्योत्पादकतेष्यते । अभावस्य यथा भावात्पाद्कत्व भवन्मत ॥ १ ७ ।। प्रातिभासिकवस्त्वेव व्यावहारिकसौख्यकृत् । दृष्टं तद्वदिहाप्यस्तु न हि दृष्टे ऽस्त्यसम्भवः ॥ १८॥ मायोपादानकस्यापि तत्त्वज्ञानस्य वस्तुतः । तन्निवर्तकता श्रौती महत्प्रामाण्यमश्नुते ॥ १९ ॥ धीवृत्तिस्थचितो मायाविनिवर्तकतया यदि । तदा शङ्का न काऽप्यस्ति तदुक्तं ब्रह्मविद्दरैः ॥२०॥ तृणादेर्भासिकाप्येषा सूर्यदीप्तिस्तृणं दहेत् । सत्योत्पादकत्वविरोध: अभाधस्य भावजन कत्ववदसम्भचाभावादित्याह-“असत्याइति' ॥ १७ ॥ मा याखामन्त्रादेरपि व्यावहारिककार्यकरत्वान्न तद्दृष्टवरमित्याह

  • प्रातिभासिकेति ? ॥ १८ । नन्वांवद्यांपादानकस्य तत्त्वज्ञा

नस्य कथं खोपादानाज्ञाननिवर्तकत्वमद्दष्टचरं कल्प्यते इत्याशङ्क न्यत्राद्दष्टस्यापि प्रमाणादत्रैव कल्पनादित्याहः -* मायेति ?” ।

  • मायां तु प्रकृतिं विद्यादित्यवगतमायेशपादानकस्याप्यात्मतत्वसा

क्षात्कारस्य ‘तरतेि शोकमात्मवि'त्सोविद्याश्रन्थि विकिरतीह सोम्ये' त्यादिना तन्निवर्तकत्वस्य प्रमितत्वान्नादृष्टचरत्वमित्यर्थः ॥ १९ ॥ - , त्तिप्रतिबिम्बितचितो निवर्त्तकत्वे तु नोक्तवचसः शङ्कापीत्याह

  • धीवृत्तीति ? । तत्र सम्मतिमाह --* तदुक्तमिति ?॥२०॥ सूर्यकान्तमुपारुह्य तं न्यायं चिति योजयेत् ॥ २१ ॥

२२५ मायाऽनिवर्तकत्वपि विशिष्टेऽतोस्य सम्भवः ।। २२ ।। शुद्धस्याऽविषयत्वेऽप्युपहितेो विषयो भवेत् । उपाधेर्विषयत्वस्याभावान्न भ्रमता धियः ॥२३॥ अन्त्यज्ञानस्य नाशोऽपि स्वोपादानान्ध्यनाशतः ।

॥ २१ ॥ सत्यां चिदप्रतिबिम्बनिबन्धनवृत्तिविलम्बाद्दर्शनान्न विशिष्ट नि वर्तकतेति अत्राह-* जडत्वादिति ? | शुद्धजडस्य शुद्धचि तश्च जडतया तद्भासकतथा चाज्ञानानिवर्तकतया विशिष्ट निवर्त कताया आवश्यकत्वादित्यर्थः ॥ २२ ॥ ननु निवर्तकं ज्ञानमपि न शुद्धविषयक तस्यादृश्यत्वात् नापि विशिष्टविषयकं तस्याध्यस्तत्वन भ्रमत्वापत्तेरिति तत्राह--* शह-- स्पेति ? । उपहितस्य विषयत्वेऽपि उपाधेरविषयत्वेनाभ्रमत्वादि त्यर्थः ॥ २३ ॥ नन्वन्त्यज्ञातस्य किं निवर्तक खयमन्यद्वा नाद्य: अ ज्यनिरपेक्षप्रतियोगिनो ध्वंसजनकत्वे क्षणिकत्वापतेः दग्धदारुद हनस्यापीश्वरेच्छादिनैव नाशात्कतकरजस्तु न पड़ नाशयति नापि स्वं विश्लेषमात्रदर्शनातू नान्त्यः शुद्धात्मनः किंचिदपि प्रत्यहेतुत्वात् दर्शनेन स्खोपादानाविद्यानाशास्यैव तन्नाशकत्वान्मैवमित्याह

  • अन्त्यज्ञानस्येति' ॥ २४ ॥ वस्तुतस्तु सिद्धान्ते न निवर्तक २६

सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [४ परिच्छेदे वृतित्वान्मोहविध्वस्तेर्न निवर्तकखण्डनम् । तन्निवृत्तेचिदात्मत्वान्न तजनकखण्डनम् ॥ २५ ॥ खण्डनावकाश इत्याह--*वृत्तित्वादितेि' । (१)वस्तुतस्तु अवि द्यानिवृत्तवृत्तिरूपतया न निवर्तकखण्डनावकाश: वृत्तिनिवृत्तेरात्म रूपतया न तज्ज्ञानकखण्डनावकाशोपीस्थर्थ: ॥ २५ ॥ ॥ अविद्यानिवर्तकानिरूपणम् ।। ( १ ) खेतरसर्वेद तविरोधिनौ वृत्तिरन्या तदुत्तरं न किघिजायते तस्याधायका खस्वाभावेन सुतरां न तच तदनुद्वत्या पाट्नम् ' नच तस्याः ना शानुत्पादै सा झ गते त्यादिमश्रावकाशः । नाशोत्पाद्देऽपि तटसम्भवात् सथा च तम्या नाशीऽग्रे न जायते श्र यकालस्यैवाली कत्वात् । नचैवमात्मव तद्राश् इत्यङ्गीकारीव्यर्थ इतिवाच्धम् । अन्यति: क्षणमावं स्थित्वा नश्वतौति संसारदशायामात्मभि नाश्त्वकल्पनया सथाऽङ्गीकारात् प्रा रन्धभोगकालीनवृत्तस्तु अविद्यादिमावविरोधित्वं न तु सर्वक्षतविरोधिस्वमित्यप्यतभदव तु दक्षादिनाशे कर्म प्रतिबन्धकं करुन् ते सत्यत्वापत्र तत्रुतिविरीधित्वापतेर्नापि भचैवं च रमद्यनिरुपं दें६ दिनाशः पूर्वमपि है ताधिकरणकालपूर्वत्वानधिकरणक्षणहतित्वं एव'सति कपाखादिदैश्यावच्छ देन वाद्दण्डादैर्घटादिहेतुत्वखीकारी व्यर्थः स्यादसावरकाखमसतो धटादेः कथसुतच्च यो स ति नीतापर्यनुयीग इति ब्रषे तर्हि या वद्दिषयिका प्रभा सा खसमानविषयकामान तरप्रयुक्ताधिकरणकालपूर्वत्वानधिकरणदणवर्तिनौप्ति वद्याप्त : श्रतया दिप्रमास्थले दृष्टत्वा दाश्मप्रमाऽपि तथेति प्रस्नात्वस्य वीक्तवाप्यतारुपनियाभकतावत्वात्तत्व शानस्थीतवि रोधित्वसिडा नीलपर्यनुयीगः । अयैवमपि मुमुचुअद्वत्त्यनुपपतिः फखाभावात्तथाहि न खत: पुरुषार्थस्वामावात् नापि त्तिविषय स्वोपछित श्रासभा तस्य लीझ खस: पुरुषार्थ मुक्तरानन्दरूपत्वेन पुरुषार्थत्वोपपतिः । २२७ पुमर्थत्वं सुखे साक्षात्क्रियमाणतया मतम् । गौरवान्न स्वकीयत्वप्रयुक्त मोक्षशाब्दितम् ॥ २६ ॥ ननु त्वल्मते मुक्तौ न दुःखाछेदमात्रं किन्तु निरतिशयानन्द स्फुरणमपि तत्र न सुखात्मता तावत्पुमर्थः सुखीस्यामिति वत्सुखं स्या मितीच्छाया अदर्शनातू पुमर्थताया इच्छानियम्यत्वादन्यथा बौद्धम तसिद्धात्मनाशादिरपि पुमर्थ: स्यातू अत एव नापरकीयं सुखं. पु मर्थ: तथेच्छाविरहात् गौरवाधेत्याशङ्का सुखादौ पुमर्थता नापर कीयत्वप्रयुक्ता नापि खकीयत्वप्रयुक्तः गौरवातू किन्तु साक्षातूः क्रियमाणतया सम्बन्धस्य वानित्यत्वसाधनपारतन्त्र्यादेरिवावर्ज नीयसन्निधिकत्वादित्यभिप्रेत्याह-“ पुमर्थत्वमिति " । तथा मुक्तसुखसाक्षात्कारस्य साक्षातक्रियमाणत्वेनैव हि पुमर्थत्वमि त्याशय:। मुक्तिस्वरूपनिर्णयविदां सम्मतिमाह -“अविद्येति' ः ॥ २६ ॥ ॥ मुक्तरानन्दरूपत्वेन पुरुषार्थत्वोपपत्तिः ॥ स्वान मनीद्धचेतस्तत्र व्यञ्जकमाचत्वात् मानभूवं भूधासमित्याकारिकाया अन्य क्ॉनधीनेच्छाया. एव एवं परम प्रोनन्दइतादिश्रुतेश्चाऽन्यधानुपपत्तव, खाज्ञानविरीधित्वं च खाज्ञानाधि करण:कालपूर्वत्वशून्यचणडतित्वं एताबांखु विश्वी यचन्दनादियोगजमनीवतेयैस्किञ्चि द न्यविीधित्वं तन्नाशीत्तरमज्ञानान्सरणानावरणात् स्वाव्य वङितपूर्वं क्षणे सुखाव (कथत्कि श्चिदज्ञानविरीधिस्तव' तु चयीरपि तुरुय । नचैकदैकमैवाज्ञानमावृणोतौति. सिद्धान्ता त्स्वायावहितपूर्वाचणे सुखावरकाशानसामान्यविरीधित्वमपि. हर्थीस्तुल्यमिति य चित्पदं वार्यभिति वाच्यम् । चन्दनादियोगजवत्ते: पूर्णानन्दात्ररकमूलाता नाविरोधित्व साच्यानन्दावरकपह्मवान्नानं प्रतेव तस्याः विरोधित्वात् नच इतरेव सुखत्वसम्भवेन भा त्भा सुखरूप इति वाच्यम् ! सुषुधौ निष्कामक्त्वकाले जा गरी च भासमानभुखम्य. वृचित्वा मभवा सदाऽनन्तद्वत्तिकल्पने गौरवात् एकरुपेऽपि साच्यानन्दे ऽनुभूयभाने तारतम्थस्य वञ्जकछत्तिारतम्यगतत्वान्नानुपपत्ति स्तथाच यत्किञ्चिदज्ञानविरीधुपहि तात्मन: खतः पुरुषार्थवमात्रसस्वे ऽप्यज्ञानसामान्यविरीधुपछूितात्मनः परमपुरुषार्थत्वादस्थिर त्वम २२८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [४ परिच्छेदे अविद्यास्तमथो मोक्षो नित्यानन्दप्रतीतिः । निःशेषदुःखोच्छेदाच्च पुरुषार्थः परो मतः ॥ २७ ॥ अहमर्थगतस्यैव चिदंशस्यात्मनो विभोः । मोक्षकालान्वयित्वेन पुमर्थो मोक्ष इष्यतै ॥ २८ ॥ दुःखाभावातिरेकेपि सुखस्यात्मैक्करूपता । सुखप्रकाशयारकाद्वयब्रह्मस्वरूपता ॥ २९ ॥ जाड्यदुःखात्मतारूपव्यावर्यभिद्याऽनयोः । सुखप्रकाशयोः सिद्येत्प्रयोगो युगपत्सह॥ २९ ॥ ननु कस्याय माक्षः पुमर्थ: किमहमर्थस्य अाहो चिन्मात्रस्य नाद्यः त्वन्मते अहमर्थस्य मुक्तयनन्वयात् नान्त्य अहं मुक्तः स्थाभि तिवत् चिन्मात्रं मुक्त स्यादितीछाया अननुभवादिति चेन्मैवमि त्याह--“अहमिति ' । अहमर्थगतचिदंशं मुक्तिकालान्वयिनं प्रति पुमर्थत्वस्य मोक्षे सम्भव इत्युक्तप्रायत्वादित्यर्थः ॥ २७ ॥ ननु सुखरय दु:खाभावमात्रत्वे वैशेषिकमीक्षवदपुमर्थता अतिरेके सद्धि तीयत्वमित्याशङ्का दुःखाभावातिरेकेप्यात्मानतिरेकान्मैवमित्याह-- । नन्वात्मनः सुखभात्रत्वे सुखप्रकाशाभावे नापुमर्थत्वं उभयात्मकत्वे चाखण्डार्थत्वहानिरित्यत आह--“ सु खप्रकाशयोरिति २८ ।। नन्वर्थभेदाभावे सुखप्रकाश इतिं सहप्रयोगायोग इत्यत आह

  • जाडयेति ? । : अविद्याकल्पितञ्जडात्मकत्वरूपव्यावत्र्यभदन

तदुपंपत्तिरित्यर्थः 'दुःखाभावस्य ॥ २९ || ननु सुखस्य च तत्त्वता दुःखाभावेति " चिन्मात्रस्य मोक्षभागित्वोपपत्तिः । दुःखस्य कल्पितत्वेन तद्धेदः किं न कल्पितः । ततुल्ययोगक्षेमत्वाद्वस्तुत्वान्न मे क्षतिः ॥ ३० ॥ दुःखाभावस्य चिढूपानतिरेकेण वस्तुतः । आत्माभिन्नसुखस्फूत्यै वाऽस्थापि स्फुरणं भवेत् ॥३१॥ तस्माचित्स्वप्रकाशात्माभिन्न सुखमखण्डितम् । पुमर्थोस्त्यहमर्थीत्मचिदंशस्यैव सम्मतः ॥ ३२ ।। तचापि जीवन्मुक्तानां सिद्धं स्वानुभवेन हि । तत्वज्ञानेन विध्वस्ताविद्यो जीवद्विमुक्तिभाक् ॥ ३३ ॥ अविद्यायां विनष्टायामपि प्रारब्धकर्मणा । देहादिप्रतिभालोऽनुवृत्त्या स्याद्धराधितस्य च ॥ ३४ ॥ निवृत्तसर्पविभ्रान्तेर्भयकम्पानुवृत्तिवत् । दण्डसंयोगनाशेपि चक्रस्य भ्रमणं यथा ॥ ३५ ॥ । दु:खाद्रेदे अपसिद्धान्तः अभेदेत्वपुमथैतेत्याशङ्कयाह-* दुःस्व स्यात दुःखाभावस्यास्फुरणादपुमर्थतंत्याशङ्काह-“दुःखाभावस्येति ॥ ३१ ॥ फलितमुपसंहरति-“ तस्मादिति ॥३२॥ ॥ विन्मात्रअस्य मोक्षभागित्वोपपत्तिः ॥ तत्सुखं जीवन्मुक्तानामनुभवसिद्धमित्याह-“तचेति'। जीव न्मुक्तं लक्षयति-“तत्त्वज्ञानेनेति ॥३३॥ ननु तत्त्वज्ञानादबिद्याः नाशे सद्यः शरीरपातापत्तिरित्याशङ्कयाह-“अविद्यायामिति' । ॥ ३४ ॥ उक्तमर्थ दृष्टान्ताभ्यां द्रढयति-* निवृत्तेति ? ॥ ३५ ॥ { २३० सव्याख्याद्वैतस्सिद्धिसिद्धान्नसारे । [ ४ परिच्छेदे विनिःसारितपुष्पेपि सम्पुटे पुष्पवासना । दृश्यते नियमो नातः क्रियाज्ञानैकसंस्कृतेः ॥ ३६ ॥ संस्कारनाशान्यत्वे सत्येवं स्याद्नुमा प्रमा ॥ ३७ ॥ संस्कारः कार्यरूपेोपि निरुपादानको मतः । ध्वंसवत्सोऽप्यविद्येव शुद्धात्माश्रित एव हि ॥ ३८ ॥ प्रविनश्यद्वस्थस्य समवायिनमन्तरा । दृष्टा स्थिति र्न तत्सिदौ स्यादज्ञानानुवर्तनम् ॥ ३९ ॥ ननु क्रियाज्ञानधोरेव संस्कारोनान्यस्येत्याशङ्क दृष्टान्तन तन्नियमः व्यभिचारयति--* विनि:सारितेति ' ॥ ३६ ॥ . नाशमात्रस्य संस्कारव्याप्तत्वमनुमानेन दर्शयति--- * नाश इति ॥ ३७ ॥ संस्कारः कार्थोपि ध्वंस इव निरुपादानकः अ विद्येव च शुद्धात्माश्रिन इति नाविद्यासापेक्ष इत्याह--* संस्का र इति ? ॥ ३८ ॥ ननु भावकार्यस्याध्यस्तस्य संस्कारदेहादितद्धे तुमारब्धकर्मादे: स्थित्यर्थ तदुपानाज्ञानानुवृत्त्यापात इत्याशङ्काह

  • प्रविनश्यदितेि ? । ३९ । ननु क्षणमात्रस्थितावपि कथं ब

हुक्षणस्थितिरिति तत्राह--* बह्विति ?” । सत्युपपाद्के लक्ष णगणनाया अप्रयोजकत्वात् तत्र क्षणमात्रस्थितिः स्नमस्समश्रस्याज नकत्वातू अत्र तु प्रतिबन्धकाभावसहकृतहेतोस्तावत्कालमभावान्न अविद्यालेशानुवृत्या बाधितानुवृत्तिनिरूपणम । २३१ यत्र यद्यद्यथा दृष्टं तत्तथेत्यवगम्यताम् ॥ ४० ॥ जीवन्मुक्तिदशायां स्वानन्दस्फूर्तिरभीष्टभाक् । तत्वे ज्ञातेऽनुवृत्तस्तु बाधितस्यापि सम्भवात् ॥ ४१ ॥ द्विचन्द्रादिभ्रमे यद्वदोषादेवानुवर्तनम् । प्रतिबन्धकसत्वेन तथाऽत्राप्यनुवर्तनम् ॥ ४२ ॥ ज्ञानानिवत्र्यदोषस्य प्रारब्धाख्यस्य कर्मणः । अत्रापि सम्भवाज्जीवन्मुक्तिः सिद्धाति तद्विदः ॥ ४३ ॥ यद्दाऽस्त्वविद्यालेशानुवृत्या देहादिकस्थितिः । आकारस्यैव वेदान्ते लेशशब्दार्थता मता ॥ ४४ ॥ तथात्वमित्यर्थः ॥ ४० ॥ आनन्दस्फूत्र्यापादानै जीवन्मुक्तिदशाया मिष्टमेवेत्याह-“ जीवन्मुक्तीति ' ॥ ४१ ॥ बाधितानु म्भवं दृष्टान्तेन सम्भावयति-* द्विचन्द्रेति ? । तत्वे झाते द्विचन्द्रादिवद्दोषाद्वाधितानुवृत्तिसम्भवोऽस्तीत्यर्थ ॥ ४२ ॥ ननु त श्रेवात्र ज्ञानानिवत्यदोषाभावेन वैषम्यमित्याशङ्कयाह-“ज्ञानेति'। यावत्प्रतिबन्धकसत्वं ज्ञानानिवत्र्यस्य दोषस्यात्रापि सम्भवात रस वैज्ञानानिवर्यस्य तस्य कुत्राप्यसंप्रतिपत्तेः तदुक्त * न हि जात्यैव क श्चिद्दोषोऽस्तीति' तात्पर्यार्थ: ॥ ४३ ॥ पक्षान्तरमाह -* यद्वेति । ननु लेशो नावथवः अज्ञानस्य निरवयवत्वादतएवाविद्या दग्धपटन्यायेन तावतिष्ठतीत्यपि निरस्तं निरवयवे तन्न्यायासम्भवादितिचेन्नाकारस्यैव लेशशब्दार्थत्वादि स्याह-*अाकारस्येंवते' ॥ ४४ ॥ अनेकाकारता अज्ञानस्यश्रु २३२ सव्याख्याद्वैतसिद्धिसिद्धान्तमारे । [४ परिच्छेदे इन्द्रो मायाभिरीयेत पुरुरूप इति श्रुतेः । अनेकाकारता बुडाऽविद्यायास्तत्तथेष्यते ॥ ४५ ॥ यथा व्यक्तिनिवृत्तौ स्याज्जातेरप्यनुवर्तनम् ॥ ४६ ॥ अनेकशक्तिकाविद्या तात्विकत्वभ्रमावहा । प्रपञ्चे तत्त्वबोधेन सा निवृत्ता यदा भवेत ।। ४७ ।। अर्थक्रियासमर्थित्वसम्पादनकरीह या । प्रारब्धसमकालेन तत्वज्ञानेन नाशिता ॥ ४८ ॥ अपरोक्षभ्रमाभासयोग्यार्थाभासदायिनी । साऽनुवृत्ताऽस्ति तच्छक्यानोक्तदोषोऽवकाशभाक्॥४९॥ त्याऽवगनत्याह-“ इन्द्र इति ' ॥ ४५ ॥ ननु कथमाकारिनिवृ ' तावाकारानुवृतिारिति तत्राह--* स्यादिति ? ? ॥ ४६ ॥ ननु को यमाकारो नाम जातिव शक्तयादिरुपो धर्मो वा सुवर्णकुण्डलादिव दवस्थाविशेषो वा . नाद्यौ तयोर्देहादिभ्रमोपादानत्वे अविद्यात्वापा तात् अनुपादानत्व च उपादानान्तराभावेन देहादिभ्रमेोत्पत्ययोगातू आत्मान्यत्वेन ज्ञाननिवत्यैत्वेन चाविद्यातत्कार्यन्यतरत्वाचश्यम्भा वेनाज्ञानेन निवृत्ते स्थित्ययोगाच्च अवस्थावन्तं विना अवस्थाया: स्थि त्ययोगादित्याशङ्कानेकशक्तिमदविद्यायाः प्रपञ्चे पारमार्थिकत्वादिः भ्रमहेतुशक्तः प्रपञ्चे अर्थक्रियासमर्थत्वसम्पादकशक्तश्च प्रारब्धक मैसमकालीनेन तत्वसाक्षात्कारेण निवृत्तात्रप्यपरोक्षप्रतिभासयो याथीभासजनिकायाः शक्तरनुवृत्ते: तद्वती अविद्यापि तिष्ठत्येवेति नोक्तदोषावकाश इत्यभिप्रेत्याह-“अनेकशक्तिकेति' त्रिभिः ॥ ४७. ॥ ४८ ॥ ४९ ॥ जीवन्मुक्तयुपपत्तिः । तच्छक्तिनाशमात्रेण मुक्तोऽयं व्यपदिश्यते । अतोऽन्ते सर्वशक्त्याढ्या सर्वाविद्या निवर्तते ॥ ५०॥ भूयश्चान्ते विश्वमायानिवृत्तिरिति च श्रुतेः । अतो लेशानुवृत्तेः स्याज्जीवन्मुक्तिप्रसाधनं ॥ ५१ ॥ यडाऽज्ञानस्य या सूक्ष्मावस्था सा लेशशब्दिता । तन्नाशेपि न सा नष्टा ततो देहादिकस्थितिः ॥ ५२ ॥ यागे गतेपि यागस्य सूक्ष्मापूर्व यथेष्यते । तथाऽज्ञाने गते सूक्ष्मा देहाद्याभाससाधिका ॥ ५३ ॥ तस्मात्फले प्रवृत्तस्य यागादेः शक्तिमात्रकं ।

२३३ नन्वविद्यायां सत्यां कथं मुक्त इति व्यपदेश इतेिचेत्तत्राह

  • तदिति ? ॥ ५० ॥ ननु लेशस्थितौ कर्मानुवृत्ति: तदनुवृत्तौ च

शानप्रतिबन्धेन लेशस्थितिरित्यन्योन्याश्रय इत्याशङ्कयाह-* भूय इति * । एतदुक्त भवति न तावज्ज्ञप्तावन्योन्याश्रयः भूयश्धान्ते इत्यादिश्रुतेरेव लेशानुवृत्तेरवगतत्वातू नापि स्थितौ एककालीनत्वेन दोषाभावादिति तथाच लेशानुवृत्तिपक्षेोऽपि साधीयानिति भावः ॥ ५१ ॥ पक्षान्तरेण समाधत्ते -' यद्वरात ॥ ५२ ॥ नियमपू वैकल्पनापूर्वतन्त्रसिद्धत्वादित्याह-* यागाइतेि ' ॥ ५३॥ तत्र वातकवचनमाह -“ तस्मादिति ?' ॥ ५४ ॥ तथाच यागे ग तेपि यागसूक्ष्मावस्थारूपमपूर्व यागसाधनतानिर्वाहकमङ्गीक्रियते तथा अज्ञाने गतेपि तत्सूक्ष्मावस्थारूपो लेशो देहादिप्रतीत्यनुकूलः २३४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [४ परिच्छेदे उत्पत्तौ वापि पश्बादेरपूर्वं न ततः पृथक् ॥ ५४ ॥ भाट्टवार्तिकरीत्येत्थं निर्वाहसमतेोभयोः । स्वर्गश्रुतेरिवात्रापि जीवन्मुक्तिश्रुतेर्गतिः ॥५५॥ तावदेव चिरं ह्यस्येत्येवं श्रुत्याऽऽत्मवेदिनः । प्रारब्धक्षयता नान्यात्काञ्चन्मुक्त्या अपेक्ष्यते ॥ ५६ ॥ भक्तिजेशप्रसादस्य तत्त्वज्ञानोपयोगिता । यमेवैष इति श्रौतवाक्यानुसरणं स्मृतेः ॥ ५७ ॥ स्वीक्रियते इति भावः ॥ ५४ ॥ स्वर्गजनकताग्राहकश्रुतेरेिवात्रापि जीवन्मुक्तिश्रुनेस्तादृगर्थखीकारादित्याह -* ?” । तथा भाट्रेति चाविद्यालेशानुवृत्त्या जीवन्मुक्तिरुपपन्नतरेति भावः ॥ ५५ ॥ ॥ जीवन्मुक्त्युपपत्ति : ॥ तन्वपरोक्षज्ञानिनोपि खयोग्यपरमानन्दहेतुपरमधकाष्ठापन्नाभ तयभावेन तत्साध्यस्य मोचकस्येश्वरप्रसादस्याभावेन प्रारब्द्धकर्मणा। संसारानुवृत्तौ जीवन्मुक्तिः तद्भावे तु प्रसादस्यापि भावेन निःशेष दुःखनिवृत्तिविशिष्टखतेोनीचोञ्चभावापन्नस्वरूपानन्दाविभवस्वरूपा मुक्तिरित्याशङ्का-* तावदिति ?' । अस्योत्पन्नात्मतत्वसाक्षा त्कारस्य प्रारब्धकर्मक्षयमात्रमपेक्षणीयं कैवल्यसम्पत्त्यर्थमिति प्रति श्रुतिविरोधेन स्तुतिपरत्वादिति तात्पर्यार्थः ॥ ५६ ॥ *यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते त खा'मिति • भक्तिजन्येश्वर- :

  • प्रसादस्थापि तत्साक्षात्कारस्वरूप एवो पयोगस्य बोधितत्वेन स्मृत्या

दानामपि तदनुसारित्वाद्वैपरीत्येन साध्यसाधनभावे मानाभावा दिल्याशयेनाह-“ भक्तिजेति ? ॥ ५७ ॥ नापि मुक्तौ उचनी मुक्ती तारतम्यभङ्गः । न मुक्तस्तारतम्य वा सवत्रक्यस्वरूपतः । उपैति परमं साम्य मित्यैक्ये परसाम्यभाक् ॥ ५८ ॥ तारतम्यविनिर्मुक्त पदं कैवल्यामष्यते । २३५ चभात्र: तस्य द्वितीयसापेक्षत्वेन तदा अस्सम्भवादित्याह

  • नेति ?’ । ननु मुक्तावतारतम्यं किं भेदाभावात् उत सत्यपि

भेदे तत्साभ्यात् नाद्यः श्रुत्या भेदसिद्धेः नान्यः साम्यं किं जीवे श्धरयो रुतजीवानामेव नाद्य: तयोर्विभुत्वाणुत्वशेषशेषिभावस्वात न्त्र्यपारतन्यादिना तारतम्यातू अनकेश्वरापत्या जगत्प्रवृत्थयोगातू तद्वयतारतम्यप्रतिपादकस्मृतिभि: ‘ज(१)ाद्यापारवर्जमित्यादि'सूत्रैरु त्कृष्टत्वनिकृष्टत्वग्राहकानुमानैर्विरोधाच नान्य: जीवान्प्रति शे षिणो लक्षितत्वादित्याशङ्का निरस्यति–“ उपेतीति ? । 'परमं साम्यमुपैतीति' साम्यश्रुतेश्च सातिशयत्वे मुक्तः स्वर्गादिवदनित्य त्वं स्यात् अधिकदर्शने दु:खद्वेष्येष्र्यादिकं च स्यादत. ऐक्ये एव सा मञ्जस्यमित्यर्थः ॥ ५८ ॥ ननु कथमैक्यं मुक्तावभिमतै यतो जीवान्प्रतेि नियामकाद्विष्ध क्सनादितश्च जीवानां निकृष्टत्वं श्रुतं “ सैषानन्दस्येत्यादितैत्तिरीया दिश्रुतिभि: 'मुक्तानामपि सिद्धानां नारायणपरायण: ! सुदुर्लभ : प्रशान्तात्मा कोटिष्वपि महामुने'इत्यादिस्मृतिभि:"वृद्धिहास(२)भात्क मन्तर्भावादुभयसामञ्जस्यादेव'मित्यादिसूत्रैरुक्तश्रुतितकनुिगृहीतैरनु मानैर्विरोधाञ्च मुक्तौ तारतम्यमेव युक्तमित्याशङ्कयाह-* तारत म्येति ?' । एतदुक्तं भवति भेदाभावेन . तारतम्यास्सिंद्धि: यथा च श्रुत्यादेर्न भेदपरत्वं तथा प्राग्व गतं भेदसत्वे अभेदात्मकपरमसा (१) ब्र• सू० ४ .। ४ | '१७ । ( २ ) व • सू• ४३ । २ । २० । सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [४ परिच्छेदे यत्र स्यात्तारतम्यं साऽवान्तरा मुक्तिरीरिता ॥ ५९ ॥ मुक्तस्य ब्रह्मरूपत्वान्न जीवत्वमुपाधिना । तत्वज्ञानेन चाज्ञाने नटे नासावुपाधिभाक् ॥६०॥ मानुषानन्दमारभ्य ब्रह्मानन्दान्तवर्णने २३६ मुक्तौ उत ब्रह्मलोकादिवासरूपापमुक्तौ नाद्यः ‘एवं१)मुक्तिफलानि यमस्तदवस्थावधृतेस्तदवस्थावधृतेरिति तृतीयान्त्याधिकरणे ‘ऐहि(२)- कमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनादित्येतत्सूत्रोक्तशानगतैहिकत्वामु ष्मिकत्वरूपविशेषवन्मुक्तावपि तारतम्यमाशङ्कनिषेधातू द्वितीयेत्वि पतिरित्याह--“साऽवान्तरांत '॥५९॥ ननु मुक्तजीवभोग ईश्ध रभोगान्निकृष्टः जीवभोगत्वात्तू संसारिभोगवत् एवं जीवज्ञानादिक मपि पक्षीकृत्य प्रयोग उहीथ: ईश्वरानन्दो जीवानन्दादुत्कृष्ट: त न्नियामकानन्दत्वात् यदेवं तदेवं यथा सेवकानन्दात्सेव्यानन्द: - श्वरोजीवखभावानन्दादित उत्कृष्टस्वभावानन्दादिमान् तत्प्रप्सुत्वे सति तत्रशक्तत्वातू योयत्प्रेप्सुत्वे सति यत्र शक्तः स तद्वान्यथा संमत इत्यादीनि तारतम्यसाधकान्यनुमानानि सन्तीत्याशङ्काह

  • मत्तस्येति ' । आद्येऽनुमाने मुक्तस्य ब्रह्मरूपतया उपाधिकृ

तजीवत्वाभावेनाश्रयासिद्धिः स्वरूपासिंद्धिश्च द्वितीयाद्यनुमान जी धेश्वरविभागकाले तारतम्यसाधनै चेत् सिद्धसाधनं तद्भिन्नकाले चेत्पूर्वदोषानीतवृत्तिरिति तात्पर्यार्थः ॥ ६० ॥ सैषानन्दस्येत्यादिश्रुतिभिर्मानुषानन्दमारय ब्रह्मानन्दपर्यन्ते पूतरोत्तरशतगुणत्वरूपतारतम्यमुपाधितारतम्येन वदन्तीभिर्निरू पाधिके स्वरूपानन्दे तारतम्यस्य वक्तुमशक्यत्वान्न मुक्तौ तारत यमित्याह--* मानुषानन्दमिति ?” । एतेन प्रकृता बन्धनिवृत्तिः ( १ ) ० ० ३ ४ ५ २ । ( २) व्र ० ० ॐ । ४ । ५१ ।। ब्रह्मखरूपानन्दस्य निरतिशयत्वोपपत्तिः । तारतम्यस्य विश्रान्तः स्वरूपानन्द एव िह। ६१ ॥ अविद्याध्वस्तिरप्येका तारतन्यविवर्जिता । आनन्दस्य स्वरूपत्वान्न गुणत्वादिकल्पना ॥ ६२ । । सुखे वैषयिके यद्धि साधनैस्तारतम्यतः । तारतम्य न तब्रह्मस्वरूपान्मन्द इष्यत ।। ६३ ।। ब्रह्मवित्परमाप्रोतीत्यवाप्तेर्बह्मरूपता । २३७ स्वसजातीयबन्धनिवृत्त्याश्रयप्रतियोगिकतारतम्यवन्निष्टा बन्धनिवृ त्तित्वात् निगडबन्धननिवृत्तिवदिति निरस्तं तारतम्यस्य गुणगत जातित्वेन बन्धनिवृत्त्याश्रयात्मनि वक्तुमशक्यत्वादिति भावः ॥ ६१॥ अतएव निवृत्तिगततारतम्यसाधनमप्यपास्तं निवृत्तेर्निरतिशयत्वा स्थिाह--*अविद्याध्वस्तिरिति' । आनन्दस्य खरूपतया उभ यवादिसिद्धेन गुणत्वाभावेन तत्रापि तस्य वतुमशक्यत्वादित्य थैः ॥ ६२ ॥ वैषयिकसुखे साधनतारतम्यप्रयुक्ततारतम्ये सत्यपि स्वरूपानन्दं तदभावान्न तारतम्यमित्याह-* सुख्ख ?' इतेि ॥६३॥ सायुज्यादिगतमुक्तौ उत्कृष्टत्वव्यपदेशोऽपकृष्टत्वाभावमात्रेण न तु स्वरूपणत्याह --* ब्रह्मविदिति । ननु सायुज्यं नैक्यं चन्द्रमसः सायुज्यं सलोकतामाप्रोनीत्यादिश्रुतौ सत्यपि भेदे सा युज्योक्तः “सयुजः परमात्मान प्रावश्य च बांहगता 'इत्यादी स युजां प्रवेशमात्रोत्तेश्च, सयुजोभावः सायुज्यमिति युजशाब्देन सम्ब न्धस्यैवोक्त: * सालोक्यमथ सामीप्यं सारूप्यं योग एव चे'ति स्मृतौ सायुज्ये सम्बन्धकवाचकयोगशब्दप्रयोगाच्च तस्मात्सायुज्यं नाम | मित्याशङ्का व्यापकेनेश्वरेण संश्लेषस्य नित्यसिद्धत्वनापुमर्थत्वात् नचैतलोकस्थितस्य जीवस्य लोकान्तरस्थितालौकिकशारीररावच्छिन्ने नेश्वरेण संश्लेष: साध्य: ‘अत्र ब्रह्म समश्नुत'इतिश्रुतेः उत्क्रमणग २३८ सव्याख्याद्वैतस्लिाद्धास्सिद्धान्तसारे । [४ परिच्छेदे यथा तथैव तादूप्यं सायुज्यस्यापि सम्मतं ॥ ६४ ॥ सायुज्यस्य विभक्तत्वाभाव एव गिरोदितः । नवा सम्बन्धमात्रार्थः सायुज्यमिति शब्दतः ॥ ६५ ॥ श्रोत्रियस्येति वाक्येषु सर्वेष्वानन्दवर्णने । अकामहतमुक्तस्यैकत्वेपि सुखमद्वयं ॥ ६६ ॥ अन्तर्भावात्तदानन्दे सर्वानन्दस्य तद्धिया । अतो मक्तिसुखं सर्वतारतम्यविवर्जितं ।। ६७ ।। भेदरूपपरममुक्तः पारलौकिकफलत्वाभावात 'ब्रह्मविदाप्तोति प र'मित्यादाववाप्तिर्बह्मरूपत्ववत् सायुज्यस्यापि तदूपताथा अङ्गीकर णीयत्वातू चन्द्रभसः सायुज्यमित्यादौ एकापाध्यवच्छिन्नस्योपा ध्यन्तरावच्छिन्नेनैक्यानुपपत्तिवदन्नानुपपत्तेरभावाझ तथात्वमित्या ह--* अवापेरिति ' ॥ ६४ ॥ प्रसिद्धार्थस्वीकारे बाधकस्योक्तत्वात्सायुज्यशब्दस्तावद्धिभक्तन्त्रा भावाभप्रायक इत्याह रसायज्यस्यात ॥ ६५ ॥ यश्चोत्त रोतरं शतगुणानन्दप्रकाशकबाक्थेषु प्रतिवाक्यं मुक्तावकामह शतशव्द्रप्रयागान्मानुषानन्दवदकामहतमुक्तानन्देऽपि तारतम्यं त त्रेत्याह--* श्रोत्रियस्येति " । 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति' सर्वेषां लौकिकानन्दानां परमानन्दान्तवा भिधानोपपतेर्नतु तस्य तस्याकामहतस्य तावानेवानन्द इति येन तञ्जा पि तारतम्यं कल्पयेन तथाच सर्वेषु वाक्येषु अवकामहनस्य मुक्तस्यै कत्वेपि तदानन्द सर्वानन्दानामन्तर्भावात् स एव तस्मिन् तस्मिन् आनन्दे वक्तव्ये परामृश्यते तत्तदिन्द्रादिसाम्येन तस्य सर्वत्राभि धानोपपत्तेर्न तेन तारतम्यशङ्का स्वरूपानन्देऽवकाशं लभते इति द्वयोस्तात्पर्यार्थ: ॥ ६६ ॥ ६७ ॥ मुक्तो: कर्मततू समुञ्चयसाध्यत्वनिराकरणम् ॥ २३९ न मुक्तिः कर्मणा साध्या न ज्ञानादिसमुच्चयात् । मक्तरनित्यतापतेस्तत्त्वज्ञानेनं सा स्वयं ॥ ६८ ॥ ज्ञानादेव भवेन्मुक्तिर्नीन्यः पन्था इति श्रुतेः । अज्ञानकृतसंसारबन्धो ज्ञानेन बाध्यते ॥ ३९ ॥ मुक्तेर्भक्तिगरीयस्त्वं साधनातिशयस्तुतेः । ननु मुक्तिः प्रयागमरणादिकर्मसाध्येति मते ज्ञानकर्मसमुञ्चय साध्येति मते च प्रयागमरणादीनां वर्णाश्रमकर्मणां च विषमत्वात् मुक्तसुखं परस्परतारतम्यवकि न स्यादित्याशङ्कयाह-*न मुक्ति रिति । केवलकर्मपक्षे समुच्चयपक्षे वा कर्मसाध्यत्वेन भुक्तरनित्य त्वापते: ‘नान्यः पन्था'इतेि. श्रुतिविरोधाश्च ब्रह्मसाक्षात्कारस्य नि गुणविषयतया गुणविषयत्वस्यैवाभावान्न तत्र वैषम्यमिति द्वयो स्तात्पर्यार्थः ॥ ६८ ॥ ६९ ॥ ननु 'मुमुक्षोरमुमुक्षुस्तु परत्रैकान्तभ क्तिमानित्यादि'स्मृत्या मुमुक्षुभक्तापेक्षया अमुमुक्षेोरनन्यभक्तस्याधि क्योक्तः तदाधिक्यस्य लाकरीतिसिद्धत्वाञ्ध * भक्तिः सिद्धेर्गरीय सीति'स्मृत्या अल्पभक्तिसाध्यमुक्तयपेक्षया अधिकमुक्तिहेतुभक्तेर प्याधिक्योक्तश्चेत्याशङ्काह-* मुक्तेरिति ” । तत्रायं भावः फलमनिच्छतो या भक्तिस्तस्यास्तु गरीयस्त्वं यत्प्रतिपादितं तत्तत्व साक्षात्कारे त्वरास्सम्पाद्कं न तु मुक्तितारतम्याक्षेपकं किं पुनब्र ह्मणाः पुण्याइत्यत्र कमुल्यन च साधनतारतम्यन नसाध्यतारतम्यं विवक्षितं किं तु विलम्विततरणरूपफलसम्बन्धमात्रपर्यवसानं कै मुत्यस्यापि त्वराफलालाभमात्रेणोपपत्तेः साधनमात्रतारतम्यस्य फलतारतम्याप्रयोजकत्वाच्च न हि दण्डतारतम्येन घटतारतम्यं क चिदपि दृश्यते । ननु ‘साधनस्योत्तमत्वेन साध्यमुत्तममाप्नुयुः । ब्रह्मादय: कमेणैव यथानन्दश्रुतैौ श्रुता'इति ब्रह्मानन्दे ‘अधिकं तव विज्ञानमधिका च गतिस्तवेति'साक्षान्मोक्षधर्मे च साधनतारतम्येन २४० स्पव्याख्याद्वैनस्सिद्धिसिद्धान्तसारे । [४ परिच्छेदे किं पुनर्बीह्मणा इत्थं कैमुल्येन तथेष्यते ॥ ७० ॥ ददामि बुद्धियेोगं तमित्यत्राऽपि स्वयं हरिः । फलं भक्तः परं ज्ञानं प्राहाज्ञाननिवृत्तये ॥ ७१ ॥ तस्मात्स्वरूपानन्दस्य स्वप्रकाशात्मरुपिणः । प्राप्तिर्मुक्तिर्न तत्राऽस्ति तारतम्यं कथचन ॥ ७२ ॥ अद्वैतसिद्विसिद्धान्तसारोऽयं हरिपादयोः । सेवायै कृतआनन्दप्रदोऽस्तु सुविचारिणाम् ॥ ७३ ॥ । सदानन्दविदा कृष्णपादपमरसाशिषा । कृतोऽयं सुहृदां भूयात्सदानन्दपदप्रदः ॥ ७४ ॥ इति अद्वैतसिद्धिसिद्धान्तसारसङ्कहे चतुर्थपरिच्छेद: समाप्त: । साध्ये तदुक्तिरिति चेन्न साधनोत्तमत्वेन साध्योत्तमत्वस्यापरमु क्तिविषयत्वातू विज्ञानगत्याधिक्योक्तरपि साक्षात्कारप्रयोजकस गुणविषयशानपरत्वाश्चेति न कश्चिद्दोष इति ॥ ७० ॥ ७१ ॥ फलितमुपसंहरति-“ तस्मादिति ? ॥ ७२ ॥ ॥ साधनतारतम्येन साध्यतारतम्यभङ्गः ॥ स्वकृतं कर्म भगवत्पदारविन्दे समर्पयति--- * अद्वैति थत्कृपालवतोऽप्यशः सारं वेति विचारणातू । वेदान्ततज्क्षवाक्यानां तं मुकुन्दमहं भजे ॥ १ ॥ इति श्रीश्रीमन्मुकुन्दपदारविन्दमकरन्दरसाभिलाषिश्रीस दानन्दविद्वत्कृते अद्वैतसिद्धिसिद्धान्तसारे मुक्तिनि रूपणं नाम चतुर्थः परिच्छेद: । ॥ परिसमाप्तश्चायं ग्रन्थ: ॥ ॥ ॐ तत्सत् ॥ ( ग्रन्थसंख्या १८ ) अद्वैतसिद्धिसिद्धान्तसारः । सारस्वतवंशाम्भोधिशीतकिरणश्रीसद्ानन्दव्यास प्रणीतस्तत्कृतव्याख्यासमलङ्कृतश्च । वाराणसेय सेंट्रलहिन्दूकालेजसम्बन्धिरणवीरसँस्कृतपाठशालायां श्रीगौरीशङ्कर नाम्ना संस्थापितवेदांतशास्राध्यापनपदमलङ्कः बणेन द्राविड श्रीलक्ष्मण शास्त्रिणा परिशोधित: श्रीकाश्याम् विद्याविलास-नान्नियन्क्षालये, हरिदासगुसेन , मुद्रयित्वा प्रकाशितम् १९०३ ख्रिष्टौयाब्दे । १९६० विज्ञक्रमीयाब्दे १ श्रीगुरुःशरणम् । अद्वैतसिद्धिसिद्धान्तसारसङ्गह भूमिका । इह खलु पारमेश्वरमायाविलासविलसदुच्चावचकार्यप्रपञ्चे लोके सन्ति बहुधा परस्परं विभिन्नमतयो जीवाः । परममी चिरन्तन कर्मसन्तानसम्भ्रान्तचेतसो मा स्म भूवन् निःश्रेयसस्साधनापरि इज्ञानेन वञ्चिता इत्यमन्दकरुणामयविग्रहैरमितप्रभावैर्महर्षिभिर्यथा धिकारं वेदार्थोपदेशमुखेनान्वग्राहिषत । तदनु समयमहिन्ना नानाविधकुतर्कशङ्काकलुषितान्तरङ्गे: पु रुषापसदैराकुलीकृतासु सनातनवैदिकसम्प्रदायप्रक्रियासु नोखि लमेव विश्वं सांवर्तमहार्णवविघूर्णमानमिव तदा समालक्ष्य सञ्जा तानवधिककारुण्यविशेषो भगवान्महेश्वरस्तामेव वैदिकसम्प्रदा यपद्धतिं स्थिरीचिकीर्षभूतलेऽवतीर्य नास्रा भगवत्पाद् श्री १०८ मच्छङ्कराचार्य इति प्रथामुपगतः समुत्सार्य वैदिकपक्षविपक्ष संहातें विधाय चातिमानुषानि कर्माणि संस्थाप्य शश्वत्सम्प्रदाथ स्थैर्यविधये चतुर्दिक्षु मठान्नायनिर्माणपुरस्सरं स्वात्मानुरूपाँ छिध्यानचिन्त्यज्ञानशक्त: परमेश्वरस्य नि:श्वासस्थानीयानामाम्ना यगवीनामैदम्पर्यनिरूपणपरां भगवन्महर्षिकृष्णद्वैपायनप्रणीतशा रीरकब्रह्ममीमांसां प्रसन्नगम्भीरार्थपरिपूर्णेन भाष्याभिधेन स्वी यांनितरसाधारणेन वाङ्मयेन यथावद्विशदय्य जगति समातेने शब्दतस्तात्पर्यंतश्च परमसर्वस्वभूतमखिलश्रुतानां निर्विशेषाद्वैतसि द्धान्तरहस्यूजातम् । अथातीते बहुतिथे काले कतिपये दुर्वादिनो राजमार्गाऽभ्यणे त्रजन्तं मत्तमातङ्गमनु भषमाणा इव सारमेया यदीयवाग्वैभवं प्रच uडमार्तण्डमण्डलमिवोलूका अनाकलय्यैव महतीमारभटीमास्थाय घ्रह्मसूत्राणि व्याख्यातुकामाः खरसतः श्रुत्यक्षरानुप्राणितं स्वा भिमतार्थमनासादयन्त स्वोत्प्रेक्षितबहुविधदुस्तर्कजालमार्षसिद्धा न्तानुसारित्वोपपन्यासेन बहुलमातन्वानाः गगनकुसुमायमानां बो ( २ ) धायनीयवृत्तिमुपजीव्य तत एवात्मानं विश्वविजयिनमभिमन्यमानाः कामं शब्दान्सङ्गिरमाणा अपि नापारयन्मात्रयाऽपि पूर्वाचार्यनिर्धा रेितवेदार्थविचारसरणिमन्यथयितुमिति न पाणिपिहितं सच्छास्त्र रहस्यविचारणप्रवणान्त:करणानां मनीषिणाम् । यत्तु बोधायनो नाम महर्षिः साक्षाद्बादरायणशिष्योऽतिविस्त रेण ब्रह्मसूत्राणि वृत्तिपदव्यपदेश्यव्याख्यानोपबतुंहे, तदेव पुर स्कृत्य श्रुत्यर्थजातं निराधारयन् पूर्वाचार्या: स च सिद्धान्त आधु निकैकर्मायावादिभिः स्वीयग्रन्थे पूर्वपक्षरूपेणोपाक्षिप्तो हठात्समुत्सा दितश्चेति परेषां केषां चित्तू भेरीधोषेण प्रत्यवस्थानं तन्न विचा रसहम् । किं श्रीशङ्कराचायैः स्वग्रन्थे वृत्तिकारीयमतोपदर्शकत्वेनोक्तो यः शब्दसन्दर्भ: स एव भवदीयार्षसिद्धान्ताभिप्रायक आहो खिदन्य एवेति ? ताद्यः मात्रया ऽपि भवत्सिद्धान्तस्य वृत्तिकारमतासंस्प र्शित्वात् वृत्तिकारो हि कार्यार्थे सर्वेषां शब्दानां सङ्गतिमास्थाय सर्ववेदान्तानामुपासनाविधिशेषत्वमातिष्ठते अयमेवार्थः समन्व यसूत्रभाष्ये अत्राऽपरे प्रत्यवतिष्ठन्ते इत्यादिना तत्पक्षेोपन्यास्स४षै कं निरूपितः लचैतादृशार्थानुसारित् सिद्धार्थे ऽपि सङ्गतिग्रह मिच्छतां भवतां वजुतं युक्तम् । अभयुपगमे वा साध्यरूपार्थस्यैव वेदतात्पर्यविषयत्वाप्त्या तस्य पूर्वतन्त्र एव सुनिरुपितत्वान्त न्निरूपणस्य निष्प्रयोजनत्वेन ब्रह्मसूत्रव्याख्यानकथैवोदुम्बरपुष्पा थिता स्यातू । न द्वितीयः अन्यस्य शब्दसन्दर्भस्य भवदीयार्षसिद्धान्ताभि प्रायकस्यानुपलब्धेः । एतेन बौधायनीयवृत्तिग्रन्थस्य मायावादिभिः स्वग्रन्थे निराकृततया तन्मूलकत्वेन स्वमतस्यानादित्वोद्धोषणमपि परेषां निरस्तम् । किञ्धबौधायनीयवृत्तिग्रन्थ एव चेद्वेदान्तसिद्धान्तो पजीव्यत्वेन श्रुतितात्पयवधारणायाशास्यत अवश्यमं तन्त्रान्तरे नुत्राद्यतया दूष्यतया भूष्यतया शेदलेखिष्यत । न च भवन्तम तिहाय बोधावनीयाभिनवशब्दकदम्बकं वृत्तिरिति व्यपदिशति धक श्चिदपि तैर्थिकः तत्प्रतिपाद्यमर्थ वा प्रसङ्गविशेषे बेदान्तसिद्धा अन्यश्च बौधायनो महर्षिः परमशाम्भवः स्वीयगृह्यसूत्रे रुद्रा ध्यायजपहोमाच्दनादीनामितिकर्तव्यताप्रकारं कालाग्रिरुद्रोपनिष ( ३ ); छिबरहस्याद्यनेकश्रुतिस्मृतिपुराणेतिहासेधबसकृदभ्यस्यमानमेव सु विशदमुपदिशन् स्वस्य श्रुत्येकशरणतामेवाद्भर्शयति न पुन: केवलं पञ्चरात्रागमप्रामाण्यव्यसनिताम् । यदि नामैतदीयैव वृत्तिर्भ वदीयवचसां मूलमभविष्यत्तर्हबश्यमेव स्वप्रणातकल्पसूत्रधर्म स्त्रेषु माश्रयाऽपि पञ्चरात्राऽऽगमप्रामाण्यसमर्थनप्रकारोऽनुष्टथा थैनिरूपणमुद्रयोपालप्स्यत । अथाऽन्य एव कल्पसूत्रादिप्रणेतुबै धायनाद्वतिकारो बोधायन्नपदाभिधेयत्वेत:महर्षेिरिति विवक्षितश्धे देवविधस्य ब्रह्मसूत्राक्षरोपवृंहणसमर्थस्य महर्षेः साक्षाद्वाद्रायण शिष्यत्वेन पुराणेतिहासादौ जैमिन्यादेरेिवोछेखोऽपेक्षितः । न चाद्यावधि कुत्राऽपि श्रूयत ज्ञायते वा बोधायनो नाम ब्रह्मसूत्राणि भगवद्भीतामीशावास्यादिदशोपनिषदश्च व्याकरोदिति प्रत्युत भ गवान्महेश्वर एव श्रीशङ्कराचार्यनाम्ना भूतले ऽवतीये व्याससूत्रा णि व्याकर्तेति तत्र तत्र सुस्पष्टमबगम्यते तथा हि शिवरहस्ये ९. अंशे १६ अध्याये कलौ भविष्यतो महेश्वरावताराननुक्रम्य. . सारखतास्तथा गौडा मिश्रा: कर्णाजिना द्विजाः ॥ औत्तरा विन्ध्यनिलया भविष्यन्ति महीतले । शब्दार्थश्चाद्धकुशलाः तर्ककर्कशाबुद्धयः । जैना बौद्धा बुद्धियुक्ता मीमांसानिरताः कलौ ।। वेदबोधदवाक्यानामन्यथैव प्ररोचकाः । प्रत्यक्षवादकुशलाः शल्यभूताः कलौ शिवे ॥ तेषामुद्धाटनार्थाय सजामीशे मदंशतः । घेकेरल शललप्राम विप्रपत्न्यां भदंशतः ॥, भविष्यति महादेवि शङ्कराख्यो द्विजोत्तमः ॥ अब्दावधि ततः शब्दे विह्वस्य स सुतर्कजाभ । मतेिं मीमांस्भानोऽसौ कृत्वा शाखेषु निश्चयम : वादिमत्तद्धिपवरान् शङ्करोत्तमकेसरी ॥ भिनत्येव महाबुद्धान् सिद्धविद्यानपि दुतम् । सवा मातरमामन्त्र्य परित्राट् स.भविष्यति । ( ४ ) परिवाजकवेषण मिश्रानाश्रमदूषकान् । दण्डहस्तस्तथा कुण्डी काषायवसनोऽमल: । भस्मदिव्यत्रिपुण्ड्राङ्क रुद्राक्षाभरणोज्ज्वलः ॥ ताररुद्रार्थपारीणः शिवलिङ्गार्चनप्रियः । खशिष्यैस्तादृशैर्युष्यन् भाष्यवाक्यानि स्लोम्बिके ॥ मद्दन्तविद्यया भिक्षुर्विराजति शशाङ्कवत् । सोद्वैतोच्छदकान्पापानुत्साद्याक्षिप्य तर्कतः ॥ खमतानुगतान् देवि करोत्येव निरर्गलम् । तथापि प्रत्ययस्तेषां नैवासीच्छ्रुतिदर्शने ॥ तेषामुद्बोधनार्थाय तिष्ये भाष्यं करिष्यति । भाष्यधुष्टमहावाक्यैस्तिष्यजातान् हनिष्यति ॥ अद्वैतमेव सूत्रार्थे प्रामाण्येन करिष्यति । इत्यादि । तथा कौर्मे पूर्वखण्डे त्रिंशेऽध्याये करिष्यत्यवताराणि शङ्करो नीललोहितः । श्रौतस्मार्तप्रतिष्ठार्थ भक्तानां हितकाम्यया ॥ उपदेक्ष्यति तज्ज्ञानं शिष्याणां ब्रह्मसंशितम् । सर्ववेदान्तसारं हि धर्मान्वेदनिदर्शनानू ॥ ये तं प्रीत्या निषेवन्ते येन केनापचारतः । विजित्य कलिजान्दोषान्यान्ति ते परमं पद्भ ॥ अनायासेन ते यान्ति मानवाः । सुमहत्पुण्य अनेकदोषदुष्टस्य कलेरेष महान् गुणः ॥ इति तथा वायु पुराणेऽपि---- चतुर्भिस्सहशिष्यैस्तु शङ्करोऽवतरिष्यति । व्याकुर्वन्व्याससूत्राथै श्रुतेरर्थे यथोचिवान् ॥ श्रुतेन्ययः स एवार्थः शङ्करः सविता न न । इति नचैतादृशप्रामाणिकागमप्रथितप्रभावस्य श्रुत्यर्थनिर्णाश्कजैमिनीय न्यायोपहणपुरःसरे निविशेषाद्वैतसिद्धान्तै ध्यत्रतिष्ठापयिषतो भगवतो भाष्यकारस्य शब्दसन्दर्भः केवलमुत्सूत्रतयो दक्षरार्थतया वा कुशलेन सम्भावयितुं शक्यः यत्र हि साङ्गन्यादयो विप्र तिपद्यमाना अपि सापानारेराहणन्यायेन सहकारितामेव नि विशेषन्नह्मवादिनो भजन्ते । ननु कथं सर्वेषां दर्शनानां नि ( ५ विशेषाद्वैतवादसहकारित्वं परस्परं विरुद्धत्वात इति चेदित्यं तथा ) २६ प्रतिपिपादयिषितो वेदान्तानां स च साक्षात्परम्परया वा तदानु गुण्येन सर्वतीर्थकराणामभिप्रेत एवेतेि सुस्पष्टमेवावगम्यते यथा ऽऽह भगवानक्षपादाचार्य: सू० २ 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञा नानामुत्तरोत्तरापाये तदनन्तरापायादपचर्ग' इति । दुःखादिषु पूः र्वपूर्वस्योत्तरोत्तरकार्यत्वान्मिथ्याज्ञानस्य संसारहेतुत्वं तन्नाशे सं सारनाश इति तुल्यमन्यत्राभिनिवेशात्तू दोषनिमित्तस्य मिथ्या शानस्य स्वरूपुं स एवाह 'दोषनिमित्तं रूपादयो विषयाः सङ्कल्प कृता' इति । तन्निमित्तन्त्ववयच्याभिमान’ इति च । तन्नाशोपायमित्थं पुनरसूत्रयत मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात्स्वप्रविषयापलब्धि प्रणाशरावत्प्रबाध’ इति । अत्र रूपादिविषयोपस्थापनद्वारा दोषा दिजनकस्य सङ्कल्परूपमिथ्याशानस्य श्याज्ञानं संसारमूलं दग्धेन्धनानलवत्तदुपशमो मोक्ष इति च तुल्यमेव । तथा साङ्गन्या अपि ‘शानेन चाऽपवर्गे विपर्य थादिष्यते बन्ध' इत्यज्ञानकार्यत्वं बन्धस्योत्वा ‘एवं तत्त्वाऽभ्यासा लास्मि न मे नाहमित्यपरिशेषं । अविपर्ययाद्विशुद्ध केवलमुत्पद्यते ज्ञान'मित्यनेनास्मितामहङ्कारं. ममकारं च वर्जयित्वा ऽपरिशेषं पुरु षमात्रशरीरं शानं अज्ञानतत्कार्यनिवर्तकमित्यूचिरे । एवं पात ॐला अपि ‘अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्याति त्य प्रात पादितानामविद्यातद्भदानां तन्मूलानां च पञ्चविधलेशानां ‘योग श्चित्तवृत्तिनिरोधः’ ‘तदा द्रष्टुः खरूपे ऽवस्थान'मित्यादिना निवृत्ति कथनेन स्वरूपावस्थितिलक्षणां जीबन्मुक्तिमुपवर्णयन्त साधुस म्पादयन्त्यविरोधम् । वस्तुन्नस्तूभयपक्षे ऽपि ‘प्रकृतेः सुकुमारतरं न किंचिदस्तीनि मे मतिर्भवति । या दृष्टाऽस्मीति पुनर्नदर्शनमुपैति पुरुषस्य' । ‘कृतार्थम्प्रति नष्टमप्यनष्ट तदन्यसाधारणत्वादिति मुक्त प्रति प्रकृत्यदर्शनबाधने प्रकृतेर्मिथ्यात्वं गभयति न हि द्रष्टर्दष्टर्चि परिलोपो विद्यते ऽविनाशित्वादिति' श्रुत्या तन्मतेऽपि चिद्वपस्य पु स्वमिति च घटादावद्दष्टः शुक्तिरजतादौ च तदुभयदर्शनात्कृते मीमांसकास्तु नात्मजिज्ञासायां प्रवृत्ता इति न त इहोदाहर णम । यतु साधुशब्दाधिकरणे भट्टपादैः “सर्वत्रैव हि विशानं संस्कारत्वेन गम्यते । पराङ्ग चात्मविज्ञानादन्यत्रेत्यवधार्यता मित्यात्मज्ञानस्य स्वतः पुरुषार्थत्वमुक्त तत्स्वस्याऽस्तिकत्व प्रदर्शनार्थम् न तु शास्रतात्पर्यं तत्राऽस्तीति । मीमांसाभा ष्यकारसमर्थितात्मास्तित्वस्य “ यदाह नास्तिक्यनिराकरिष्णुरात्मा ऽस्तितां भाष्यकृदत्र युक्तया । दृढत्वमेतद्विषयश् बोधः प्रथाति वे दान्तनिषेधणेने'ति तैरेव तादथ्र्यप्रदर्शनातू । अयमत्र निर्गलितोऽर्थः, तत्त्वज्ञानादेव मोक्षः स एव परमपुरुषा र्थत्वनैषितव्यो भवति सर्वेषाम् तच्च तत्त्वज्ञानमनेनकजन्भानुष्ठित कृतपरिपाकबशाद्विशुद्धचित्तस्सत्वस्य योगानुष्ठानसमासादितैका अन्यस्यैव पुरुषधौरेयस्य समुपजायते कर्मानुष्ठानं च कर्मस्वरूपाय गतिमन्तरा न सर्वाङ्गसुन्दरं सम्भवतीति तत्प्रदर्शनाय प्रवृतं मीमांसाशास्त्रं निरूपिताश्च तत्र सपरिकरं कर्मस्वरूपभेदा: घोडश भिरध्यायै: । कर्मानुष्टाने च कर्मस्वरूपावगतिवत् देहाद्यतिरिक्ता मुष्मिकफलोपभोगयोग्याधिकार्यात्मतत्त्वज्ञानस्य पदार्थानां च त्रीहि यवादीनां इतरेतरवैधम्र्यज्ञानस्य चापेक्षिततया तत्स्वरूपनिर्णयोपयो गिप्रमाणादितत्त्वजातं यथावन्निरूपयितुं तत्त्वज्ञानान्निःश्रेयसाधि गम इत्याद्यसूत्रयत् भगवानक्षपादाचार्यः । ये चात्मनो ज्ञानादिगु एणकत्वं परमाणुरणतावादो जगत्सत्यत्वमित्यादयोऽथ स्ते औप निषदसिद्धान्तविरोधिन इव दृश्यमाना अपेिन तत्प्रातिपक्षतामश्नु वते शास्त्रस्य तत्राऽतात्पर्यात लोका हि यथा वेदेषु श्राद्धाः सन्तो देहातिरिक्तात्मा कश्चनाऽस्ति स एव चामुमिकफन्लोपभोक्तति विनिश्चित्य कर्माण्यनुतिष्ठरन् तथा किल चिकीर्षितं शास्त्रस्य त द्यदि पूर्वमेव जगन्मिथ्यात्वनिरूपणपूर्वकमकभोक्रात्मखरूपं प्रति पाद्यते तर्हि नाहं कर्ता भोक्ताचेति निश्चित्य कर्मसु न प्रवर्तरन् चि त्तशुद्धिवकस्य ज्ञानोदयस्याभावेन निःश्रेयसाष्ध विहन्येन्नित्यौप निषदात्मस्वरूपनिरूपणप्रयासमुज्झित्य कर्मानुष्ठानप्रवृतिप्रतिबन्ध कमनात्मनि देहादावात्मतादात्म्यज्ञानं तात्विकप्रमाणभावात्प्रच्या च्याहं जानाम्यहं सुखी. :खीत्यादिप्रत्यक्षसिद्धमात्मनो ज्ञानादिगु

      • ( ७ )

शकत्वं जगत्सत्यत्वादिकञ्धाऽनूद्यते न तु तव तात्पर्यमस्ति तात्प यैरहितस्य चागमस्य शास्त्रस्य वा तेष्वर्थेषु न प्रामाण्यं ‘वस्पर: शब्दः स शब्दार्थ'इति न्यायातू तथा च नैयायिकानामपि औपनिषद् एवभुपनिषदुपायस्य तत्त्वज्ञानस्य योगानुष्ठानद्वारकचित्तशुद्धय पेक्षावन्नू थोगापेक्षाऽप्यस्ति न हि जातु योगशास्त्रविहितं यमनि यमादिबहिरङ्गमुपायमपहायाऽन्तरङ्गं च धारणादिकमन्तरेणौप निषद्ल्मतत्वसाक्षात्कार उदेतुमर्हतीत्यतो महर्षिणा पतञ्जलिना तत्प्रधानं शास्त्रविरचितम न तु पूर्वोक्तनौपनिषदमतेनास्ति विसंवादः। अतएव ब्रह्मसूत्रे द्वितीयाध्यायस्य द्वितीयपादे मतान्तराणां अ द्वैतसिद्धान्तप्रत्यनीकानां न सचैथा प्रामाण्यं निराक्रियते अपि तु तेषु तेष्वर्थेषु तात्पर्ये नास्तीत्येव प्रतिपाद्यते । यथाऽऽडुः श्यामत्यां “एतेनयोग:प्रत्युक्त'इति सूत्रभाष्यव्याख्या नावसरेर वाचस्पतिमिश्राः । 'खानेन योगशास्त्रस्य हैरण्यगर्भपातञ्जा लादे: सर्वथा प्रामाण्यं निराक्रियते किन्तु जगदुपादानस्वतन्त्रप्र धानतद्विकारमहदङ्करपञ्चतन्मात्रगोचरं प्रामाण्यं नास्तीत्युच्यते नचैतावतैषामप्रामाण्यं भवितुमर्हति । यत्पराणि हि तानि तत्रा ऽप्रामाण्येऽप्रामाण्यमश्नुवीरन् । नचैतानि प्रधानादिसद्भावपराणि किन्तु योगस्वरूपतत्साधनतद्वान्तरफलविभूतितत्परमफलकैचल्या व्युत्पादनपराणि । तञ्च विश्चिन्निमित्तीकृत्यू व्यूत्पाद्यमिति प्रधानं सविकारं निमित्तीकृतं पुराणेष्विव सर्गप्रतिसर्गवंशमन्वन्तरवंशा सुचरितं तत्प्रतिपादनपरेषु न तु तद्विवक्षितम् । अन्थपरादपि चा न्यनिमित्ततया प्रतीयमानमभ्युपेपयेत नाम न मानान्तरण यांदे वेि रुध्यैत अस्ति तु वेदान्तश्रुतिभिरस्य विरोध इत्युक्तम् तस्मात्प्रमाण भूतादपि योगशास्त्रातू न प्रधानादिसिद्धि: अत एव योगशास्त्रं व्यु त्पादयिताऽहस्म भगवान् वार्षेगाण्यः 'गुणानां परमं रूपं न दृष्टि पथमृच्छति । यत्लु दृष्टिपथ प्राप्त तन्मायैव सुतुच्छक'इति योगं व्युत्पिपादयिषता निमित्तमात्रेणेह गुणा उक्ताः न तु भावतः तेषामः तात्विकत्वादित्यर्थः"इत्यादिना । साङ्गन्या अपि आरम्भवादम्प्रतिक्षिप्य परिणामवादमवलम्ब्य सस्य जगतोमायापरिणामत्वात्परिणाम परिणामिनोश्चाभेददात्मनि च कर्तृत्वभोत्कृत्वादीनां स्वतोऽभावा न्माथात्वे सर्वपदार्थानेकीकृत्यात्मनिष्ठत्वेन भासमानानां सुषु ( ८ ) खदु:खादीनां मायात्वात्तस्याश्च तत्त्वज्ञानेन निवृतावात्मास्वरूपेण प्रकाशमानः स्वरूपावस्थितो भवतीत्यूविरे एवमपि अद्वितीया त्मतत्त्वस्वरूपं निरूपितं न भवतीति तान्निरूपणप्रधानं वेदान्तशास्त्र प्रवृत्तं तत्र च सजातीयविजातीयस्वगतंभेदशून्यं त्रिकालाबाध्यमात्म स्वरूपमेवाऽस्ति परमार्थसत न तु तदतिरिक्त किञ्चिदिति निरूपितं तेन निरवशेषा कृतकृत्यता सिद्धा भवति अतः परं कर्तव्याभावातू कर्त ध्यतायाश्च भेदाधीनत्वात् भेदस्य च तत्त्वज्ञानेन निवृत्तत्वात् । सा इङ्गन्यादिपक्षे थद्यप्यात्मनि तात्त्विकबन्धोनाऽभ्युपेयते तथाऽपि च न्धकारणस्यादर्शनस्य तमसोनित्यत्वमभ्युपगम्यते इति तस्यानि वृत्तौ तत्कार्यस्य बन्धस्यापि निवृत्तिरनुपपन्नेतेि अात्मव्यतिरिक्तमि थ्यात्वपक्ष एव कक्षीकर्तव्यः । येषां पूर्वपुण्यपुञ्जपरिपाकमहिन्ना भ गवत्कृपाकटाक्षवशेन च निष्टनिखिलरागादिदोषं स्वभावत एव कादीनामिव बाल्ये वाऽध्ययनगृहीतवेदान्तेभ्य एव वा श्रवणमा त्रेण वा श्रवणमननाभ्यां धाऽपरधीनप्रकाशात्मज्योति: प्रत्यगभेदे नानुभवपथामधिरोहति न तेषां पूर्वोदितसाधना ऽपेक्षास्तीति ता न्प्रति दर्शनान्तराणामनुपयोगित्वेऽपि न वैय्यथ्ये इतरान्प्रति चरि तार्थत्वातू । एवं सर्वेषां शास्त्राणां परस्परविरोधो निराकृतः यदि च। सर्वेषां दर्शनानां सर्वांशे ऐकमत्यमेव स्यात् तथा सति प्रणयनम पाथैकं भवेत तत्कार्यस्यैकेनैव कृतत्वादतः काश्चिदंशः केन चिन्नि अप्यते कश्चिदन्येन भूमिकाक्रमेण न हि गङ्गोत्तरीम्प्रति प्रस्थिती हारद्वारमप्राप्य तथा च स्पबेथा रसवैरुपायै: परमा तां प्राप्तुमर्हति त्मा शरणीकरणीय तदुक्तम् पुष्पदन्ताचार्ये: 'त्रयी इत्यत्रवतात्पर्यम् साङ्गन्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च । रुचीनां वैचित्र्याइजुकुटिलनानापथजुषां नृणामेकोग म्यस्त्वमसि पयसामर्णव इवेति' तथा गौडपादाचाथैरप्युक्त ‘मृलो हविस्फुलिङ्गाछै: सृष्टियाँ चोदिताऽन्यथा । उपायः सोऽवताण्य नास्ति भेदः कथञ्चनेति । इतरेषां दर्शनानां गौणत्वं वेदान्तदर्शनस्योपकार्यत्वं चोक्तमु दयनाचायैरेवात्मतत्त्वविवेके विज्ञानवादिदूषणोपसंहारे 'न प्रा ह्यभेदमवधूय धियोऽस्ति वृत्तिस्तद्बाधके बलिनि वेदनये जयश्रीः । नो चेदनिन्द्यमिदमीदृशमेव विश्वं तथ्यं तथागतमतस्यं तु कोऽव ( ९ ) काशा इति । अस्यार्थ: प्राह्यभेदं धटादिबाह्याथै तिरस्कृत्य घटादि रूपाकाराभिन्नरूपेण ज्ञानस्य वृत्तिः सम्बन्धः कापि नास्ति तद्बाधके घटादिबहिरर्थबाधके ऽद्वैतत्रह्मरूपाधिष्ठानसाक्षात्कारे जाते तु ब लिनि सर्वेऽभ्यो द्वैतवादिभ्यो बलवति वेदनये वेदान्तदर्शने जयश्री: जयोत्कर्षकाष्ठा । बौद्धमतापेक्षया तार्किकमते जयस्तदपेक्षया सा ङ्गन्यमते जयस्तन्मते आत्मनोऽसङ्गत्वादिस्वीकारात् तदपेक्षयाऽपि वैदिकमते, द्वैतमिथ्यात्वादिस्वीकारातू अतो जयोत्कर्षकाष्टा यदि तु निष्कामकर्माननुष्ठानाश्चित्तं न शुद्धं तदा श्रवणादौ सत्यपि तादृश साक्षात्कारभावेन विश्वमनित्यतया प्रतीयमानमपि तथ्यमेव व्या वहारिकसत्यत्वात्तत्रापाततस्तार्किकादिभिर्विश्वं ब्रह्मवत्परमार्थसत्य मिति वक्तुं शक्यं तथागतस्य तु बौद्धस्य तु मतस्य ज्ञानादत्यन्तभिन्न जगदलीकमित्येवंरूपस्य कोऽवकाश इंतेि । एवमग्रेऽपि शून्यवादिद् षणोपसंहारे “अस्तु तर्हि शून्यतैव परमं निर्वाणमिति चेन्न । सा हि यद्यसिद्धा कथं तद्वशेषं विश्चै परतश्रेत्सिद्धा परोऽप्युपगन्तव्य स च परो यादि संवृत्तिरेव विश्वशून्यतयोर्न कश्चिद्विशेषः कथं तद् प्यवशिष्येत असंवृत्तिरूपश्चेत्परः परत एव सिद्धाचनवस्था स्वय मसिद्धश्चेत्कथं शून्यत्वमपि साधयेत स्वत: सिद्धश्धदायातोऽसि मार्गेण, तथा हि स्वत: सिद्धतया तदनुभवरूपं शून्यत्वादेव न तस्य कालावच्छेद इति नित्यमत एव न देशावच्छेद इति व्यापकमत एव निर्धर्मकमिति विचारास्पृष्टं तस्य धर्मधर्मिभावमुपादाय प्रवृत्तेरत एव तस्य विशेषाभाव इत्यद्वैतं प्रपञ्चस्यापारमार्थिकत्वादेव निष्प्रति योगिकमिति विधिरूपं आविचारितप्रपञ्चाक्षेपात्तु शून्यमिति व्यव हारः । तथाऽऽपि प्रपञ्चश्शून्यस्याऽनुभवमात्रस्य प्रपञ्चेन क: सम्बन्धः न च नायै प्रकाशते इति चेद्वस्तुतो न कश्चित्संवृत्त्या तु गगनगान्ध वैनगरयोराधाराधेयभाव इव विषयविषयिभावः स च यथा नैया यिकैः समर्थयिष्यते तथैव वेद्यनिष्ठरुत्वसावस्मिन् दर्शने इति वि शेषः तत्तन्मायोपनीतोपाधिभेदाञ्चानुभूतिरपि भिन्नेव व्यवहारपथ मवतरति गगनमिव स्वमद्दष्टघटकटाहकोटरकुटीकोटिभिस्तदास्तां तावत् किमाद्रंकवणिजां बहित्रचिन्तयेति । तस्मादनुभवव्यवस्थिताव: नात्माऽपि स्फुरतीत्यवर्जनायमिति प्रविश वाऽनिवर्चनीयख्यातिकु क्षिं तिष्ठ वा मतिक्कममपहाय नीलादीनां पारमार्थिकत्वे' इत्यादि ( १० ) विक्रीणानस्य वणिजोबहिश्त्रमनुपयुक्त प्रत्युत कार्यविरोधि समुद्रात वहित्रस्थस्याकस्य तद्राहकसकलसाधारणञ्जनैर्डष्टत्वाऽसम्भवात् तथा द्वैतमतमेव परिघुकुवैतो मम वेदान्तदर्शनमनुपयुक्तम् द्वैतमतपरेि इष्कारविरोधि च द्वैतखण्डनयुक्तीनां मिथ्यात्वग्राहकमानस्य च तत्र पुरस्कारात् तथापि बहेित्रमिव वेदान्तदर्शनं पुरुषधौरेयस्य परमप्रयो जनं साधयत्येवेति वेदान्तदर्शनस्य तदन्यसर्वदर्शनेभ्य उत्कर्ष इत रदर्शनानां सोपानारोहणान्यायनोत्तरोत्तरभूमिकावाप्तिफलकत्वं चा चार्याभिप्रेतम् । स्पष्टमिदमतेन यदौपनिषदमतं न कषामपि चिखण्डयिषितम् अत एव शास्त्रष्काराणां नासार्वज्ञादिदोषसम्भावना यदतीन्द्रियार्थज्ञानशालिभिरपि तैर्यथायथै मन्दमध्याद्यधिकारिभे देन तदुपयोगाय तत्तच्छास्रप्रणयनादित्यलं पलुवितेन । तस्मादबौधायनीयार्षसिद्धान्तविरुद्धार्थव्यवस्थापनपरत्वेनाद्वै तभाष्यस्यात्सूत्रत्वाश्रौतत्वाल्पसारयुक्तिबहुलत्वादिकथनसशाहः प रेषां साहसमात्रमेव(१) । किञ्ध घृतिकारो नाम न बौधायनो महर्षिर (१) यदपि केचित्स्वस्मिन् विातिश्शाथि वैदुष्धमधारीप्य तत एव प्राची भङ . मान्धानाचार्थानि वन्धकतधावधीरयन्ती निर्मौख्थैव “अथाती चक्षुषौ झञ्झजिज्ञासे”तःि सूत्रस्याथश्दस्य सिद्धान्तसि द्वसाधनचतुष्टयसश्यष्यानन्तर्थार्थकामपास्य . इति काराभिम. तकमववीधानन्तर्धार्थकतामुपवर्णथितुकामा भगवत्पा दोयभाष्य' तहायानभाझतीनि वन्ध' च कदर्थयितुं सभुत्सध्न्ते । तदेतज्ञाष्यभामत्य अविश्वासीद्यसभवात्र तदानन्तर्यार्थक्वभथशब्दस्य वतुं युक्तमिति सिधान्तिसम् । पाठात्यमनी मी निवेश्यै'दित्यादिश्रुतिस्मृतिवीधिक्षयादिक समुचिता श्रीपासणा कमववीधानन्तर्यार्धकत्वमेव समुचितम् यशेनेत्यादिश्रुतौ यादीनां वेदने करण्त्वना न्वयस्य प्रतीयमानतधा निदिधासनफलवेदनाङ्गत्वात् । तव वेदनं न वाक्यार्थशागरुमं तस्राकाङणाधीग्यतादिक्स्प्तकारणस विववाक्यादैव कर्मानुष्ठाननैरपिच्छेथीत्पतः, वा ( ११ ) पितु पूर्वमीमांसासूत्रव्याख्वातृत्वेन प्रसिद्धो भगवानुपवर्षः(२)स एव ध ब्रह्ममीमांसामपि व्याचख्याविति ब्रह्मसूत्रतृतीयाध्याये ३ पादे एक आत्मनः शरीरे भावादित्यधिकरणभाण्यपर्यालोचनया नि शुष्ठानात्प्रागसम्भवेन विधिनिषेधशास्त्रबीधितकर्मानुष्ठानपरिवर्जने भोपपदेयाताम् तीधादैवानुष्ठानपरिवर्जनसमर्थने दुष्परिश्रीऽन्योन्धात्रयः अनुष्ठानपरिवर्जनाभ्यां तद् थर्थावगमस्तदर्थावगमाश्चानुष्ठानपरि वर्जने इति । न बूमी वयं सर्वेषामेव वाकानां खार्थवीधने कर्मापेिक्षा किन्तु तत्त्वमसौत्यादिवे क्षान्तवाक्यानामेव; विरुडयीस्तरुवम्पदार्थयोरैक्यावधारणस्य योग्यताविरहनिषयवतामवि न विशुद्धसत्वानामेव सादृश्योग्यतावधारखपुरवारं तादृशवा क्यार्थानीदयादीग्यतावधारणाहारा कर्मणां वेदान्तवाकाजन्धशाब्दबोधे सहकारित्व' युक्तमितिचत्तरिकं योग्यतावधारणे कर्मणां प्रमाणत्वनीषयीग उताप्रमाणत्वन नादा: कर्मणां प्रमाणत्वप्रसिद्धाभावात् न क्षितौयः चप्रमाणात् प्रमाणकार्ययोग्यतावधारणोत्पाद वाघातात् तथाच वेदान्ताविरीवितन्मूलन्यायबलेनैव यीगातावधारणीत्पादस्य वक्तवतया वेदान्तवाका जन्धवाकार्थज्ञानीत्पत्तौ योगातावधारणधारा कमॉपयोगस्य कथमपि - तुमशकग्रस्वाङ्गावनापरांभिधानव्राद्रीपासनायामेव तदुपयोग इति । अमुमेव “नन्वि कर्मावबोधानन्तर्ये विशेष'इति भाष्यवाख्यानप्रवृभभाभतीनि बन्धः समुश्यवादिपूर्वपचं दृढीकरोति तमिमं ग्रन्थसन्दर्भ शब्दतस्तात्पर्वतशानवबुधा स्य वावतिष्ठापधिषतां सत्सम्प्रदायाचार्येत्यादिचतुषष्टिविशेषणविशिष्टानां श्रीरामभि श्रशास्त्रिणां मुद्रितशास्त्रदीपिक्षाभूमिकायां १३ पृष्ठ कर्म फलत्याग एव त्यागशब्दार्थ नतु कर्मस्वरुपताग जूतार्थे भगवङ्गौतावाकानि प्रमाणत्वनीपन्यस्य “तत्रे वसति यो वेदान्तवाकानां सहकारितया ऽपि कर्मानपेक्षाप्रतिपादनपर : “न च वाक' सहका रितया कर्माण्यपेक्षतइतियुक्त'मितादिभामतौनिबन्ध: सोप्यस्याधिषणाधर्षणायित एव शानिनोऽपि कर्मणामनुष्ठीयत्वप्रतिपादकनिरुतभगवट्टगौतावाकाविरीोधाचक्ष्यमागण्युतःि विरीधाश्च । अत्रैवं पराक्रयते - दूतग्रारभ्याविचाख्यीथं छहस्पतेरपि कीघायनौथी वैदि क:पक्ष दूति कृतधियो विदाङ्कुर्वन्वितन्त: खण्डनपराक्रमः खहस्तेनैव खपादयी कुठा रनिपतनीदाभावितः सर्वातन्त्रस्वतन्त्रतामेव प्रख्यापथतीतामत्सरा विवांसी विद्वाद्वन्तु । वस्तुती द्विप्रदर्शनमेवैतत् सारखवसाधाञ्धदीक्षख्धुरन्धरसाय:, एव'विधानां दू ध्यग्रन्थासंस्थुष्टानां यर:शतं दोषाणां दौयनिबन्धमात्रेधूपलब्धावपि प्रातिखिकरुपेणा. भ्यद्र यथावत्प्रकाशयितुं कृतमतिना स्थलसडीचभियात्रीदास्यते इतिधैथम् । ( २ ) अपराऽपि भट'प्रपञ्चनाचा काचन ब्राह्मसूत्रछति: पूर्वमासीदामभिप्रेत छ हदारण्यकभाथीपक्रामस्थां“अल्पगन्धा वृत्तिरारभ्यते अल्पयन्येति' तेrवमवतारयन्ति थ् खप्रधौतवाख्यायामानन्द ज्ञानाचार्थाः । ( १२ ) श्रीयते तत्राहि देहव्यतिरिक्तात्मास्तित्वसमर्थनं प्रतिज्ञाय तस्य पूर्व मीमांसायामेव शास्त्रपफलोपभोगयोग्यत्वेन भाष्यकारशधरस्वामिनाः

  1. {

ध्यकृता न तु तत्रात्मास्तित्त्वे सूत्रमस्ति इहतु स्वयमेव सूत्रकृता तदस्तित्वमाक्षेप पुरस्सरं प्रतिष्ठापितं इत एव चाकृष्याचार्येण श बरस्वामिना प्रमाणलक्षणे वर्णितम् अत एव च भगवतोपवर्षेण प्र थमे तन्त्रे आत्मास्तित्वाभिधानप्रसक्तो शारीरके वक्ष्याम इत्युद्धारः कृत: इह चेदं चोदनालक्षणेधूपासनेषु विचार्यमाणेषु आत्मास्तित्वं विचार्यते कृत्स्राशास्त्रशेषत्वप्रदर्शनायेति ' तदास्तां विस्तरः । थावद्विशदीकृतमपि भाष्यमहानिबन्धेषु कैश्चिद्वर्वाचीनैरुद्भावि तानां दोषाभासानां समुद्धरणविश्धयाऽपृपुषन् पञ्चपादिकाविवर णवार्तिकभामत्यादिनिबन्धरत्रप्रणयनद्वारा पूर्वाचार्याः । परममीषां निबन्धानामतिगम्भीरार्थप्रचुरतया तत्प्रदर्शितयु क्तिशतै: समूलमुन्मूलितऽप्यद्वैताविपक्षपक्षे “हत भीष्मे हते द्रोणे कर्णे च विनिपातिते । आशा बलवती राजनू शल्योजेष्याति पा राडवानिति ” न्यायमनुहरमाणानू “ निर्वेिषणाऽपि सर्पण कर्तव्या महती फणे"त्युक्तरीत्या पुनरपि सिद्धान्तसिद्धमर्थ प्रतिक्षेप्तुं प्रत्यव स्थातुकामाँश्च तादात्विकान् न्यायामृतादिग्रन्यप्रणेतृन् व्यासार्यप्र भृतीन् दुर्वादिनः समालक्ष्य विषस्य विषमौषधमिति न्यायमनुस न्धायान्यादृशीमेव निर्वचनप्रक्रियां पुरस्कुर्वाणाः शकलीचिकीर्षवः प रोक्तीः प्राणैषुरद्वैतसिद्धिप्रमुखान् वज्रसारमयान्निबन्धान् सर्वद शैनाचार्यश्रीमन्मधुसूदनसरखतीसूरिवराः । यदीयमहिंस्रा पुरन्द रकरविस्पृष्टकुलिशक्षुण्णा इवाद्विपक्षाः सहसैव व्यशीर्यन्त भट्वा दिनां दुरुक्तय तदनु कश्चिन्मध्वमतानुयायी तरङ्गिणीनान्ना निबन्धेनाद्वैतसि द्धिकारोक्तदूषणोद्धाराय प्रायतिष्ट तत्सवै सङ्कलय्य लघुवन्द्रिका बृहञ्चन्द्रिकाभिधानाश्यां व्याख्यानाभ्यां गाँडब्रह्मानन्दाभिक्षुस्समू लघातं निराकरोत् । अथ वनमालिमिश्रनामा कश्चिद्रौडजातीयः कानि चिद्दूषणान्युद्भावयामास तदप्यद्वैतवैजयन्त्यभिधेन निव न्धवरेण पण्डितसार्वभौमस्त्र्यम्बकशास्त्रिवर साधु निरास्थदिति हि वृद्धप्रवक्तृपारम्पर्येण श्रूयते । उपलभ्यन्ते च ते ग्रन्थास्तत्त ( १३ ) त्स्थलेषु तानालोचयद्भिरेतच्छक्यते ज्ञातुमिति न तद्विवेचनाय प्रयत्यते । तमिममर्थमतितरां बहुशाखप्रशाखं सूक्ष्मधियामपि दुरूहम भिध्याय सङ्केपतोऽद्वैतसिद्धिग्रन्थप्रमेयजातं पचैरतिसङ्किसैस्स ङ्कहन् खप्रणीतव्याख्यानेन तदेच विशदीचिकीर्घः प्रणिनायाद्वैतसि द्धिसिद्धान्तसारसङ्गहाभिध निबन्धं विपश्चितामपश्चिम: श्रीसदा सोऽयं कदा कतमं जनपदं जन्मनाऽऽलऽश्चकार किञ्चाकाय दिति जिज्ञासायां प्रामाणिकजनमुखाद्यथाऽवगतं तथैव पुरस्करो मीतिहासरसिकानां प्रमोदजननाय । अद्वैतसिद्धिसिद्धान्तसारसङ्कहकारोऽयं सुगृहीतनामधेय श्रीसदानन्दव्यासवरः पञ्चगौडान्तर्गतसारस्वतब्राह्मणकुललब्ध जनि: (पञ्जात्र ) पञ्चनन्दप्रदेशान्तर्गत ( जिला ) रावलपिण्डोन गरसन्निहितकुन्त्रीलाभिधश्रामवास्तव्यो बाल्य एवाधीत्य शास्त्राणि पौराणिकीं वृत्तिमाश्रितस्तद्देशीयेन गोरणेनामकग्रामलब्धजनुषा नानकसम्प्रदायानुसार्युदासीनसाधुना क्षत्रियजातीयेन बाबाराम दयालुञ्जीत्यभिधेयेन सार्द्धमवायं पौराणिकीः कथाः श्रावयन् श्री काशीमाययौ । साधुरपि तद्देशेऽत्यन्तं सुप्रसिद्धस्तत्रत्यजनताया: परमादरभू मिरासीत । यदीयशिष्यपारम्पर्यक्रमायातो मठः स्वग्राम इव श्री काश्यामपि सकरकन्दपालुीतिप्रथितस्थानऽनुवर्तमानोऽद्यावधि दृश्य ते । यत्र किल तच्छिष्यैस्तदीया पाषाण्मयी मूर्तिरस्थापयत । श्रीकाशीयाघ्रासाम्पपादयिषयाऽऽच समागतो बहुलं द्रविणमस्मै [ाप व्यासचरोऽयं काशोचासिश्रद्धालुजनानामनुरोधेन रामघट्टोपकण्ठं ( बालूजीकी फुरस ) नाम्नि कुसुमोद्यानमण्डिते श्रीभगवन्म

  • तदेवैतत्स्थानं यत्र किल व्यासवर जामावृधनपतिसूरिभि स्त: परं व्यासवरशि

व्यरामट्धालु व्यासेनाऽथ सन्ततं भगवङ्गक्तिसुधामहोदधिरिङ्गक्तरङ्गाप्यायितचेतसा पुरा। ( न्दिरे प्रारभत महाभारतकथाः श्रावयितुम । अथैवं व्यतीतेषु कतिचिद्धायनेषु एतजातीयो रामकुमारनामा ब्राह्मणः स्वदेशादत्राऽऽगत्य निर्वत्र्य च तीर्थप्रयुक्त कार्यजातमेतद्ध दनारविन्दान्निःसरन्तीः सुधास्सहचरीः कथाश्विरं श्रृण्वन् स्त्रीय विनयसौशील्यादिगुणगणप्रभावेण व्यासवरमन:प्रमोदमजीजनत्। ततः परं व्याम्पस्तदीयगुणगणगोरवाकृष्टचेतास्तत्पुत्राय धनपाति नाम्ने प्रभूतद्रविणसमर्पणपुरस्सरं खकीयां कन्यां ब्राह्मण विधिना प्रादातू अपाठयञ्ध शास्त्राणि सपरिकरं, यत्प्रसादेन धनपतिबंख्ये ऽधीतयवनभाषामयप्रबन्धस्तत्र परं प्रावीण्यमुपगतोऽनाघ्रात शाख्त्रगन्धांऽाप शास्त्र महापण्डितो बभूव । प्राणैषीञ्च नानाशा स्रीयान्निबन्धानू ये नामाद्य लोके प्रसिद्धास्तदीयवैदुष्यपरिचा १४ ) तिपयेऽस्माभिरुपलब्धात्वते ग्रन्था: ( वेदान्त परिभाषाठीषका ) (माधवीयशङ्करदिग्विजयटीका ) ( व्यासवरप्रणीतशङ्करदिग्वि जयसारटीका शङ्करविजयदुन्दुभि नाम्नी) (श्रीमद्भागवतदशम स्कन्धान्तर्गतरासपञ्चाध्यायीव्याख्यानं ) निवृत्तिपरतयोपवर्णितार्थ विदुषां हृदयङ्गमम् इत्येवमादयः । (३) अथ कदाचित् काशीनिवासकृतसङ्कल्पेन “श्रीमन्तपेशवे' इतिम हाबिरुदशालिनाश्रीमदस्मृतरावमहाराजेन बझुकृत्वः प्रार्थितोऽपि व्या णप्रवचनकुशलेिन परमेश्वरीदत्त व्यासेन जगाम । तदानीं तत्र महाभारतीयद्रोणपर्वकथाप्रसङ्गस्समवर्तत आसीञ्च महाराजसभास्तारपण्डितैः साकं महान् शास्त्रीयविचार कोलाहल: तदा निखिलशास्रष्वतिविचक्षणमतिप्रगल्भवक्तारमेनं निरीक्ष्यातिमात्रं प्रमोदमानमानसस्सबहुमानं मुक्तामालाद्यनेकवि धमहार्हणैरर्हयाञ्चकार । व क्रमेण पौराणिक्षपदमधिष्ठायाश्राव्यस्त नाना

  • शङकरदिग्विजयसारस्तु १८३६ वैकर्मौये वर्षे व्थासवरण समुपमिवड: तद्दाख्या

च धनपतिसूरिणा १८६० बैक्रमौयै वर्षे निरर्मीयत । ( ३ ) अपरीऽप्यासौज्जामाता वासवरस्य परमसौ शास्त्रेषु गातौवप्रवौण: सम जायत किन्तु यवनभाषाभयप्रवन्धेषु कक्षाभ्यासस्ततएव स्रौयं कार्ये निर्वथतिीति शृयते । ( १५ ) एवं कियन्तमप्यनेहसमतेिवाहयति व्यासवरे दैवदुर्विपाका द्धनपण्डितशरीरे अामयः क्रमेण पदमध्यातिष्ठत् । तदीयपली स्व भतरं रोगाक्रान्तकलेवरै विलोक्य समुपजातत्रासा तमेवं पृष्टवती नाथ ? कथमित: परं मयावर्तितव्यमिति । सातु स्वपितरमेव पृ च्छेति भत्रं समादिष्टा तथेति पितरमपृच्छत् । जूनकस्तु तामिद् मेबाऽहस्म मया तु त्वमन्यस्मै प्रदत्ता नास्ति त्वयि मामकीनं ले शतोऽपि स्वत्वं त्वद्भर्ता त्वां थथाऽऽदिशेत्तथा त्वयाऽनुष्टयं परमिदं निश्धयेनावधायैयथोभयकुले कलङ्गशङ्काऽपि न सम्भचेत्तथा खलुवर्ति तव्यमिति । सा तु स्वतातपादोपदेशं हृदये निधाय पतिं हृदये नाऽऽराधयन्ती पत्यौ कालधर्ममुपेयुषि सपदि सर्वतो विमुक्तसङ्गा सहगमनविधिना ज्वलनं प्रविवेश । एतां विषमां दशाम्पसम्प्राप्य निर्विण्णचेताः पूर्व विरक्तो ऽपीदानीमतिमात्रं विरक्तिमुपगतः प्र तिद्वादशीदिनं श्रीमद्वैकुण्ठनिलयश्रीलक्ष्मीरमणोद्देशेन द्विसहस्रान्यू नृमुद्राभिरुपक्लप्तां बॉपस्करयुतां विष्णुशय्यां गुणवब्राह्मणसात्कु अथ निष्पादितसकलकृत्यः पारित्राज्यावलम्बनेन ब्रह्मभूषुः श्री मणिकर्णिकातटसीत्रि निर्माय शिवालयं संस्थाप्य च शिवलिङ्ग त त्रैव निवसन् पुरस्कृस्य चिराभिलषितं पारिव्राज्यं ब्रह्मभावमास साद । एतस्य स्थितिकालस्त्वेतदीयशिवालयोत्कीर्णशिलालेखाद्भ धतेि विस्पष्टः तथाहि &अस्ति श्रीकुशलर्षिसम्भवकुलक्षीराब्धिलब्धोद्भव श्रीसिद्धिस्तमलश्चधकार विबुधो जातोऽसिधीरस्तत सन्तानेऽस्य वसन्दनामतनयो जीवन्दनामाऽभवत् ॥ १ ॥ दिवप्रान्ताऽऽश्रान्तकीर्तिर्गुणिनलिनवनीश्रीविधावेवकसवा टेरूरामाख्यपद्मालयममलमर्ति प्राप यस्मादूबभूव ॥ धर्मानन्दैककर्माऽढ्दुतगुणनिपुणः श्रीसदानन्दशर्मा ॥ २ ॥ सोऽयं चारुगिरीशमौलिताटिनीतीरे शके वैक्रमे रामेषुद्विपभूमिते १८५३ सितदले मासे तपस्यं श्रिते ॥ पञ्चम्यां स गुरौ वृषोदय इमं श्रीमत्समुद्यत्सद: भासंलसदैन्दुशेखरशुभप्रासादमासादयन् ॥ ३ $ अतिजीर्णतथा यथादृष्ट एवासौ शिलालेख:समुद्धृत इति नात्र विदुषां दोष ( १६ ) वासिष्ठश्वरवामदेवमहितेशोदग्दिशि श्रीहरेि श्चन्द्रेशादनुदक्षिणं गणपती संनैशाचिन्तामणी ॥ यौ तौ व्यक्तवराविवाऽऽप सुधिया गौरीहरिब्रह्मयुग् भक्तानामभयङ्करन्त्रतूकरः श्रीशङ्करः स्थापित : ॥ ४ ॥ एतत्प्रणीतग्रन्थास्तु (अद्वैतसिद्धिसिद्धान्तसारसङ्कहः सव्याख्यः) (स्वरूपनिर्णय:)(महाभारतात्पर्यप्रकाशस्सटीकः)(रामायणतात्पर्य प्रकाशः)(गीताभावप्रकाश:)(भारतसारोद्धारस्टीक:)(दशोपनिष त्सारस्सव्याख्यान:)(प्राचीनशङ्करदिग्विजयसार:) (प्रत्यक्तत्वचिन्ता मणि)रित्येवमादयः। तेष्वतद्रन्थस्यातिदुरूहकर्कशाजटिलविषयग्रन्था ध्ययनेऽसमर्थानामनायासेन तत्रत्यप्रमेयजातमचबुभुत्सूनां मोपयोगितामवधार्ये नानाविधप्राचीनग्रन्थसम्पादनैकरसिकेन श्री पर पुस्तकावलीकायेसम्पादकः श्रीयुतहरिदासगुप्तो भूयोभूयो मां विज्ञा पितवानेतद्वन्थस्य सुपरिशोधनद्वारा प्रकाशूने । तूदहमेतत्कार्यस म्पादनाय प्रवृत्त एतत्पुस्तकशोधनकाले श्रीयुतगोविन्ददासमहाश यप्रदत्तं पुस्तक मुद्रणकार्य उपयोज्यापरं तैरेव प्रदापित कशिक्षा राजकीय()संस्कृतपाठशालाथमादर्शपुस्तकस्थाने संनिवेश्यैव पु स्तकद्वयमासाद्य सम्यक् परिशोध्य कचित्तू टिप्पणीमपि वेि निवेश्य च परिसमापितवानस्मि श्रोजगदीश्वरप्रसादादेतत्कार्यम् निवेशितवांश्चास्मि मूलश्लोकाद्यपादानामकारादिक्रमेण सूचीपत्रं विषयसूचीं शुद्धिपत्रं च । एवं स्मपरिष्कारं संशोधितेऽपि ग्रन्थे मामकदृष्टिदोषातू सीस काक्षरयोजकदोषाद्वा समुपूजातं स्खालित्यमुपेक्ष्यू गुणैकपक्षपातिनो विद्वरा महाशया नयनार्पणप्रसादेन मामनुगृहीरन्निति कामं वि अवसिभि । बहुपकृतश्चास्मि एतद्रन्थकर्तृजीवनवृत्तान्तादिबोधनद्वारा का शीस्थ-रणवीर-संस्कृतपाठशालायां व्याकरणाध्यापकपद्मलडूर्वा प्रसीदतु चानेन व्यापारेण सर्वान्तूयमी भगवान्विश्वेश्वर इति तमेव सर्वभावेन प्रार्थयमानो विरमामीति शम् । जटापाट्युपनामको संवत्तू. १९६० लक्ष्मणशास्त्री द्राविड (३) एतत्पुतकं तु साचाद् ग्रन्थकढभन्नलिखितमसौवशद्य' चेरयुतं काश्किराजकीय पाठालधौथपुस्तकाखवाध्यक्षपण्डितश्रौविग्धेश्वरौमसादैन । अद्वैतसिद्धिसिद्धान्तसारसङ्ग्रहस्थश्लोकाद्यपादानाम कारादिक्रमेण सूचीपत्रम् । अस्ति प्रतीयमानत्वं १५ ४५ अस्ति वेदान्ततात्पर्य- २०७ १९ पृ० श्लो०) अत्यन्तासत्यपि झान- २७ ८६ अकार्यकारणद्रव्य ११० १४| अत्राऽन्विताभिधानेऽपि १६२ ८४ अखण्डार्थपरं वाक्यं १०९ १२| अर्थावच्छिन्नमेवा ऽस्ति ४० ३३ अखण्डार्थ द्विधा तञ्ष १०७ ३ | अथ योऽन्यामिति श्रुत्या १३४ २ अगृहीत्वैव सम्बन्ध- १४३ २९| भर्थज्ञानार्थकत्वे ऽप्य २१ ३८ अङ्गिः स्यास्तत्र निर्णीतो २१८ ६ |अर्थक्रियासमर्थत्व २३२ ४८ अचिन्त्यं शब्दसामथ्यै २७ ८५ | अर्थोपलक्षितं भानं १३ ३९ अतत्त्वावेदकत्वेऽपि ९३ १६| अद्वैतसिद्धिसिद्धान्तान् २ २ अतात्विकोनिषेधोऽपि ६ १० | अद्वैतं श्रुतितात्पर्य ३ ४ अतो न तुच्छताथति ६ १२ | अद्वैतसिद्धिपरिशीलनतो२०० २ अतोऽनुमानशब्दाभ्यां २६ ८१ | अद्वैतपरवेदान्ता २७ ८९. अतोऽवबंधकत्वेन २७ ८७ | अद्वैतैधकपरत्वान्न ६६ २५ अतोवृत्तेः पुरा दृश्या- ४२ ३८ | अद्वैतसिद्धिसिद्धान्त- २४० ७३ अतोऽस्त: करणाध्यासातू८७ ८९ | अधिष्ठानापरोक्षत्वं ५० ६९ अतो वाच्यार्थवैशिष्ट्ये-१११ १९ | अध्यस्तग्राहि प्रत्यक्ष २६ ८४ अतो नैवोत्तराद्धे ऽपि १७९ ४० | अध्यस्तत्वादविद्याया ५० ६८ अतोऽन्यदातै नेतीति १९१ ७२| अध्यस्तेऽपीन्द्रजालादा- ५३ ७८ अतस्तत्र श्रुतेरस्ति ३५ १७ |अध्यस्तत्व ऽपि द्वैरूप्य- १०० ४४ अतः सत्यामविद्यायां ४६ ५६ | अध्यासें स्यादिदं रूण्यम् ३६ २० अक्तः काल्पनिको भेदः १६८ ३|अध्यासे वाऽथ बाधायाँ ३६ २१ अस्तु वाऽस्वप्रकाशत्वं १२ ३५ | अनन्यशेषमिथ्यात्क् ३८ २७ ( २ ) अनन्तत्वादिद्वैत- १३८ १३ | अबाधितास्पदत्वेन ६७ २८ अनादित्वेन चाऽविद्या- ४९ ६७ | अबाधितत्वं सन्दिग्धं ३५ १५ ७७ ३४| अबाध्यत्वं हि वा सत्वं .९४ १७ अनादिमायया सुप्तो ६६ २६ | अबाध्यत्वं स्वधकालेऽस्त्य-१०३ ५७ अनाद्यभावभिन्नत्वं ७४ ५१| अभान्मिथ्यैव रज्जतं ९१ ६ अनाद्युपाधिनाऽनादि १९७ ९२ | अभ्रान्तत्वादयो धर्मा १७२ १५ अनिर्वाच्यतया भेदो १६५ ९५ | अभेदेऽपि धियावृत्ति- १११ २० अनुसन्धातृताऽपीष्टा १७६ २८| अभेदे भेदमारोप्य १६६ ९७ अनेकाऽज्ञानपक्षे तु ४७ ५९ | अमुख्यार्थे तथा ऽन्यार्थ- २२ ६६ अनेकशक्तिका विद्या २३२ ४७| अल्पमप्यन्तरं कुर्वन् १९३ ७६ अन्यशेषममुख्यार्थ २२ ६४ | अवस्थावदभिौवा ४७ ५८ अन्यथाऽनन्तनियम- ५८ ९९ | अवच्छेद्यांशमादाय ७८ ६७ अन्वितं कारणत्वं स्यात् ७१ ३७ | अवाच्याशाब्दमस्पर्श १६२ ८५ अन्वयव्यतिरेकाभ्यां १०० ४२| अविद्योपाधिको जीधः ४६ ५१ अन्यशेषतयातेषां १२७ ७५ | अविद्यायोनयोभावा ६५ १८ अन्यशेषतया मिथ्या- ३८ २७| अविद्योपाधिक सुप्तौ ८३ ८० अन्यशेषतया नास्ति १३३ ९९| अविद्यायां तदध्यस्ते ८८ ९३ अन्यदेवेति गीः श्रौती १३९ १७| अविद्यातत्कृतं बन्ध- १०५ ३६० अन्तरित्यादेसूत्रेषु १४० २ | अविशिष्टमपयया- १०८ ९. अन्तर्भावात्तदानन्दे २३८ ६७| अविद्यासिद्धसाक्षित्वा-१३३ ९५८ अन्तर्याम्यमृतोोष १९२ ७३| अविद्याविनिवृत्तिश्च १६७ ९९ अन्यज्ञानस्य नाशोऽपि २५ २४ | अविद्याध्वस्तिमंक्षस्य १७५ २४ अपवादाऽपवादेस्या- ' २४ ७४ | अविद्यात्मकबन्धस्य १७६ २७ षया . १२८ ८२| अविद्यादिनिवृत्त्यात्म- २१७ ६४ अपरोक्षेऽपि षड्जादौ २०४ १३| अविद्यास्तमयोमोक्षो २८ २७ अपरोक्षधियो हेता- २१४ ४७ | अविद्यायां विनष्टायां २२९. ३४ अपरोक्षभ्रमाभास २३२ ४९ | अविद्याध्वस्तिरप्येका २३७ ६२ अप्रमेये ऽनुमानस्य १७३ १७| अवेद्यत्वे ऽपरोक्षेक १३ ३७ अप्रसिद्धविशेषत्वा १७२ १४ | असद्विलक्षणं विश्व २९ ९५ अप्रसिद्धविशेषत्वा १७३ १९ | असम्भावितदोषस्या - १९ ५५ अप्रत्यक्षतयेशस्य १७० १० | अस्सन्दिग्धाविपर्यस्त- १४३ २८ अप्रामाण्यप्रसङ्गो ऽपि ३८. २५ | अस्सदेवमभादूप्यः ९७ ३२ ३ ) असत्व नि:खरूपत्वं ९५ २३ असत्या अपि धीवृत्तेः २२४ १७ अखव्याघातकैरेवं १६९ . ७ | इति सिद्धान्तसारे श्री- १०५ १ अस्य द्वैतेन्द्रजालस्य १४९ ४८| इति सिद्धान्तसारे श्री- २१८ ६६ अहमर्थगतस्यैव ४५ ५० अहङ्करोऽस्त्यविद्योत्थो ८२ ७८| इन्द्रामायाभिरंरायेत २३२ ४५ अज्ञानस्य खवकार्येण ८ १८|इदं रूप्यमिति ज्ञानं १०० ४५ अज्ञातत्त्वादिभेदेन ३५ १२| इहत्वकतरस्यास्त १३१ ९२ अझातत्वंमतं माना- ३५ १४ अज्ञानसाधकत्वात्त- ४३ ४१ अज्ञानध्वंसिबोधस्य ५९ २०० | ईश्वरस्तु सदावाप्त- १२८ ७८ अज्ञानाच्छुद्धचिद्धातोः ६८ ३० अज्ञानस्य जगद्धेतोः ६४ १७ अशानभ्रमयोर्भाव- ७० ३६ | उपक्रमोपसंहृत्यो ३५ १३ अशानानाश्रयत्वे ऽप्य ७२ ४१ | उपपादनमेतेषां अशाने भावरूपे ऽस्मिन् ७३ ४९ | उपलक्ष्यस्वरूपस्या २२० ' ७ अज्ञानानाश्रयत्वेपि ७७ ६३| उपाधेः कल्पितत्वेन १७५, २५ उपाधेः प्रतिबिम्बैक- ७६ ५९ उपाधिभेदभिन्नोऽर्थो १२६ ७० आनन्दैकरसं ब्रह्मा १०६ १ | उपासनादिसंसिद्धय १४७ ४० आनन्दाद्यात्मना तस्या- ४९ ६४ | उभयातात्विकत्वं ना ८९ ३०० आनन्दादेस्तुनित्यत्वात् १२८ ८० |उभयावधिराहित्यं १४८ ४३ आनन्दाद्या इति न्याये १३४ ३ |उपास्यतत्त्वसिद्धयै वा १४५ ३५ आपातदर्शनं यस्मातू ११७ ३७ | उपास्तविषयत्वे ऽपि १३५ ४ अापातदशेनं तत्र २११ ३९ | उभयोरप्यनादित्वा ८१ ७५ आभाससाम्यं नाप्येषां १७ ४८ आत्मन्यारोपिता बुद्धिः १९ ९६ आत्मैवेदमिति श्रौतं १३३ ९६|एकस्मिन्नपि चैतन्ये ६६ २४ आत्मैक्यज्ञानवाध्यं तत्तू ५१ ७४ | एकधवात घेदान्त ३७ २३ आत्मनः स्वप्रकाशत्वं १५९ ७४ | एकधवानु द्रष्टव्य ११४ २८ आत्मैवास्य यतोज्योति: १५९ ७५ |एकमेवाद्वितीयं स ५४ ८५ आरोपितगुणादेस्तु १६३ ८९|एकजीवमते सर्वो - १७६ ३१ ( . ५ ) चिदध्यस्तया सर्वे ४४ ४८| तथा ब्रह्मात्मनोरैक्यं १९६ ८९ चिदचिद्रन्थिरूपत्वा ८६ ८७ | तथाऽपिब्रह्मतत्वैक्य २०७ २० चिदानन्दस्वरूपस्य १४६ ३७ । तथा वाद्वैतवाक्यस्य २२ ६७ चिन्मात्रं विषयोऽस्यस्या ८० ७२ | तथा सद्धस्तुनोभेद १६ ९१ चिन्मात्राञ्जायते सर्वे ८४ ८२ | तथाऽऽत्मा ख्वप्रकाशोऽयं १६० ७८ चेतनश्चेतनानां य १७९ ४१ .| तथा तत्वमसीत्येव १२६ ७१ चैतन्यविषयत्वं वा ११ ३१ | तथैव मननध्याने २००८ २८ चैतन्याविषयत्वं वा १५६ ६८| तदङ्गित्वं प्रमाणस्य २०२ ४ चैतन्यं स्यादधिष्ठान १०२ ५२ | नदङ्गत्वेन मनन २१४ ४८ चैतन्ये कल्पिताः सर्वे १६७ १ | तद्दृष्टान्तेन तत्वैक्यं १९७ ९१ तद्वितीयं न तत्रास्त्य- ६४ १६ त्वदुक्तमर्थ नो वश ८१ ७६ जनिकर्तुर्यतोवेनि १५२ ५ | तदेवं श्रवणं लिङ्ग २१० ३५ जडत्वाच्छुद्धधीवृत्तेः २२५ २२ | तदेवं श्रवणस्याऽपि २१३ ४६ जडत्वमाप हतुः स्या १३ ३८ | तन्दव सवावश्वस्या- ५४ ८४ जडभेदो विजातीय: ५७ ९२ | तदेवं प्रतिबिम्बस्य १९५७ ९३ जडानां बाध्यरूपत्वा १८४ ५४ | तदेवं दृश्यमिथ्यात्वं १०५ ५९. जाग्रद्धझहि सम्बन्धं १४३ ३० | तत्त्वमस्थादिवाक्यSांपे ११० १७ जाड्यदुःखात्मतास्प- २२८ २९ | तत्त्वमस्यादगाजन्य - २१५ ५४ जिशास्सासूत्रमूलं स्या २१९ २९ | तत्त्वमस्यादिबाक्यं तु १०७ ६ जीवन्मुक्तिदशायां खा-२३१ ४१ | तत्त्वमस्यादिजशान- २८ ६५ जीवस्या ऽनावृतत्वे वा ४६ ५३ | तत्त्वमस्यादमानं स्या १८३ ५२ जीवब्रह्मविभागादे ६२ १० | तत्त्वमस्यादिवाक्यात्थ - ८ १९ जीवस्य ब्रह्मरूपत्वा ७५ ५६ | तत्त्वतो नैवभिद्यन्ते १९५४ ८२ जीवस्याऽप्यनवच्छिन्न ७५ ५६ | तत्त्वशानांनवत्यत्वं ७ १५ जीवाश्रिताऽप्यविद्या खी ७९ ७० | तत्त्वज्ञानं विनाऽऽविद्या ५२ ७६ जीवेश्वराभिदा सत्या १७३ २०| तत्त्वज्ञानप्रवृत्त्ययै ६९ ३२ ५८ ९७ तत्त्वज्ञाननिवत्र्यत्वा ९८ ३८ ततोऽनिर्वाच्यमेवेदं ९८ ३७ | तत्त्वम्पदाथांनष्ठं तदू १०७ ४ ततोंऽनुमानमप्अत्र ९३ ११ | तत्त्वसाक्षात्कृतां बुद्धया १९९ ९७ तथादेहेन्द्रियाद्वैक्या ८७ ९० | तस्माद्रष्टव्थ इत्यत्र २०४ ८ तस्मात्तत्वमसील्यस्या- २१७ ६३ | त्रिमाश्रालम्बनोपाधि १३६ ८ तस्मादज्ञानहानिः स्या २२२ १३| त्रिकालाबाध्यताबोधि १७९ ४३ तस्माञ्चित्खप्रकाशात्मा २९ ३२ |त्रिकालाबाध्यतायैश्चा १९ ४४ तस्मात्स्वरूपानन्दस्य #२४० ७२ | तात्पर्यविषये यस्मा २४ ७५ तस्माद्धेति श्रुतिः प्राह १४ ४३ | तात्पर्या विषयत्वेन १२० ४७ तस्मादध्यक्षयोग्यस्य १७ ४९ | तात्पर्यस्यापि सन्देह २०८ २४ तस्मादद्वैतवाक्यं हि २२ ६९| तात्पर्यलिङ्गसंयुक्ता ३४ ११ तस्मादाध्यासिकः सिद्ध:४२ ३६ | तात्पर्यविषये यस्मा २४ ७५ तस्मादैक्यश्रुतेः सर्व- १८५ ५७| तात्पर्यलिङ्गवत्वात्स्या १८० ४६ तस्माज्ज्ञाननिवर्यत्व- ६० ३ | तात्पर्येण तु सर्वासां ३८ २६ तस्मात्प्रातीतिकं सत्त्वं ६५ १९| तात्पर्ये निश्चितेहयैक्ये १८५ ५८ तस्मात्साधकसद्भावा- १३९ १८| तात्रदेव चिरंह्यस्ये २३४ ५६ तस्माद् बाधकसद्भावा ३३ | तात्विके निरपेक्षत्वे १४४ १६० १०० तस्मात्फले प्रवृत्तस्य २३३ ५४ | तारतम्यविनिर्मुक्त १३५ ९५ तन्मात्रस्योत्तरत्वाद्वा १०९ १३| त्यागोविरुद्धरूपस्या १८३ ५३ तत्परत्वात्पुमथैक १३९ १९| तृणादेर्भासिकाऽप्येषा २२४ २१ तत्परत्वात्परत्वाञ्च २३ ७१ १२७ ७६ २४० ७१ तत्र तद्देशकालाद १२९, ६७ | दशमस्त्वमसीत्यादी २१५ ५७ तत्राऽपर्यायशब्दानां १०७ ७| दाष्टन्तिकेऽपि किं घ्रक्षे ११३ २५ तत्राद्ये विषयाभासि ४६ ५२ |दुर्विवेकतया जाग्र - १५९. ७६ तत्रोपलक्षणस्यैव २२० ३| दू:खाद्यननुसन्धान. १७४ २२ तत्राझानेऽहमशोऽस्मि ७१ ४० | दु:खधावृप्तिरूपत्वा १४१ २३ सञ्चापि जीवन्मुक्तानां २२९ ३३| दुःखस्य कल्पितत्वेन २२९ ३० २३ ५० | दुःखाभावस्य विदूपा २९ ३१ तत्सम्बन्धिपरं ब्रह्मा- १२४ ६२| दुःखाभावातिरेकेऽपि २२८ २९. तत्साधननिरासाभ्यां ३ ६ | दुष्टोपलम्भसामग्रीं ९६ २५ तस्याव्याप्तिर्न मोक्षेऽपि १६४ ६३| देहात्मैक्यभ्रमे यद्ध ३० ९८ तन्त्वौपनिषदश्रुत्या २१६ ६० | देहेन्द्रियादितद्धर्भ ८७ ९२ तदैक्षतव्याकरोमी १५२ ५६ | दोषाप्रयुक्तभानत्व १२० ४९ . तस्यैवभतिदेहं स्या ६५ २२ | दोषप्रयुक्तभानत्वा . ९१ ८ : ( ७ ) दृष्टं तदाऽप्यपूर्वत्वा २१२ ४१ |न नत्कासेडितीवाशा १३२ ९४ दृश्यत्वं सदवृति स्या- ३२ ५ | न निष्प्रकारकज्ञान ११ ३० दृश्याधिष्ठानरूपेण ४२ ३७|न निर्धर्मकतायां स्या १२८ ७९ दृष्टा गुणक्रियाजाति १६३ ८८|न प्रत्यक्षाऽविरोधाय २१ ६३ दृष्टान्ते साध्यवेकख्यं ११२ २३ | न पदान्तरवैयथ्ये ११९ ४५ द्वयोरध्यसनयित्वा १०१ ४६ | न पूर्वतन्त्रवञ्चाऽऽत्र १३१ ९१ द्वासुपर्णेति वेदार्थो १३३ ९९ | न बुभुत्साप्रयलाभ्यां २१३ ४३ द्वासुपर्णेति पूर्वाधे १७८ ३८| न ब्रह्मण्यनुमानं वा १२७ ७७ द्धिचन्द्रादिभ्रमे यद्ध २३१ ४२ | न ब्रह्मस्समसत्ताक १५१ ५२ द्वितीयाद्भयमित्यत्र १९२ ७४ | न भूत सदसच्छब्दौ ९७ १९ द्वैतमिथ्यात्वसिद्धेर्हि ३ ५ | न भूतकालस्पृक्प्रत्यङ् ७३ ४६ झौचन्द्रावितिवन्मिथ्या १७९ ३९| न मिथ्यात्वानुमानस्या- २४ ७६ न मिथ्यात्वानुमानं वा ४८ ६० न मुक्तः कमणा साध्या २३९ ६८ धोवृतिस्थचितोमाया २२४ २० | न मुक्तस्तारतम्यं वा २३५ ९८ धीवृत्तिव्यतिरिक्तस्य ४३ ३९|न लौकिकं न सामान्य- १८ ५० धुवाद्यौः स्याद्धुचा भूमि ६४ १४|नवाऽन्यत्र स्थितस्यैब ९८ ३४ न वा शब्दान्तरादाना १८१ ४७ न वा सत्प्रांतपक्षोऽन्न ११२ २२ न ह्ययायमानरूप्यादी ९१ ६ | न वा सदुपरागोऽत्र ९८ ३३ न. च सत्वानुमान स्या २९ ९२ | न शुछतुच्छया रवे ११ २८ न च योग्यतया व्याप्ता ९६ २३ | न सत्यादिगिरा साक्षा ९० ४ न च झाने.विधिः शङ्को १३४ १|न समानविशेषादि १७० ८ न चावधारणास्याऽपि २०८ २६ | न साध्यं व्याहतं वा स्यातू९३ ९ न चाऽप्रयोजकं मिथ्या ४१ ३५ | न सुषुप्तिगविज्ञानं ७२ ४५ नचाऽनुमानबाध्यत्व २८ ९० | नह्यथगतमत्कृष्ट ४१ ३४ ज्ञ चिन्मात्रं विरोध्यस्य ७७ ६० | नहातात्विकरूपे द्वे ८९ ९९ न चेदनुभवव्याप्तिः ७३ ४७ | नहिमुख्यपरत्वे स्यु १८६ ५९ न चैक्यं देहदेहित्व १८८ ६३|न हि विश्वनिषेधात्मा ३५ १६ नजीवानामियोभेदे १७३ २१ | न स्याञ्छेदपरोक्षस्य २१५ ५६ न तं विदाथ इत्याद्याः ७५ ५३| नानुभानाद्भिासिद्धि १७१ १३ ( ८ ) नाणुर्नमध्यमो जीवे २०० १ | निष्प्रकारमपि ज्ञानं १४४ ३२ लाधिष्ठानधिय: प्राञ्जस्या- ५१ ७३ | निराधारं स्वयंज्योति १४५ ३४ नाश्रान्योन्याश्रयापातो २०९ ३० | निर्मकतया ब्रह्मा १६० ८० लार्थातिरिक्तोज्ञानऽस्ति ३१ १०० | नि:स्वरूपतया तुच्छे १५७ ६९. नार्थान्तरं भवेदूबाधातू ९३ १० | नैकत्रोभयभिन्नत्व ८ ९७ नारा: संस्कारसेव्या २३० ३७ | नीरूपस्याऽऽपि रुपस्य ७८ ६४ भाभेदे एष्टिष्टित्व ६३ १३ | नेह नानेति वेदान्ते ९९ ४१ नासति प्रतियोगित्वं ९५ २४ |नेतिनेतीतिवेदान्त २२१ १० नासदासीन्नो सदासी ९६ २७|नोपजीव्यविरोधोश्रो १८४ ५ नानुमानमस्सद्भाने ९७ ३२ | नोपजीव्थविरोधोऽपि २० ५७ नामरूपादिमुक्तः सन् ५७ ९४ | नोभयत्राऽपि नियतं ७१ ३८ नारायणादिशाब्देन १४६ ३८ | नोवैयधिकरण्यस्या १७५ २६ नाभघ्रक्षेत्युपासीत १३८ १५ नाशाननेोशिकाऽविद्या १०२ ५० निरपेक्षस्वरूपस्य १६६ ९८ | परिच्छिझत्घमप्यस्ति १४ ४१ नियमःश्रवणेशान २०४ ११| परीक्षितप्रमाणत्वं २१ ६१ नियमादृष्टसाध्यस्य २०७ २१ | परात्परमुपैतीति १९१ ७० निरेशऽप्येशातारोपो १९१६ ८ | परमार्थसद्भिश्त्व ३२ ६ नित्यः सर्वगतोोष १९५७ ९४ | परमुक्तौनभेदोऽस्ति १८० ४६ निsप्रकारकबोधस्य ११४ २७ | पक्षादीनांद्दिमिश्यात्व ३९ २९ निष्प्रषारमपि झानं ११६ ३५ | परिच्छिन्नत्चजन्यत्व १७७ ३४ निश्चयसे मुक्तिफलको ११७ ३९ | पाके निवृते नो दृष्टा २२० ४ निर्गुणस्तावदात्मास्ति १२७ ७४ | पादोस्येऽति श्रुतौ तद्वत् १९५ ८७ निर्गुणज्ञानतो मुक्ति १३७ १२ | पाश्चात्यवृत्तिपर्यन्त २२१ ९ . निदर्दोषशब्दभावेन ५४ ८६ पारमार्थिकभेदस्य १९४ ८४ निर्विशेषत्वरूपेण १४१ २४|पारमार्थिकमद्वैतं निर्विशेषं परं ब्रह्मा १४२ २६ | पारमार्थिकदृष्टयातु ५३ ८० निर्विशेषेऽन्यतोऽप्राप्ता २०५ १५ |पुमर्थत्वंसुखे साक्षा २२७ २६ निर्विशेषेऽपिसन्देह- २०८ २५| पूर्णत्वमपरिच्छिन्न ७ १४ निवृत्तिरुरात्माभोहस्य २२० ५ |पूर्वस्मिन्नोत्तरज्ञान ७७ ३५ निर्विशेषं परै ब्रह्मा १२९ ८३| पूर्णानन्दात्मनाभाने ८१ ७४ः निधृत्तसर्थविभ्रान्ते .. २२९.३६ |, पौर्वापर्यपरिज्ञाना १८२ ५० ( ९ ) पृथगात्मानमित्यादि १३७ ११ | प्राबल्यमागमस्यैव २३ ७७ प्राणलोकादिस्मृष्टिं हि ६४ १६ | प्रामाणिकत्वं सत्वं स्यात्तू९४ १४ प्रत्यग्याथात्म्यधीरेव ५९ १ | प्राज्ञेन संपरिष्वक्त १८९ ६५ प्रतीतिमात्रसत्वेऽपि ६१ ६ प्रतीत्यभावेऽप्यसतो ९४ १८ प्रतिकर्मव्यवस्थाऽपि ६१ ८ | फलाद्युक्तचनुसन्धानं २०३ १० प्रमाणान्यन्तरेणाऽपि ४४ ४५ | फलचयाप्यत्वमेवेष्ट १६५ ६५ प्रमाणं श्रुतयोऽयत्र ७४ ५२ | फलाच्याप्यत्वतुल्याधि-१५५ ६६ प्रमाणदृत्युपारूढ- ८२ ७७ प्रमाणमिह तद्धास्य २१४ ४९ प्रवृत्तिविषयत्वस्या- ९४ २० | बद्धमुक्तव्यवस्थापि १७६ २९ प्रश्नोत्तरउभे युक्तया ११३ २४ | बाध्यबाधकयोरैक्य ५६ ८९ प्रत्यभिज्ञापदार्थाप्त- १२५ ६८| बाध्यं प्रयोजकत्वे स्यात् ९३ १६ प्रातबन्धक्षय पुंसः १४४ ३१| बुद्धेस्तु तद्विशिष्टाया ८६ ८८ प्रवेष्टत्वे च गम्यत्वे १४६ ३६ | बुद्धयाद्युपाधिसम्बन्धा २०० ३०० प्रतियोग्यादिसापेक्षं १६९ ६ | बोद्धभिन्नाथैकाच्छब्दा- २१६ ५९. प्रकाशकर्तृभावाश्चे- १६० ७९ | बहुकालाल्पकालादे २३० ४० प्रविनश्यदवस्यस्य २३० ३९ प्रत्यक्षसिद्धसत्वं तु २५ ७८ प्रत्यक्षमनुमानंचा- ९० ५ | ब्रह्मात्त्वं ब्रह्मवृत्तित्वा- ३२ ३ प्रत्यक्षाद्वद्वाक्यस्या- २६ ८३ | ब्रह्मवित्परमाशोती- ११० १६ प्रत्यक्षादिप्रमाणस्य २७ ८ | ब्रह्मवित्परमाझोती २३७ ६४ प्रतिबिम्बस्य बिम्बैक- ३९ ३० | ब्रह्मात्मैक्यं प्रमेयं थ - २ ३ प्रतिबिम्बितचैतन्यं ४४ ४७|ब्रह्मज्ञानप्रयुक्तयं प्रमाणसम्भवादेवा २७ ३१ | ब्रह्मणः स्फूर्तिरूपे स्वा- १२ ३४ प्रतियोगित्वमपि तु ९९ ३९| ब्रह्मज्ञानेनतराबाध्य. ३१ १ प्रतियोगिन्वमेवैतः ७ १६ |ब्रह्मरूपतया मुक्त ६२ ११ प्रवृत्तिहेतुभेदं हि १०९ १० | भ्राह्मणोऽहं मनुष्योऽहं ८७ ९१ प्राप्तप्रातैकरूपत्वा १२ १२ | ब्रह्मणः स्वप्रकाशत्वे ९३ १५ . प्रातिभासिकवस्त्वेव २२४ १८ | ब्रह्मरूपाऽस्तुवाऽविद्या १०३ ५४ प्रामाण्यं रूपतामिथ्या २० १९|ब्रह्मभिन्न मृषासर्च १०३ ५५ ७ १७ ( १० ) ब्रह्माभिन्नतया साऽस्तु २२१ ५२ | भाथा कल्पितहस्त्यादि ४० ३२ ब्रह्मदोश्रेोपयोगित्वं १२२ ५४ | मायाविन इवेशस्य ५३ ८१ ब्रह्मवा इदमित्याद्या १९० ६७ | मायैव वा ऽस्त्युपादानं १५१ ५३ ब्रह्मण्यवाच्येयोविद्वान्१६३ ९० |मानं वेदान्त वाक्यानि १२६ ७३ ब्रह्मणः स्वप्रकाशत्त्व- १५४ ६२|मायो पादानकस्यापि २२४ १९ घ्रह्माभिन्नानिमित्तोपा १५४ ६१ | मानुषानन्दमारभ्य २३६ ६१ ध्रह्मणोनिर्विकारत्व १५१ ५१ मिथ्यात्वाभावसत्वस्य ५ १३ ब्रह्मणो नित्ययुक्तत्वे ६६ २३| मिथ्यात्त्वं सद्विविक्त वा ९ २३ ब्रह्ममाये जीवयोनी १५० ५० |मिथ्यात्वस्याऽपि मिथ्यात्वे९ २४ मिथ्यात्वसाधने हेतु १० २७ मिथ्यात्वसाधकाः सर्वे १६ ४७ भक्तिजेशप्रसादस्य २३४ ५७ | मिथ्यात्वसाधकानां हि १७८ ३५ भाद्दवार्तिकरीत्येत्थ २३४ ५५| मिथ्या भूतेन सम्यग्धी २० ५८ भास्याखावृतचिद्धाम्रा ७६ ५८|मिथ्या भूतस्यं चोपाधे १७६ ३२ भामत्यान्तु विचारैका २१० ३६ / मिथ्यात्वं ब्रह्मातुच्छाति- ३२ ४ भूयश्धान्ते विश्वमाया- २३३ ५१| मिथ्यात्वेऽपि प्रपञ्चस्य ५२ ७७ भेदमिथ्याऽस्तिभेदत्वा-१९५ ८५ | मिथ्या स्वाश्मरथादीनां ५३ ७९ भेदे षड्विधतात्पर्य १८१ ४९ | मिथ्यात्वेन निवत्र्यत्वं ५८ ९८ भेदानुवादिनी श्रौती १७० ११/ मिथ्यात्वं ब्रह्मासत्वात्म १३३ ९७ भेदभ्रमाद्यधिष्ठान १६५ ९४ |मिथ्यास्ति भेदधीभेद- १९५ ८६ भेदखण्डन युक्तीनां १६४ ९३ | मिलित्वा जननाच्छद्वै १२४ ६३ भौतिकत्वाद्विनाशित्वा ८५ ८४ | मिथोविरहरूपत्वे १० २५ भ्रमत्वं सगुणोपास्ते १३५ ६ | मीमांसकोऽप्यपूर्वस्वं १८२ ४८ २३६ ६० मुक्केर्भक्तिगरीयस्त्वं २३९ . ४० मननं तु श्रुतार्थस्य २१० १३२|मोक्षानुस्यूतरूपस्य २२२ ११ मनसेवानुद्रष्टव्य- २१५ ५३ मयि ज्ञानं न चास्तीति ७२ ४३ मानान्तरविरोधे स- २२ ६८ | यद्धा स्मृतिपुराणादि २०६ १९ मानान्तरा बाधितत्वा २४ ७३| यद्वाऽविद्यानिवृत्तिः स्या२२१ ८ मानानपेक्षसिद्धेर्हि २५८ ७४|यद्धाऽज्ञानस्य या सूक्ष्मा २३३ ५२ मानं परीक्षितत्वेन ' २५ ८० | यद्धा स्वाश्रयनिष्ठस्याऽऽ ९ २२ ( ११ ) यद्धा खव्यवहारे खा- ११ ३२ यद्वा ऽद्वितीयशब्दन ५७ ९३ यद्वा ऽद्वितीयशब्देन ५७ १४ | रज्जुसपदिवद्विश्वं ६३ १२ यद्वा ऽस्त्वांवद्यालेशानु २३१ ४४| रज्जु सपदिवद्विश्वं ६५ २० यद्धा खव्यवहारे ख १९४४ ८३ | रूपादिहीनकालादे १८ ५२ यद्धा स्वव्यवहारे स्वा- १५७ ७० | रूप्योपादानमशानं ८ २० यद्वा ऽत्रयोग्यतात्यन्ता-१५५ . ६४ | रूप्यं सञ्चेन्न बाध्येत ९२ १३ यतो वाचोनिवर्तन्ते २१७ ६२ यत्वेषकाकी न रमत- ३६ २२ यत्प्रसादादविद्यादि ४९ ६५ | लक्षणा शक्यसम्बन्ध ११८ ४२ यत्र हि द्वैतवद्यत्र १९ २ | लक्षणा समुदाये स्या ६४ १२४ यद्यप्येकं परं लक्ष्यं ११० , १८ | लक्षणा तद्वयासिद्धया १२४ ६५ यद्यप्यखण्डवाक्यार्थ ११६ ३३| लक्षणास्वीकृत: शक्ति १६२ ८६ यद्यपि ब्रह्मचैतन्यं ५१ ७२|लक्ष्यत्वव्यवहारो ऽपेि १६० ८१ यन्मदन्यन्न चाऽस्तीह १९२ ७१| लोके वा तात्विकत्वेन ९ ४० यन्मनसा न मनुते- २१७ ६१|लक्ष्यार्थभेदाभावेपि १२३ ५८ यत्स्वलक्षणवकं वक्त्क्र १९६ ९० यथा सतीजनिनैव ५४ ८२ यया देहघटादीना ८६ ८६| वल्मीकादौ यतो दृष्टं ८९ . १ यथा घोषो गभीरायां १२३ ६० | वशीकृते मनस्येषां १२९ ८४ यमाराध्यपरं तत्त्व- २१९ . १ | वस्तुनः पद्लक्ष्यत्वे १६१ ८३ य आत्माध्वस्तपाप्मेति १३६ ९| वस्तुत्वेऽपि निषेधस्य ५ ९ याऽस्ति तञ्जनकत्वं न १०८ ८ | वस्तुतस्तु श्रुतेरेव ७८ ६५ थागे गतेऽपि यागस्य २३६ ५३ | विचार: शब्दशक्तबैक २०२ ६ यावन्माहं तु भेदः स्या १९३ ७९ | विचारस्याऽपि करणे २०३ ७ युक्तो ऽयुक्तश्च यत्राऽथै १४० २१ | चाक्यजा चरमा वृत्ति २१९ २ येनात्मनाऽपियद्बुद्धयव-१९९ ९८ | वाक्यं वेदान्तविज्ञान २१४ ५१ पाधिनायस्य १७६ ३० | वाक्यं लाक्षणिकत्वे ऽपि१२५ ६५ योग्यतादश्चमिथ्यात्वे ५५ ८७ |विधिः स्यान्निर्गुणैकात्म्य२१२ ४० योऽयं प्राणेषु चट्टद्यन्त १०७ ५ |विनिः सारितपुष्पेऽपि २३० ३६ यं शाद्व बोधमादाय २१६ ५८ | विपक्षबाधकोपेतं २१ ६० यः सर्वज्ञ इति श्रुत्या १३४ १०० | विना वृत्तिमविद्याया ११६ ३४ ( १२ ) विचारस्थाऽपि वेदान्त ११७ ३६ | व्यावहारिकसत्वेन . ६२ ९ . वाच्यार्थभेदात्सत्याऽपि ११९ ४३| व्थावृत्तिसमसत्ताकं १२१ ५० धादिनां कुमतप्राप्ता १२२ ५५ | व्यावृत्ताकारतोब्रह्मा ११७ ३८ वाग्धेनुत्वादिवन्नाऽत्र १३८ १४|व्यावृत्तिबुद्धिहेतुत्वं १२१ ५१ विमतं सत्त्वशून्यत्वे . व्यावहारिकसत्वंस्या १३७ १ ९१ ७ विश्वं सत्यमिति श्रौतं ३४ १० | व्यावहारिकभेदेः वा १८० ४४ विश्वसत्यत्ववाक्यस्य ३६ १९ | व्यवङ्कारव्यवस्थाऽपि १६५ ९६ विश्वसत्यत्वगीस्तस्मा ३७ २४ |व्युत्पत्यै मन्दबुद्धीना २२३ १४ विश्वस्याध्यासिकत्वेऽपि ४५ ४९ | वृत्त्युपारूढचैतन्यं २२३ १६ विश्वोपादानविषया ४९ ६६ | वृतित्वान्मोहविध्वस्ते २२६ २५ विश्वमायानिवृत्ति:स्याद् ७५ ५४ |वृत्तिरूपं न तज्ज्ञानं ४३ ४० विशिष्टाथैकसम्बन्धि १२४ ६१| वृत्ति: स्यात्सर्वगत्वेऽस्य ४६ ५४ विशिष्टविषयोपास्ति १३५ ५ | वृक्षस्य स्वगतोभेद् १५६ ९० विवकारशब्दान्नेत्यादि १३२ ९३ वेिशेष्यांशस्य सत्वेऽपेि १३६ ७ विचारसमयेऽध्यस्त १४२ २५ | शब्दातिशयहेतुत्वा- २०३ ९ . विभेदजनकेऽज्ञाने १९४ ८० शब्दादेवापरोक्षत्वे २१४ ५२ वेिशषणांशलागेऽपि १८७ ६० | शाक्यार्थमाम्रबोधित्वं २२ ६५ वीहीनित्यत्र शास्त्रैक २०५ १६ | शब्दवाध्यं न मिथ्यात्वं ३४ ९. त्रीहिमात्रसमाकार २०५ १७| शाब्दज्ञानानुपाती स्या ९४ १९. विशिष्टशक्तस्तद्बोधो २०८ २३|शब्दादेवापरोक्षत्वे २१४ ५२ वेदानुकूलतकोऽपि : १९ ५६ | शाब्दिकन्यायवैषम्या - ५५ ८८ वेदान्तवाक्यर्ज शानं १० ७१| शाखेन्दुन्यायतो ब्रह्मा १३८ १६ वेदान्तश्रवणादिभ्यो ५२ ७५ | शुद्धस्याऽविषयत्वेऽप्युः २२५ २३ वेदान्ता निर्विशेषे स्युः १४२ २७|शुद्धं वा घृत्यभिव्यक्त १२ ३३ वेदे शकुनिदृष्टान्ते १८९ ६४ | शुक्तिरूप्यत्ववब्रह्मा ३२ । २ वेदान्तचाक्यजज्ञान १६३ ८७ | शुभादिसूचकत्वाँहिं ३९. ३१ व्यावहारिकमिथ्यात्वै १० २६|शुद्धेतात्विकसम्बन्धा २०९ ११ व्यावहारिकमानत्व २१ ६२ | शुद्धब्रहकताकारा १११ २१ व्यावहारिकप्रामाण्यं २३ ७२ | शुद्धे शौदैकगम्येना १७३ १८ व्यावहारिकसत्वैक २५ ७९|शुद्धयोस्तत्वमोनैव १७२ १६ व्यावहारिकमेवास्ति । ३६ १८| शुद्धब्रह्मातिरिकोथो १४८ ४४ ( १३ ) शून्यत्वस्यापुमथैत्वा १२९ ८६ | सत्वासत्वाख्यधर्माऽभ्यां ८ ९५ श्रवणादिपरानित्यं २०१ १ } सत्त्वावच्छिन्नभेदस्य ८८ ९६ श्रवणं मननं ध्यानै २०२ ३| सत्वादिना विचारैरका- ९० २ श्रवणं शक्तितात्पर्या २०७ २२ | सदूपत्वाद्यभावोऽन्यो ९० ३ श्रवणादिक्रिया ताव २०८ २७ | सर्व ब्रह्मदमित्येवं १५२ ५८ श्रवणाक्षिप्ततात्पर्य २०९ ३१ | सदुपादानक विश्धं १५३ ५९ श्रुत्यनुग्राहकत्वाञ्ध २९ ९१| सत्यज्ञानादिशब्दास्ते १६१ ८२ श्रोत्रियस्येति वाक्येषु २३८ ६६ | स आत्मा तत्त्वमित्यत्रै- १८७ ६१ १९० ६८ सयोह परमं ब्रह्म १९९० ६९ संस्कार:कार्यरूपोयेि २३० ३० |सुप्तौ विलयमायांति ८५ ८३ १९ ७७ सन्धटश्चेत्यधिष्ठान- १८ ५१ | सुखदुःखादिवत्प्रेक्षा १५३ ६० सच द्रष्टक एवास्ति ६५ २१|सुप्तप्रली १७४ २३ सत: सति विभिन्नत्वे ८८ ९४ | सायामित्यादवांत्वत्थ ११० १५ सदसत्वे विरुद्धत्वा २९ ९६ | स्वज्योतिषाप्यबाध्यत्वे २२३ १६ सदसत्कार्यवादादि ५४ ८३ | स्वप्रवद्दृष्टिस्पृष्टश्चा- ६० ४ सदानन्दविदाकृष्ण- २४० ७४ | स्वप्रपञ्चवन्माया ३० ९९ १२८ ८१ | स्वजागरयास्तुल्या १०२ ५३ सफलंतत्वावशान- २१४ ५० | स्वःप्तवत्सलवेभेदस्य ६९ ३३ समन्वयाविरोधात्क्त- २१० ३३| स्वस्ति श्रीकृष्णतत्त्वं समन्वयविचारस्या- २१० ३४ | खवतः सिद्धोथबाऽसिद्धो ४४ ४४ सर्वत्राऽपि विचार्यत्व २०५ १४ | स्वतेोऽसिद्धे प्रमेयेतु ४४ ४६ ११ २९ | स्वप्रकाशतया ज्ञात ४८ ६१ सर्वाधिष्ठानमेवैकं १९ ५३ | स्वरूपतः प्रमाणैर्वा ७९ ६९ सर्वतीर्यदृशां सिद्धि: ४३ ४२ | स्वयम्भानार्हमावृत्या ८० ७३ सर्वतीर्थद्दशां तावत् ४४ ४३ | स्वरूपाद्दुर्निरूप्यस्थ ८९ ९८ सत्वानन्दत्वमुख्याना ४८ ६३ | स्वस्मिन् कार्यजनरव १५० ४९ समसत्ताकताऽविद्या ५० ७० | स्वस्मिन्स्वाविषयत्वेऽपि१५६ ६७ सर्वन्नानुभवेभाव ७२ ४४ १५७ ७१ सवतः प्रस्नन्त्वन ७८ ६६ | स्त्रप्रकाशानुभूतः स्या-१५७ ७२ सर्वशत्वं विशिष्टस्या ७९ ६८| स्वप्रकाशतया सर्व- १७७ ३५ ( १४ ) स्वरूपस्य प्रमेयत्वा- ११८ ४१ ! साक्षिणः सर्वजीवेषु १४९ ४५ स्वत एवास्न्युपाधित्व- १०१ ४८ | साक्ष्यज्ञानसुखाकारा ७३ ४८ स्यादाकारिनिवृत्ताच- २३२ ४६| सामान्यतापितत्सिद्धे ९१ ९ . स्थूलः स्यामितिवत्सुप्त्यै ८४ ८१ |सुखेवैषयिकेयाद्धि २३७ ३६ स्वाधिष्ठाने परे तत्त्वे ५ ८ | सीषुप्तिकानुभूतिस्तु १७१ ११ संस्कारस्तदोषाणां ९८ ३६ | सुप्तिकालानुभूतात्मै - ८३ ७९ . संशयोऽध्यस्तसामान्य ११८ ४० | सुखादौशुक्तिरूप्यादौ संसर्गाविषयेऽप्यस्त्या ११५ ३२ | स्वापरोक्ष्येऽनपेक्षत्वं ७२. ४२ १२ ३६ सत्तर्कःश्रुतिभिःस्मृत्या १६४ ९२ | स्वान्यूनसमसत्ताका १४ ४२ सप्तादीनां तु जातीनां ११९ ४६ | खाभाविकीति वाक्यं तु १३० ८९ सर्वएकीभवन्तीत्ये- १९११ ७१ | स्वासवात्क्तद्विचाराभ्यां ६१ ७ सर्वभूतेषु गूढोऽयं १९३ ७७ | स्खेनैव कल्पिते देशे ८० ७१ गुणश्रुतिबाहुल्यं १४० २० | स्वोपादानेकनिष्ठस्य १६ ४६ः सदेवासीदसद्धेति १२९ ८५ हेतवोऽभीष्टसिद्धार्थ १२६ ७२ ३३ ८ १२३ ५६ | धन्धाख्यं १०६ हेयं निरूप्य २ सत्ये ब्रह्मणि सत्यादि १२२ ५३ सत्यमिथ्यात्वभेदोऽपि १२० ४८|ः क्षेत्रज्ञे चाऽथि मांविद्धि १९४ ८१ सदासीत्तश् चाश्मीद्धा ९७ ३० सर्वतोऽप्यनवच्छिन्न ११५ , ३० | ज्ञानसाधनमात्रे २१३ ४४ सर्वधीप्रत्ययानां हि १०० ४३ |शानवस्तुप्रमायश्तं २१३ ४५ शानत्ववादिति प्रोक्त २१५ ५५ सप्रकारकज्ञानादि १०४ ५८ | शानमर्थप्रकाशात्म १४७ ४१ सायुज्यस्य विभक्तत्वा- २३८ ६५ | झानात्पूर्वमसिद्धस्या २२० ६ सापेक्षत्वात्सावधेश्ध- १६८ ४ | ज्ञानानिवत्र्यदोषस्य सामानाधिकरण्यं त १८८ ६२ | झानादेव भवेन्मुक्तिः २३१ ४३ २३९. ३५ साप्यनाद्यतिरिक्तर्थे ६० ५ | शानत्वव्याप्यधर्मेण ८ सावैज्ञादिविशिष्टं य- १८५ ५६ | ज्ञानादीनां स्वरूपत्वा- १३० ८७ साक्षाज्ज्ञाननिवत्यत्वं ७१ ३९| झानानन्दैकरूपय .. १४९ ४६ साक्षिवेद्यतया वृत्ती १०१ ४९ '| ज्ञानानन्दापृथत्कऽपि साविद्या साक्षिविद्वेद्या ७६ ५७ | ज्ञानानन्दकरूपत्व - १४८ ४२ १४७ ३८ श्लोकसूचीपत्रम् समापं । अद्वैतसिद्धिसिद्धान्तसारसङ्ग्रहस्थप्रधानविषयाणां सूचीपत्रम् । गाम अद्वैतसिद्धेद्वैतामिथ्यात्वसिद्धिपूर्वकत्वोपपादनम् .. जुगन्मिथ्यात्वे प्राचां प्रयेोगा: ... ... ... प्रथमद्वितीयमिथ्यात्वलक्षणकथनम तृतीयमिथ्यात्वलक्षणकथनम् विवरणाचार्योक्तश्लोकोत्कीर्तनमः चतुर्थपञ्चमलक्षणमिथ्यात्वमिथ्यात्वोपपत्ती जडत्वहेतूपपत्ति भ्रह्मसिद्धिकारानन्दबोधोक्तानुमानानिरूपणम ... चित्सुखाचार्यानुमाननिरूपणम मिथ्यात्वानुमाने सोपाधिकत्वभङ्गः ।. .. मिथ्यात्वानुमान आभाससाम्यप्रत्यक्षबाधयोरुद्धारः । .. प्रत्यक्षयोग्यसत्वाऽनिरुक्तया प्रत्यक्षबाधोद्धारः । .. प्रत्यक्षापेक्षयाऽऽगमप्राबल्यम् प्रत्यक्षस्योपजीव्यत्वभङ्गः आनन्दबोधाचार्यवचनसम्मति अपच्छेदन्यायवैषम्यभङ्गः परीक्षितत्वस्येव प्राबल्यप्रयोजकत्वोपपत्ति ... शाळदस्याऽचिन्त्यशाक्तित्वोपपादनम् भक्षाविवाधोपपतिः मिथ्यात्वाऽनुमानस्याऽनुमानाबाध्यत्वोपपतिः ... ... ... ४ २० २७ २८ ( २' ) मिथ्यात्धसत्वानुमानयोः सम्यक्कदुष्टत्वोपसंहार ईश्वरस्य भ्रान्तस्वनिरास अस्सल्यस्याऽर्थक्रियाकारित्वोपपति: मिथ्यात्वे विशेषानुमाननिरूपणम ... मिथ्यात्वे विशेषानुमानोपसंहारः मिथ्यात्वाऽनुमाने शब्दबाध्यत्वनिरासः अद्वैतश्रुतेस्तात्पर्यलिङ्गोपेतत्वोपपत्तिः .. विश्वसल्यत्वप्रतिपाद्कश्रुतीनामर्थान्तरपरत्वोपवर्णनम् मिथ्यात्वश्रुतेस्सत्त्वश्रुतिबाध्यत्वाभावानरूपणम. विश्वमिथ्यात्वाऽनुमानस्या ऽऽगमादिबाधोद्धारः .. असतो हेतुस्साध्यपक्षादीनां साधकत्वोपपत्ति मिथ्यात्वानुमानस्याप्रयोजकत्वनिरासः विश्वसत्यत्वे दृग्दृश्यसम्बन्धानुपपत्तिनिरूपणाम वृत्यतिरिक्तस्य ज्ञानस्याऽऽवश्यकत्वनिरूपणम् वृत्युपरक्तस्य ज्ञानस्याज्ञाननिवर्तकत्वे धार्तिकवचनप्रदर्शनम् । मतभेदेन वृत्तेरुपयोगनिरूपणम. पृष्ठाङ्कः ३५ ३७ ४१ ४२ ४४ वृत्तीनामझाननिवर्तकत्वनिरूपणम् ४७ मिथ्यात्वानुमाने प्रतिकूलतर्कनिरासः .. ४९. देहेन्द्रियादिकमनपेक्ष्यान्तः करणाध्यासोपवर्णनमः ५० बन्धस्याऽध्यस्तत्वेऽपि तन्निवृत्युद्देशेनश्रवणादौ प्रवृत्तिनिरूपणम् ५१ बन्धस्याऽऽध्यस्तत्वेन ज्ञाननिवत्र्यत्वोपपत्ति: जगन्मिथ्यात्वे श्रुतिस्मृतिसूञ्चविरोधपरिहारः .. ब्रह्माणि कृत्क्षकल्पनोपपादनेन प्रतिकूलतर्कभङ्गः ५४ महाभाष्योक्तन्यायविरोधपरिहार एकमेवाद्वितीयमिति श्रुतेव्यख्यानम् सर्वाद्वैतश्रुतेः प्रत्यक्षादिविरोश्रोद्धारः भूतिबोधितशाननिषत्र्यत्वाऽभ्यथानुपपत्त्याऽऽपि व ३८ ( ३ ) न्धमिश्यात्वनिरूपणम ... सत्यत्वे शाननिवत्र्यत्वाऽनुपपत्तिनिरूपणम् चांष्टस्वष्ट्यन्यथाऽनुपपत्त्याऽपि बन्धमिथ्यात्वम् ... इष्टिसृष्टौ प्रतिकर्मव्यवस्थादिनिरूपणम् .. दृष्टिसृष्टौ प्रत्यभिज्ञाविरोधनिरासः धुवाद्यौरित्यादि श्रुनीनामर्थान्तरपरत्वोपपत्तिः ... एकजीववादे श्रुतीनां सामञ्जस्योपपादनमा शास्त्रगुवदीनां कल्पितत्वऽपि ततो ज्ञानोदयनिरूपणम् . शुकवामदेवादिमुक्तत्वप्रतिपादकागमोपपति: ... एकजीववादे सर्वकल्पनोपपत्तिः अविद्यालक्षणतत्पदकृत्यनिरूपणम् अज्ञाने त्रिविधानुभवप्रमाणनिरूपणम् ... भावरूपाशाने वार्तिकवचनोदाहरणम् भावरूपाझाने विचरणाद्युक्ताऽनुमाननिरूपणम् ... भावरूपाझान श्रुत्युपन्यास: ... अविद्यायाः साक्षिप्रकाश्यत्वम्... चिन्मात्रस्याज्ञानाश्रयविषयत्वापपत्तिः .. नीरूपस्याऽपि प्रतिबिम्बनिरूपणम् .. सर्वज्ञस्याऽपि अज्ञानाश्रयत्वोपपति: ... अज्ञानस्य जीवाश्रयत्वोपपत्ति: ... चिन्मात्रस्याविद्याविषयत्वोपपादनम .. ७० ७२ ७३ ७९ ७७ ७८ ७९ ८० ८८० वृत्त्युपारूदचैतन्यस्यैवाज्ञानविरोधित्वोपपत्तिः .. अहमर्थस्याऽनात्मत्वोपपादनम् सुषुप्तावहमर्थाभावेऽपि सुषुप्त्यर्थप्रवृत्तिानरूपणम् कत्वादिविशिष्टान्तःकरणैक्याध्यासादात्मनि कर्तृत्वादेरुपपत्ति:८५ कर्तृत्वविशिष्टाया बुद्धेश्चित्यैक्याध्यासं विनाऽहङ्कर्तेति ८४ ( ५ ) पृष्ठाङ्कः निर्विशेषे विचाराद्युपयोगप्रदर्शन ११७ धकल्पितोद्देश्यविधेयभावेन वाक्यस्य लाखण्डार्थत्वव्याहातः ११८ सस्यादिपदानां ययत्वनिरासः सत्यादिपदानां लक्षणयाऽखण्डार्थत्वेऽनुपपत्तिनिरासः १२० निर्गुणब्रह्मप्रमिती शाखान्तरीयगुणोपसंहार व्यावृतेरार्थिकत्वोपपादनम् वाक्ये लक्षणोपपत्तिः वाक्यस्य लाक्षणिकत्वेऽपि अनुभावकत्वप्रदर्शनम... • आत्मनो निर्गुणत्व उपपत्तिप्रदर्शनम् ... ... ब्रह्मणि तात्विकधर्मसाधकानुमानानामाभासत्वप्रदर्शनम् .. १२३ १२४ १२५ १२५ १२६ १२७ १२८ पूर्वोत्तरतन्त्रयंवैषम्यकथनम् श्रुतीनां तात्विकार्थान्तरपरत्वनिरासः .. भेदश्रुतीनामन्यपरत्वम् १३३ यः सर्वज्ञ इत्यादिश्रुतीनां ब्रह्मपरत्वेन विशेषो ... १३४ आनन्दसत्यकामत्वादीनां तात्विकत्वातात्विकत्वव्यवस्थाप्रदर्शनम्२३५ १३६ सविशेषज्ञानस्य मोक्षाहेतुत्वम् ... १३७ ब्रह्मणः सगुणत्वे बाधकप्रदर्शनम् निर्गुणवाक्यस्य तात्पर्यवत्वेन प्राबल्यम् १४० निर्गुणश्रुत्यनुगृहीततर्कस्य प्राबल्यम् भ्रह्मणा निर्गुणत्वोपसंहारः लक्षणया वेदान्तानां ब्रह्मप्रमाणत्वोपपत्तिः १४४ ब्रह्मणो निराकारत्वोपपत्ति १४५ ( ६ ब्रह्मणो ज्ञानानन्दान्मकत्वोपपत्तिः साक्षिनिरूपणम् .. ब्राह्मणोऽद्वितीयनित्यसाक्षित्वोपपत्ति: ... एकस्यैवोपादानत्वनिमित्तत्वयोरुपपत्तिः कार्यस्य कल्पितत्वेऽपि ब्रह्मणि कर्तृत्वोपपत्ति: ... जगदुपादानत्वेऽनुमानोपन्यासः स्वप्रकाशत्वनिरुक्ति : ... ) अवाच्यत्वेऽपि लक्ष्यत्वोपपत्तिः आत्मनः खप्रकाशत्वोपपत्ति: ... आत्मनः स्वप्रकाशत्वऽनुमानोपन्यास: ... व्यावहारिकभेदेन कार्योपपतिः कल्पितवस्तुसापेक्षत्वस्यापि काल्पनिकत्वम् ऐक्यस्य निरपेक्षस्वरूपत्वोपपत्तिः विशेषतो भेदखण्डनम् भदपञ्चके प्रत्यक्षस्याप्रमाणत्वोपपत्ति: ... जीवब्रह्मभेदानुमानभङ्गः औपाधिकभेदेन व्यवस्थोपपादनम् जीवभेदानुकूलतर्कभङ्गः भेदश्रुतेव्यवहारिकभेदपरत्वोपपत्तिः .. शब्दान्तरादेरात्मभेदकत्वाभावोपपत्ति:... भेदश्रुतेः षड्विधतात्पर्यलिङ्गभङ्गः ... पृष्ठाङ्का १४७ १४८ १४९ १५३ १५८ १६० १६५ १६६ १६७ १६८ १७० १७१ १७३ १७४ १७५ १७६ १७७ १७९ १८० १८२ ऐक्यस्वरूपोपपत्तिः .. जीवब्रह्माभेदे प्रमाणम् ऐक्यश्रुतेरुपजीव्यबाधाभावः .. अभेदनिर्वाहकलक्षणाबाहुल्यस्यादोषत्वम् तत्त्वमसीति वाक्यार्थनिरूपणम् ... ... शरीरशारीरिभावनिबन्धनसामानाधिकरण्यानुपपत्तिः शकुनिसूत्रदृष्टान्तादेरन्यथोपपत्ति: ... ब्रह्मा वा इदमित्यादिश्रुतीनामभेदप्रमापकत्वम् ... एकीभावस्य गौणत्वनिरास ... ऐक्ये श्रतिप्रमाणोपपन्यास अहं ब्रह्मास्मीत्याद्यनेकश्रुतिस्मृत्यर्थधकथनम् जीवब्रह्माभेदानुमानोपपत्ति: ... ... आत्मनोऽणुत्वनिरास: आत्मनोविभुत्वोपपादन इति द्वितीयः परिच्छेदः । मङ्गलाचरणाम मनननिदिध्यासनयोः श्रवणाङ्गतोपपतिः श्रवणविधेर्नियमविधित्वोपपत्तिः पक्षान्तरण नियमकथनम् क्रियात्वेन श्रवणादेर्विधेयत्वोपपतिः . श्रवणविधिजिज्ञासासूत्रयोलमूलभावेोपपत्तिः वाचस्पत्युक्तस्वाध्यायविधिविचाराक्षेपकत्वोपपत्तिः शानस्यापुंतन्त्रत्वेनाविधेयत्वोपपत्ति: ... श्रवणविधेः प्राधान्याद्युपसंहारनिरूपणम् प्रकरणान्ते मङ्गलाचरणम् ... इति तृतीय: परिच्छेदः । ... पृष्ठाङ्कः १८३ १८४ १८५६ १८६ १८७ १८८ १८९ २०० २०२ २०६ २००७ २००९ २११ २१३ २१५ २१७ २१८ ८ ) मङ्गलाचरणाम आत्मखरूपस्य नित्यत्वेऽपि मुक्तः साध्यत्वनिरूपणाम अविद्यानिवृत्तिनिरूपणम् . . आत्मैवाविद्यानिवृत्तिरिति निरूपणम् ... ... अध निवर्तकनिरूपणाम ... ... ... अविद्योपादानकस्यापि अविद्यानिवर्तकत्वोपपति: मुक्तरानन्दरूपत्वेन पुरुषार्थत्वोपपति: ... ... चिन्माश्रय मोक्षभागित्वोपपति ... ... अविद्यालेशानुवृत्या बाधितानुवृत्तिनिरूपणम् जीवन्मुक्त्युपपत्ति .. मुक्तो तारतम्यभङ्गः ... ... ... ... ब्रह्मस्वरूपानन्दस्य निरतिशयत्वोपपति मुक्तौ कर्मतत्समुश्चित झानसाध्यत्वनिराकरणाम खकृतकर्मणो भगवत्पदारविन्दे समर्पणम इतेि चतुर्थ: परिच्छेदः । समाप्तं विषयसूचीपञ्चम् । ... ...

... ... ...

पृष्ठाङ्कः २१९. २२२ २२३ २२४ १२५ २२९ २३५ २३७ २३९ २४० अशुद्धम् सिद्धेः । द्वैतसिद्धद्वै सत्वंना लक्षणश्र ज्ञानमर्थे ब्रहोत्यादि रैक्यरूप्य वृतिरूपस्य श्रवसम निवृतिर साक्षा झा जीवन दृत्युपा व युवरा मवति माता मेमेवेति तात्पश्य दाभिधया शयत्यादी भाम शुद्धिपत्रम् । स्साज |सद्ध ब्रह्मात्मै द्वैतसिद्धे सद्ध स्वन्ना विरोधादूबि ज्ञानमर्थे मप्येतद्वा कष्य रकस्य पृथङ्म मस्त्येवे वृत्तिरूपस्य विश्व जीवनेन वृत्त्युपा बुदा मात स्था मनुध्योऽहं मा तात्पर्य स्टरुपः दभिधया निवृत्त्या तदुत्तम भेदभ्रम १ १ २ २ १३ १३ २७ २९ ३२ ३४ ६३ ७० ७० ७९ १२ २० २१ २१ ४५ ४८ ४९ १६ ५१ २३ ५१ २४ ५२ ५२ १२ ५४ २१ १११ १११ ११२ १३३ ११४ १२२ १२६ १२ २३ ३ १० २३ १९ १ १० २१ १४ १८ १९ २६ ७ १५ १६ १२ प्रान्तकया साक्षरुप मन्दाद प्रवृति पतिरि तत्प्रयान्त पाद निवर्तकतया अप्रवाह दोषानीत त अतिमानुषानि मान्दर ( २ मैक्षतायां स्व यन्न ) दत्या द्वग्रहवत्वो ल कतया साक्षिरूपं ज्योतिषोऽ तात्पर्यनेि दिवदितिन तथाऽस्त्विहेति धात्रस्य तत्प्रस्थानान्त वृत्थोप सिद्धान्त निधकता ताह शतान्स्पा दोषानति शताब्द भूमिकायाः शुद्धिपत्रम् । अतिमानुषाणेि स्वगतभद पराधन मन्दिर १२८ १२९, १३० १३९, १३५ १३६ १४० १४७ १४७ १४८ १४८ १७० १७३ १७३ २१९. २२३ १२३ २२६ २२४ १८५ १९७ १३ २००६ २०८ २१ २००८ २१ २३२ २३६ १ ७ ८ १६ २७ १२ १६ १४ १० १३ ११ २१ ११ २० १ ११ १३ ५ १४ १४ ७ १३ १९. १२ १६ १५ २१ विज्ञप्तिः । म्बा-संस्कृतग्रन्थमालायां प्रतिमासं पृष्टशतके सुन्दरैः रैरुत्तमेषु पत्तेषु एकः स्तबको मुद्रयित्वा प्रकाश्यते । स्तबके एक एव ग्रन्थो मुद्यते । दुर्लभाश्चाऽमुद्रिता मीमांसावेदान्तादिदर्शन, व्याकरण, प्र, साहित्य, पुराणादिग्रन्था एवात्र सुपरिष्कृत्य मुद्यन्ते । काः. कराजकीयप्रधानसंस्कृतपाठालयाध्यापकाः पण्डिता अन्येच शास्रदृष्टयो विद्वांसः पतत्परिशोधनादिकार्यकारिणो भवन्ति । भारतवर्षयै, ब्रह्मदशीयैः, सिंहलीपवासिभिश्च एतद्ग्राहकै देयं वार्षिकमग्रिमं कालान्तरे प्रतिस्तबक्कं प्रापणव्ययः पृथग् नास्ति । साम्प्रतं मुन्द्यमाछा ग्रन्था:- मुद्रिता: स्तबका संस्कारलमाला । गोपीनाथभट्टकृता ( संस्कार: ) २ शब्दकौस्तुभ: । भट्टोजिदीक्षितकृत : ( व्याकरणम् ) १० श्लोकवार्तिकम् । भट्टकुमारिलविरचितम पार्थसारथिमिश्रकृत-न्यायरलाकराख्यया। व्याख्या सहितम् सम्पूर्णम् । (वेदान्तः) २ एा तीर्थ विरचित भाट्टभाषा प्रकाश सहि म । सम्पूर्णः । करणप्रकाशः । श्रीब्रह्मदेवविरचित: सम्पूर्ण: (ज्योतिष:) १ भाट्टचिन्तामणि: महामहोपाध्याय ( मीमांसा ) २ श्रीगागाभट्ट विरचित: । तकपादः न्यायरतमाला-श्रीपार्थसारथिमिश्र विरचिता ( मीमांसा ) २

वेदान्त सूत्रस्य यतीन्द्र श्रीमद्विशा नभिक्षु कृत व्याख्यानम । सम्पूर्ण: । (वेदान्त ) ६