तृतीय+अंशः) एकादशो ऽध्यायः)

सूत उवाच)

तत्र+अहुस् ते सभा-मध्ये वैष्णवं तं शशिध्वजम्

मुनिभिः कथित+अशेष-भक्ति-व्यासक्त-विग्रहम्))1

सु,शान्ताञ् च कृतेन+अपि धर्मेण विधिवद्युताम्))2

राजान ऊचुः)

युवां नारायणस्यास्य कल्केः श्वशुरतां गतौ)

वयं नृपा इमे लोका ,ऋषयो ब्राह्मणश् च ये))3

प्रेक्ष्य भक्तिवितानं वां हरौ विस्मित-मानसाः

पृच्छामस् त्वाम् इयं भक्तिः क्व लब्धा परमात्मनः))4

कस्य वा शिक्षिता राजन्! किं वा नैसर्गिकी तव)

श्रोतुम् इच्छामहे राजन्! त्रिजगज्-जन-पावनीम्)

कथां भागवतीं त्वत्तः संसाराश्रम-नाशिनीम्))5

शशिध्वज उवाच)

स्त्री-पुंसोरावयोस् तत् तच् छृणुत+अमोघ-विक्रमाः)

वृत्तं यज् जन्म-कर्म+आदि स्मृतिं तद् भक्ति-लक्षणाम्))6

पुरा युग-सहस्र+अन्ते गृध्रो ऽहं पूति-मांस-भुक्

गृध्रीयं मे प्रियारण्ये कृतनीडो वनस्पतौ))7

चचार कामं सर्वत्र वन+उपवन-संकुले

मृतानां पूति-मांसौघैः प्राणिनां वृत्ति-कल्पकौ))8

एकदा लुब्धकः क्रूरो लुलोभ पिशित+अशिनौ (लुब्धकः= ) पिशित+अशिन्= )

आवां वीक्ष्य गृहे पुष्तं गृध्रं तत्र+अप्य् अयोजयत्))9 (आवां= )

तं वीक्ष्य जातविश्रम्भौ क्षुधया परिपीडितौ

स्त्री-पुंसौ पतितौ तत्र मांस-लोभित-चेतसौ))10

बद्धव+आवां वीक्ष्य तदा हर्षाद् आगत्य लुब्धकः

जग्राह कण्थे तरसा चञ्च्वाग्राघात् अपीडितः))11

आवां गृहीत्वा गण्डक्याः शिलायां सलिलान्तिके)

मस्तिष्कं चूर्णयाम् आस लुब्धकः पिशित+अशनः))12

चक्राङ्कित-शिला-गङ्गा-मरणाद् अपि तत् क्षणात्) (तद् मरण= )

ज्योतिर्-मय-विमानेन सद्यो भूत्वा चतुर्-भुजाव्))13

प्राप्तौ वैकुण्थ-निलयं सर्व-लोक-नमस्-कृतम्

तत्र स्थित्वा युग-शतं ब्रह्मणो लोकम् आगतौ))14

ब्रह्म-लोके पञ्च-शतं युगानाम् उपभुज्य वै

देव-लोके काल-वशाद् गतं युग-चतुः-शतम्))15

ततो भुवि नृपास् तावद् बद्ध-सूनुर् अहं स्मरन् («हे राजाओ!»)

हरेर् अनुग्रहं लोके शालग्राम-शिला+आश्रमम्))16

जाति-स्मरत्वं गण्डक्याः किं तस्याः कथयाम्य् अहम्

यज् जल-स्पर्श-मात्रेण महात्म्यं माहद् अद्भुतम्))17

चक्र+अंकित-शिला-स्पर्श-मरणस्य+ईदृशं फलम्

न जाने वासुदेवस्य सेवया किं भविष्यति))18

इत्य् आवां हरि-पूजासु हर्ष-विह्वल-चेतसौ

नृत्यन्ताव् अनुगायन्तौ विलुठन्तौ स्थिताव् इह))19 (वि-लुठ्= )

कल्केर् नारायण+अंशस्य अवतारः कलिक्षयः

पुरा विदित-वीर्यस्य पृष्तो ब्रह्म-मुखाच् छ्रुतख्))20

इति राज-सभायां स श्रावायित्वा निजाः कथाः

ददौ गजानाम् अयुतम् अश्वानां लक्षम् आदरात्))21

रथानां षट्-सहस्रन् तु ददौ पूर्णस्य भक्तितः

दासीनां युवतीनाञ् च रमा-नाथाय षट्-शतम्))22

रत्नानि च महार्घाणि दत्त्वा राजा शशिध्वजः

मेने कृत+अर्थम् आत्मानं स्वजनैर् बान्धवैः सह))23

सभासद इति श्रुत्वा पूर्व-जन्मो’दिताः कथाः

विस्मइआविष्ट-मनसः पूर्णं तं मेनिरे नृपम्))24

कल्किं स्तुवन्तो ध्यायन्तः प्रशंसन्तो जगज्-जनाः (शंस्:censeo)

पुनस् तम् आहू राजानं लक्षणं भक्ति-भक्तयोः))25

नृपा ऊचुः)

भक्ति-काम्याद् भगवतः को वा भक्तो विधानवित्)

किं करोति किम् अश्नाति क्व वा वसति वक्ति किम्))26

एतान् वर्णय राजेन्द्र! सर्वं त्वं वेत्सि सादरात्

जाति-स्मरत्वात् कृष्णस्य जगतां पावने’च्छया))27

इति तेषां वचः श्रुत्वा प्रफुल्ल-वदनो नृपः

साधु-वादैः सम्-आमन्तृय तान् आह ब्रह्मणो’दितम्))28

शशिध्वज उवाच)

पुरा ब्रह्म-सभा-मध्ये महर्षि-गण-संकुले)

सनको नारदं प्राह भवद्भिर् यास् त्व् इहो’दिताः))29

तेषाम् अनुग्रहेण+अहं तत्रोषित्वा श्रुताः कथाः

यास् ताः संकथयामि+इह शृणुध्वं पाप-नाशनाः))30

सनक उवाच)

का भक्तिः संसृति-हरा हरौ लोक-नमस्कृता

तामादौ वर्णय मुने नारद+अवहिता वयम्))31 (अव-हित= )

नारद उवाच)

मनः षष्थानि+इन्द्रियाणि संयम्य परया धिया

गुराव् अपि न्यसेद् देहं लोकतन्त्र-विचक्षणः))32

गुरौ प्रसन्ने भगवान् प्रसीदति हरिः स्वयम्

प्रणव +अग्नि-प्रिया-मध्ये म-वर्णं तन्निदेशतः))33 («ॐ नमः स्वाहा»)

स्मरेद् अनन्यया बुद्ध्या देशिकः सुसमाहितः

पाद्य+अर्घ्य+आचमनीय+आद्यैः स्नान-वासो-विभूषणैः))34

पूजयित्वा वासुदेव-पाद-पद्मं समाहितः

सर्व+अङ्ग-सुन्दरं रम्यं स्मरेद् धृत्-पद्म-मध्यगम्))35

एवं ध्यात्वा वाक्य-मनो-बुद्धि+इन्द्रिय-गणैः सह

आत्मानम् अर्पयोद्विद्वान् हराव् एकान्त-भाव-वित्))36

अङ्गानि देवास् तेषान् तु नामानि विदितान्युत

विष्नोः कल्केर् अनन्तस्य तान्य् एवान् यन् न विद्यते))37

सेव्यः कृणः सेवको ऽहम् अन्ये तस्य+आत्म-मूर्तइअः

अविद्या+उपाधयो ज्ञानाद् वदन्ति प्रभव+आदयः))38

भक्तस्य+अपि हरौ द्वैतं सेव्य-सेवकवत् तदा

न+अन्यद् विना तम् इत्य् एव क्वच किञ्चन विद्यते))39

भक्तः स्मरति तं विष्णुं तन् नामानि च गायति

तत् कर्माणि करोत्य् एव तद् आनन्द-सुखो-दइअः))40

नृत्यत्य् उद्धतवद् रौति हसति प्रैति तन् मनाः

विलुंठत्य् आत्म-विस्मृत्या न वेत्ति कियद् अन्तरम्))41(क्ίयत्= how much)

एवंविधा भगवतो भक्तिर् अव्यभिचारिणी

पुनाति सहसा लोकान् स-देव+असुर-मानुषान्))42

भक्तिः सा प्रकृतिर् नित्या ब्रह्म-सम्पत्-प्रकाशिता

शिव-विष्णु-ब्रह्म-रूपा वेदाद्य् आनां वरा+अपि वा))43

भक्ताः सत्त्व-गुण+अध्यासाद् रजसे’न्द्रिय-लालसाः

तमसा घोर-संक्ल्पा भजन्ति द्वैत-दृग्-जनाः))44

सत्त्वान् निर्गुणताम् एति रजसा विषय-स्पृहाम्

तमसा नरकं यान्ति संसाराद्वैत-धर्मिणि))45

उच्छिष्टम् अवशिष्तं वा पथ्यं पूतम् अभीप्सितम्

भक्तानां भोजनं विष्णोर् नैवेद्यं सात्त्विकं मतम्))46

इन्द्रिय-प्रीति-जननं शुक्र-शोणित-वर्धनम्

भोजनं राजसं शुद्धम् आयुर्-आरोग्य-वर्धनम्))47

अतः परं तामसानां कट्व्-अम्लोष्ण-विदाहिकम्

पूति-पर्युषितं ज्ञेयं भोजनं तामस-प्रियम्))48 (पर्युषित= )

सात्त्विकानां वने वासो ग्रामे वासस् तु राजसः

तामसं द्यूत-मद्य+आदि-सदनं परिकीर्तितम्))49

न दाता स हरिः किञ्चित् सेवकस् तु न याचकः (याचक=a petitioner , asker , beggar)

तथापि परमा प्रीतिस् तयोः किम् इति शाश्वती))50 (शाश्वती= ) किम् इति=why?)

follows ) 2/4 and4/4 rhythm seems)

– – – υ υ | υ υ – υ – υ – – || υ υ υ υ – | υ υ – υ – υ – – |

υ υ υ υ | υ υ – υ – υ – – || υ υ – – | υ υ – υ – υ – – |

इत्य् एतद् भगवत ईश्वरस्य विष्णोर्) गुण-कथनं सनको विबुध्य भक्त्या)

स-विनय-वचनैः सुर+र्स्,इ-वर्यं) परि-णुत्वा+इन्द्रपुरं जगाम शुद्धः))51 (परि-णुत्वा= )

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

नृप-गण-शशिध्वज-संवादे जाति-स्मरत्व-कथनं नाम एकादशो ऽध्यायः))