गणेशबाह्यपूजा
मौद्गल्यम्
१९५३

॥ गणेशबाह्यपूजा ॥

   ऐल उवाच -
बाह्मपूजां वद विभो गृत्समदप्रकीर्तिताम् ।
तेन मार्गेण विघ्नेशं भजिष्यसि निरन्तरम् ॥ १
   गार्ग्य उवाच-
आदौ च मानसीं पूजां कृत्वा गृत्समदो मुनिः।
बाह्यां चकार विधिवत्तां शृणुष्व सुखप्रदाम् ॥ २
हृदि ध्यात्वा गणेशानं परिवारादिसंयुतम् ।
नासिकारन्ध्रमार्गेण तं बाह्याङ्गं चकार ह॥ ३
आदौ वैदिकमन्त्रं स गणानान्वेति सम्पठन् ।
पश्चाच्छ्लोकं समुच्चार्य पूजयामास विघ्नपम् ॥ ४
   गृत्समद उवाच-
चतुर्बाहुं त्रिनेत्रं च गजास्य रक्तवर्णकम् ।
पाशाङ्कुशादिसंयुक्तं मायायुक्तं प्रचिन्तयेत् ॥ ५
आगच्छ ब्रह्मणां नाथ सुरासुरवरार्चित ।
सिद्धिबुद्ध्यादिसंयुक्त भक्तिग्रहणलालस ॥ ६

कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो ।
विघ्नेशानुगृहीतोऽहं सफलो मे भवोऽभवत् ॥ ७
रत्नसिह्मासनं स्वामिन् गृहाण गणनायक ।
तत्रोपविश्य विघ्नेश रक्ष भक्तान्विशेषतः ॥ ८
सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो ।
शीतोष्णाम्भः करोमि ते गृहाण पाद्यमुत्तमम् ॥ ९
सर्वतीर्थाहृतं तोयं सुवासित सुवस्तुभिः ।
आचमनं च तेनैव कुरुष्व गणनायक ॥ १०
रत्नप्रवालमुक्ताद्यैरनर्घैः संस्कृतं प्रभो ।
अर्घ्यं गृहाण हेरम्ब द्विरदानन तोषकम् ॥ ११
दधिमधुघृतैर्युक्तं मधुपर्कं गजानन ।
गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते ॥ १२
पाद्ये च मधुपर्के च स्नाने वस्रोपधारणे ।
उपवीते भोजनान्ते पुनराचमनं कुरु ॥ १३
चम्पकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम् ।
अभ्यङ्गं कुरु सर्वेश लम्बोदर नमोऽस्तु ते ॥ १४

यक्षकर्दमकाद्यैश्च विघ्नेश भक्तवत्सल ।
उद्वर्तनं कुरुष्व त्वं मया दत्तैर्महाप्रभो ॥ १५
नानातीर्थजलैर्ढुण्ढे सुखोष्णभावरूपकैः ।
कमण्डलूद्भवैः स्नानं मया कुरु समर्पितैः ॥ १६
कामधेनुसमुद्भूतं पयः परमपावनम् ।
तेन स्नानं कुरुष्व त्वं हेरम्ब परमार्थवित् ॥ १७
पञ्चामृतानां मध्ये तु जलैः स्नानं पुनः पुनः ।
कुरु त्वं सर्वतीर्थेभ्यो गङ्गादिभ्यः समाहृतैः ॥ १८
दधि धेनुपयोद्भूतं मलापहरणं परम् ।
गृहाण स्नानकार्यार्थं विनायक दयानिधे ॥ १९
धेनोः समुद्भवं ढुण्ढे घृतं सन्तोषकारकम् ।
महामलापघातार्थं तेन स्नानं कुरु प्रभो ॥ २०
सारघं संस्कृतं पूर्णं मधु मधुरसोद्भवम् ।
गृहाण स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥ २१
इक्षुदण्डसमुद्भूतां शर्करां मलनाशिनीम् ।
गृहण गणनाय त्वं तया स्नानं समाचर ॥ २२

यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर ।
आन्त्यं मलहरं शुद्धं सर्वसौगन्ध्यैककारकम् ॥ २३
ततो गन्धाक्षतादींश्च दूर्वाङ्कूरान्गजानन ।
समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥ २४
ब्रह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः।
अभिषेकं करोमि त्वं गृहाण द्विरदानन ॥ २५
तत आचमनं देव सुवासितजलेन च ।
कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥ २६
वस्त्रयुग्मं गृहाण त्वमनर्घं रक्तवर्णकम् ।
लोकलज्जाहरं चैव विघ्ननाथ नमोऽस्तु ते ॥ २७
उत्तरीयं सुचित्रं वै नभस्ताराङ्कितं यथा ।
गृहाण सर्वसिद्धीश मया दत्तं सुभक्तितः ॥ २८
उपवीतं गणाध्यक्ष गृहाण च ततः परम् ।
त्रैगुण्यमयरूपं तु प्रणवग्रन्थिबन्धनम् ॥ २९
ततः सिन्दूरकं देव गृहाण गणनायक ।
अङ्गलेपनभावार्थं सदानन्दविवर्धनम् ॥ ३०

नानाभूषणकानि त्वमङ्गेषु विविधेषु च ।
भासुरस्वर्णरत्नैश्च निर्मितानि गृहाण भो ॥ ३१
अष्टगन्धसमायुक्तं गन्धं रक्तं गजानन ।
द्वादशाङ्गेषु ते ढुण्ढे लेपयामि सुचित्रवत् ॥ ३२
रक्तचन्दनसंयुक्तानथवा कुङ्कुमैर्युतान् ।
अक्षतान् विघ्नराज त्वं गृहाण मुखमण्डले ॥ ३३
चम्पकादिसुवृक्षेभ्यः सम्भूतानि गजानन ।
पुष्पाणि शमिमन्दारदूर्वादीनि गृहाण च ॥ ३४
दशाङ्गं गुग्गुलुं धूपं सर्वसौरभकारकम् ।
गृहाण त्वं मया दत्तं विनायक महोदर ॥ ३५
नानाजातिभवं दीपं गृहाण गणनायक ।
अज्ञानमलजं दोषं हरन्तं ज्योतिरूपकम् ॥ ३६
चतुर्विधान्नसम्पन्नं मधुरं लड्डुकादिकम् ।
नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप ॥ ३७
सुवासितं गृहाणेदं जलं तीर्थसमाहृतम् ।
भुक्तिमध्ये च पानार्थ देवदेवेश ते नमः॥३८

भोजनान्ते करोद्वर्तं यक्षकर्दमकेन च ।
कुरुष्व त्वं गणाध्यक्ष पिब तोयं सुवासितम् ॥ ३९
दाडिमं खर्जुरं द्राक्षां रम्भादीनि फलानि वै ।
गृहाण देवदेवेश नानामधुरकाणि तु ॥ ४०
अष्टाङ्गं देव ताम्बूलं गृहाण मुखवासनम् ।
असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥ ४१
दक्षिणां काञ्चनाद्यां तु नानाधातुसमुद्भवाम् ।
रत्नाद्यैः संयुतां ढुण्ढे गृहाण सकलप्रिय ॥ ४२
राजोपचारकाद्यानि गृहाण गणनायक ।
दानानि तु विचित्राणि मया दत्तानि विघ्नप ॥ ४३
तत आभरणं तेऽहमर्पयामि विधानतः।
उपचारैश्च विविधैः तेन तुष्टो भव प्रभो ॥ ४४
ततो दूर्वाङ्कुरान्ढुण्ढे एकविंशतिसङ्ख्यकान् ।
गृहाण न्यूनसिद्धयर्थ भक्तवात्सल्यकारणात् ॥ ४५
नानादीपसमायुक्तं नीराजनमघापहन् ।
गृहाण भावसंयुक्तं सर्वाज्ञानाधिनाशन ॥ ४६

गणानां त्वेति मन्त्रस्य जपं साहस्रकं परम् ।
गृहाण गणनाथ त्वं सर्वसिद्धिप्रदो भव ॥ ४७
आरात्रिकं सुकर्पूरं नानादीपमयं प्रभो ।
गृहाण ज्योतिषां नाथ तथा नीराजयाम्यहम् ॥ ४८
पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो।
एकं तु सप्तवारं वै सर्वाङ्गेषु निरञ्जनम् ॥ ४९
चतुर्वेदभवैर्मन्त्रैर्गाणपत्यैर्गजानन ।
मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप ॥ ५०
पञ्चप्रकारकैः स्तोत्रैर्गाणपत्यैर्गणाधिप ।
स्तौमि त्वां तेन सन्तुष्टो भव भक्तिप्रदायक ॥ ५१
एकविंशतिसङ्ख्यं वा त्रिसङ्ख्यं वा गजानन ।
प्रादाक्षिण्यं गृहाण त्वं ब्रह्मन् ब्रह्मेशभावन ॥ ५२
साष्टाङ्गां प्रणतिं नाथ एकविंशतिसम्मिताम् ।
हेरम्ब सर्वपूज्य त्वं गृहाण तु मया कृताम् ॥ ५३
न्यूनातिरिक्तभावार्थं किञ्चिद्दूर्वाङ्कुरान्प्रभो ।
समर्पयामि तेन त्वं साङ्गां पूजों कुरुष्व ताम् ॥५४

त्वया दतं स्वहस्तेन निर्माल्यं चिन्तयाम्यहम् ।
शिखायां धास्याम्येव सदा सर्वप्रदं च तत् ॥ ५५
अपराधानसङ्ख्यातान्क्षमख गणनायक।
भक्तं कुरु च मां ढुण्ढे तव पादप्रियं सदा ॥ ५६
त्वं माता त्वं पिता मे वै सुहृत्सम्बन्धिकादयः।
त्वमेव कुलदेवश्च सर्व त्वं मे न संशयः ॥५७
जाग्रत्स्वप्रसुषुप्तिभिर्देङ्भानसैः कृतम् ।
सांसर्गिकेण यत्कर्म गणेशाय समर्पये ॥५८
बाह्यं नानाविधं पापं महोग्रं तल्लयं ब्रजेत् ।
गणेशपादतीर्थस्य मस्तके धारणास्किल ॥ ५९
पादोदकं गणेशस्य पीतं मयेन तत्क्षणात् ।
सर्वान्तर्गतजं पापं नश्यति गणनातिगम् ।।६०
गणेशोच्छिष्टगन्धं वै.द्वादशाङ्गेषु चर्चयेत् ।
राणेशतुल्यरूपः स दर्शनात्सर्वपापहा ॥६१
यदा गणेशपूजादौ गन्धभस्मादिकं चरेत् ।
अथुवोच्छिष्टगन्धं तु नो चेत्तत्र विधि वरेतु ॥ ६२

द्वादशाङ्गेषु विघ्नेशं नाममन्त्रेण चार्चयेत् ।
तेन सोऽपि गणेशेन समो भवति भूतले ॥६३
मूर्ध्नि गाणेश्वरं चादौ ललाटे विघ्ननायकम् ।
दक्षिणे कर्णमूले तु वक्रतुण्डं संमर्चयेत् ॥ ६४
वामे कर्णस्य मूले वै चैकदन्तं समर्चयेत् ।
कण्ठे लम्बोदरं देवं हृदि चिन्तामणिं तथा ॥ ६५
बाहौ दक्षिणके चैव हेरम्ब वामबाहुके ।
विकट नाभिदेशे तु विघ्ननाथं समर्चयेत् ।। ६६
कुक्षौ दक्षिणगायां तु मयूरेशं समर्चयेत् ।
वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनम् ॥ ६७
सर्वाङ्गलेपनं शस्तं चित्रितं त्ताष्टगन्धकैः
गाणेशानां विशेषेण सर्वभद्रस्य कारणात् ।।६८
ततः शिष्टं तु नैवेद्यं गणेशस्य भुनज्म्यहम् ।
भुक्तिमुक्तिप्रदं पूर्ण नानापापनिकृन्तनम् ।।६९
गणेशस्मरणेनैव करोमि कालखण्डनम् ।
गाणपत्यैश्च संवासः सदा मेऽस्तु गजानन ॥ ७०
. ।

गार्ग्य उवाच-
एवं गृत्समदश्चैव चकार बाह्यपूजनम् ।
त्रिकालेषु महायोगी सदा भक्तिसमन्वितः॥ ७१
तथा कुरु महीपाल गाणपत्यो भविष्यति । .
यथा गृत्समदः साक्षात्तथा त्वमपि निश्चितम् ॥४२
॥ इति श्रीमदास्ये मौद्गल्ये बाह्यपूजा समाप्ता ॥

"https://sa.wikisource.org/w/index.php?title=गणेशबाह्यपूजा&oldid=319880" इत्यस्माद् प्रतिप्राप्तम्