पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/२३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८ लब्धंवं -- • भैक्षुपि--

  • र!छु-दौ-दत्तं हैिं श्राद्धमाचद्रतारकम् ।

गुणधरसर्वकामीये पितृणामुपतिष्टते --इति । हरौ राक्षसप (नदेनैं नेमेधः । तथा च शततः,

  • स्त्रदं दानं तपः श्राद्धमनन्तं राहुदर्शने ।

आसुरी शत्रेषु नस्ल! परिवर्जयेच --इति । । रेवळ.

  • अथा ननश्च दाब सूर्यस्य ग्रहणं दिवा ।

सौमस्यापिं तथा शौं 'लानं दानं विधीयते '-इति । . भ¥ ¢9,

  • सखियतु कीत्र्यं प्रणे इन्द्र-है

बPधवानश्न सरणे नारी स्यादतोऽन्यत्र । यानि चैव इनि शस्यन्ते ग्रहणक्षद्दिष्ट "--इति । बा-पणे फलतिशयमाह न्यासः ‘‘ वि-ग्रहः धैर्यधरे सोमे सोल-झस्तथ। 3 चूडामणिरिति ख्यातस्तदनन्तै-फळे भयेत् ¥ ? ॥ थरेष्यन्थेषु यत्पुण्यं प्रहणे चन्द्रसूर्यैः । तRथं कोव्हिणितं ग्रासे चूडामदं स्मृतम् ”-इति । नांदg|स्यादियद्रहणस्यापि श्राद्धकल्ल्याह सार्कण्डैथ, वैिशिष्ट्रह्मणे भाते कुरेंदुअहणे दिवे । अन्नं-प्रहृ-पद्ध®ि Iॐ कुसथोच्छूने --इति { । अत्र श्राद्धे नैन, किं तु क्षेमदेना । तदाह्र चौधायनः,--

  • अन्न। निंजाभवं प्रवासे पुत्र-जन्मनि ।

हेभ-श्ररई. सग्रहे च कुर्याच्छूद्रः सदैव हैि "--इति ।



१ तेन ततःa!-- E. वि० २. ८ः ।