पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलासवर्णव्यवहारः 39

अत्रोद्देशकः ।

त्रिकपञ्चकत्रयोदशसप्तनवैकादशांशानाम् ।
के हाराः फलमकं पचांश वा। चतुर्गुणितः ॥ ९४ ॥

एकसूत्रोत्पन्नरूपांशहस्सूत्रान्तरोत्पन्नरूपांशहारैश्च फले रूपे छेदोत्पत्तौ नष्टभागानयने च सूत्रम्

वाञ्छितसूत्रजहारा हरा भवन्त्यन्यसूत्रजहरन्नाः ।
दृष्टांशैक्योनं फलमभीष्टनष्टांशमानं स्यात् ।। ९५ ॥

अत्रोद्देशकः ।

परहतिदलनविधानात्रयोदश स्वपरसङ्गणविधानात् ।
भागाश्चत्वारोऽतः कांत भागायुः फले रूपे ॥ ९६ ।।

प्राक्स्वपरहतविधानात्सप्तस्यासन्नपरगुणार्धविधानात् ।
भागास्त्रितयश्चातः कति भागास्स्युः फले रूप ॥ ९७ ॥

रूपका द्विषट्कद्वादशवTतहरा विनष्टोऽत्र ।
पञ्चमराशी रूपं सर्वसमासस्स राशिः कः ॥ ९८ ॥

इति भागजातिः ।

प्रभागभागभागजात्योस्सूत्रम्-

अंशानां सङ्गणन हाराणां च प्रभागजातों स्यात् ।
गुणकारांऽशकराशहरहरो भागभागजातिविधौ ॥ ९९ ॥

प्रभागजातावुद्देशकः ।

रूपार्थं त्र्यंशधं त्र्यंशार्धार्ध दलार्धपञ्चांशम् ।
पञ्चांशार्धत्र्यंशं तृतीयभागार्धसप्तांशम् ॥ १०० ॥