पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यौतिपसिद्धान्त संप्रदे भानोर्गगनमध्यवर्त्तिन्यादित्ये हादशाहुलशहना समा- वनौ छाया ग्राह्या । वह व्यासार्ध वर्गहते छायागडवर्गयोगेन विभुजेल्लन्धमचष्यावर्गो भवति । तत्पदद्मक्षज्या तचापं स्वदेशाचांशाः | तान् राशि- नयादपास्य खदेशावलम्बको भवति । तज्ज्या लम्बज्या 1 त्रिज्यावर्गस्य क्रान्तिज्यावर्गोनस्य- पदं खाइसार्धम् । तस्य च क्रान्तिवशेन दिक् । खक्रान्तिर्विषुवच्छायाहता शङ्कहता चिंतिज्या | त्रिज्याहता सा खाइर्व्यासार्धभाजिता घरज्या तहनुचरार्धमाणाः 1 तघटिकाभिः पञ्चदशघटिका युता दिनार्धम् । एवमूना राज्चर्धम् । एवमुत्तरगोले | दक्षियो व्यस्तम् । एक डित्रिराशि ड्यानां वर्गाः खुखक्रान्तिज्यावर्गोनास्तन्मूलानि व्यासा- धंगुणितानि खखाइयोसाधैर्भागहारः | अनाप्त नुपामघोऽघ: गोधनेन व्यवराश्युदयमाणा मेपटपभमि- घुनानां क्रमेण । कर्कसिंहकन्यानामुक्रमेण | तुला- दृथिकधनुर्धराणां क्रमेण । मकरकुम्भमीनानासु- कमेणोदयाः । मेपवृषभ मिथुनादि जीवाभ्यश्चर प्राणा: कर्त्तव्याः १० . तेषामधोध, गोधनेनैकहि त्रिराशिच- तै; क्रमेण मेपटप मिथुनोदय माया कुलीरसिंहकन्याना युक्ताच । 1 रमाणाः । हीनाः । उत्क्रमेय