पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

po १२ ज्यौनिषसिद्धान्तसंग्रहे एवमतीत दिवसार्कस्य तदर्कस्य विवर भुक्तिः । श्रादित्योदयास्तमयादा चन्द्रोदयं दृष्ट्वा लग्न- स्फुट. वत् साधितोऽर्कस्तेन कालेन चन्द्रमा भवति । चन्द्रान्न छत्रज्ञानम् । चन्द्रार्कविवरात् तिथिविज्ञानम् । तस्मादहर्गणः । स्फुटार्काट् विपरीतकर्मणा मध्य- मार्कः । सौरजीवयोश्चात् संवत्सरः । चन्द्रवत् सर्वग्रह क्रिया | ग्रहेग्यो वा कल्पगतकालज्ञानम् । एवं कालपरिच्छेदः । अम्विन्यादीनां ध्रुवका राश्याद्या: । खम् , षष्टौ ८ । खम्, खयमाः २० । शशी १, मुनयः ७, अष्टयमाः २८ | मशी १, नवेन्दवः १६, अष्टयमा २८ पचौर, | गुणा: ३ | पचौ २, शैला: ७ | गुणा: ३, गुणाः ३ । गुणा: ३, घोडश १६ | चौषि ३, अष्टादश १८ | वेदाः ४, रन्धाणि ८ | वेदाः ४, सप्तयमा : २७ । शरा: ५, शराः ५ | शराः ५, नखा: २० । रसा: ६ गुणा: ३, पुष्करम् • । रसाः ६, नवेन्दवः १६ | शैला: ७, पक्षौ २, शरा: ५ | मुनयः ७, मनवः १४, भूतानि ५ । सप्त , नवेन्दष: १८, पञ्च ५ । श्रष्टौ चरखार: ४ । अष्टौ ८, नव ८, नवाः २० । चष्टौ ६, यमष: ८ नव , नखा: २० | दशर, नवाः २० । ८, वसवः ८, नव तत्यानि २५ । नय ६,