पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ ज्योतिपसिद्धान्तसंग्रहे ऽन्यथा वृत्तः । तद्वत् शौघ्रस्य पश्चार्धे विपर्ययात् तस्यैव प्राकूपूर्वीर्घोदयास्तमयकोदयिको ग्रहः पञ्चार्धे तदाऽस्त- मयिकः । तात्कालिक स्फुट विक्षेपमचज्याहतं व्यासार्धेन विभनेत् लयं ग्रहे चौदधिके ऋणमस्तमयिके धनम् । उत्तरविक्षेपं परमापक्रमेण विभनेल्लब्धमयन विते पेभ्यः शोध्य मन्यथा देयम् । एवं ग्रहोदयास्तलग्ने भवतः । तत ग्रहान्तराल्लग्नवत् कालः । कालांशग्रहातरांशान भुक्त्यन्तरेण भागमपहरेत् । ग्रहे वक्रिषि भुक्तियोगेन लब्धं दिनादि फल मुदयास्तमयस्य | एवं नचत्राणः तेषां द्वादश हग्वादृश्यांगाः | भगस्त्य ध्रुव के हक्क मइयं कृत्वा तद्द्घटिकाइयेन राश्युदयं वर्धयेत् । ताशेऽर्के गस्त्योदयः । चक्रोनोऽस्तमयः । प्रति- दैत्र सिकमिष्टकाल उदयो ग्रहाक्रान्तलग्नवशेनेति । इति विष्णुधर्मे उदयास्तप्रकरणं नाम | खोदयास्तविलग्ने चन्द्रार्कयो: कार्ये । ततश्च- न्द्रोदयास्त साध्यौ । इष्टकालिकचन्द्रार्कस्य क्रान्तिं त्रिज्यागुणां लम्बज्यया विभनेत् । लब्धे अग्रे क्रान्तिदिग्यशेन । ततोऽर्कचन्द्रगडू कार्यो | टथक् शद्भुन्हामàज्यां लम्बकेन विभजेत् लब्धे गद्भुतले ते चोत्तरे | सरानौ दिवसे याम्ये द्वादशङ्कतलयोर्टिंगे- को योगो दिग्भेदे वियोगः । पृथक् बाहुः । तयो- 1