पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यौनिधसिद्धान्त संग्रहे सेन्टुयमैर्यस्यैव कक्षा विभज्यते तस्यैष लिप्तायोजना नि लभ्यन्ते । कल्पाध्वयोजनसमा खकक्षा | यदन्तः सं वितिमिरं रविः करोति । खखानर्तवोऽर्क मण्डलप्रमाणम् । खाष्टवेदाश्चन्द्र- मसः। पञ्चदग भौमय्य । षष्टिर्बुधस्य | खाको नीवस्य । खखयमाः शुक्रस्य | विंशत् सौरस्य । ४ हादशटग्यांगाचंद्रमसः । सप्तदश भौमस्य | त्रयो- दश दुधस्य । एकादर्श जोवस्य | नव शुक्रस्य । पञ्च- दश मौरस्य । त्रिभागोनाचतुर्दश भागा: सूर्यस्य । एकविंशत् भागाः पटचिंगल्लित युताश्चन्द्रमसः | सप्ततिर्भोमस्य । वसुरामा दुधस्य । गुणरामा जौवय्य । भवाः शुक्रस्य । चिंशत् शनैश्चरस्य एवं मन्दपरिधयः । भौमस्य शीघ्रपरि धिर्गुण वेदान्धिभागाः । बुधस्य भागा यमाग्निचन्द्राः | वसुरसा जीवस्य । वसु वाणदहाः शक्रय | पूर्णाव्धयः सौरस्य । परिधिवशे- नोर्ध्वमध्य ग्रहगतिज्ञेया । बखर सेन्टुयमलानां २१६०० पणषतिभोगः अथ- मज्या | एवं प्रथमध्यायाः प्रथमशीयया भागमुष्ट- त्यायाप्तं प्रथमध्यायाः शोध्यं द्वितीयं व्यान्तरम् । प्रथमज्याद्वितीयज्यान्तरयोगो द्वितीयज्या | द्वितीय-