पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धवासष्ठसिद्धान्तः । इत्य शशाङ्का दिखगर्क्ष काणां समुन्नतांशाः परपूर्वभागे ॥ ५२ ॥ यन्त्रं चक्रदलायें धातुजमथवा सुदारुजं उदणम् । प्राकारद्वययुक्तं तत्र च रन्ध्रे भवेटवेषार्थम् ॥ ५३.. तत्रेशानगकेन्द्रादृष्टृत्तं तत्रोन्नतांशका नवतिः । स्थाप्याः समान्तरस्थाः केन्द्र गसूत्रावलम्बितो लम्वः ॥ ५४॥ विध्वा वर्ग लम्बगतोन्त्रतांश- ज्या त्रिज्यका - १००० प्नौ च विभाजिता च । परोन्नतांशज्यकयाऽऽप्तचाप दिनार्धनिघ्नं खनवा-६ ताडयः ॥ ५५ ॥ विध्वा रविं लम्वगतोन्नतांशा C नाड्यो गतैथ्या दिवसे सुरेवम् । रात्रौ भताराग्रहतोऽथ वच्ये रोमयन्त्रप्रवरे च कालम् ॥ ५६ ॥ हक्क मंयुक्तस्य खगस्य नाड्यो लोदयैः पञ्चदश प्रयुक्ताः । तम्मष्यनाड्यः खदिनार्ध होना ४ 2 युक्ता भवन्ति क्षुयास्तनाडयः ॥ ५७ ॥ विध्वा खगं प्रापरयोश्च नांडघ- स्तद्युक्तटौना उदयास्तनाडघः ।