पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृद्धमसेष्ठसिद्धान्तः । वा मासि पर्वहितयं कदाऽमि वोथ्यैकया हक्पथमेति तद्दा ॥ १ ॥ खानदान हवनादि यत् कृतं तन्त्र पर्वणि तद्वयं भवेत् । वारिदागमनमुद्रिते तथा- ऽप्यचयं भवति तत् सुनिश्चितम् ॥ १० ॥ यत् पर्वरात्रौ तरखेर्दिवेन्दो- स्तत्लानदानाईमिदं न किञ्चित् । अर्धोदये क्रान्तिभवे हि पाते रात्रौ न दानादि कदाऽपि योग्यम् ॥ ११ ॥ दिवाऽथ निशि वाऽर्कस्य संक्रान्तावचयं भवेत् । पर्वस्वेतेषु दानादि माङ्गल्यं नात्र सियति ॥ १२ ॥ कर्ण: खखाक्षरस६५ ० ० योजनको रवे. स्याद् दिम्बस्य खाटयुग ४८० योजनको विधोत्र | खस्पष्टभुक्तिगुणितो निजमध्यभुक्ति- भक्तस्तदा स्फुटतरी श्रवण भवेताम् ॥ १३ ॥ भानुमण्डलकर्णोऽसौ भगौः खै-४३२०० ० ० ईतो हृतः । शशाङ्कभगौ ५७७५३३३६र्वेन्दु- कक्षाऽधो३२४००• रविकक्षया३३१५०० ॥१४ ४॥