पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ ज्योतिपासदान्तसंग्रद्दे शशाङ्क परिलेख च पिरीतमिदं रवैः । वलनाग्रात् पुनः सूत्रं मध्यकेन्द्रं प्रवेशयेत् ॥ १४ ॥ मध्य केन्द्राञ्च विक्षेपस्तस्मिन् सत्रे च मध्यमः । शरान्तादेव केन्द्राच ग्राहकार्धेन मण्डलम् ॥ १५ ॥ ८ कुर्यात् कर्कट केनैव तद्ग्रस्तं तमसा भवेत् । स्पर्शमध्यविमोक्षेषु विचेपायेषु विन्दवः ॥ १६ ॥ स्पर्शमध्यमयोर्मध्ये शरयोर्मध्यमे क्षयेाः । मत्स्यैर्विधायाथ तयेार्मुखपुच्छवि निर्गतम् ॥ १७ ॥ प्रसार्य तंत्रद्वितयं तद्युतिर्यत्र जायते । तत्कन्द्रादेव वलयं कुर्याद्विन्दुरशा || १८ || कर्कटेन स पन्या: स्याइग्राहकस्य द्विजोत्तम । अथ मध्यशरान्ताञ्च स्पर्शमाचशराग्रगे ॥ १६ ॥ रेखे कार्ये च तो मार्गो ज्ञयौ प्रग्रहमाक्षको । ततेो दिग्मध्यता वृत्तं कृत्वा कर्कटकेन च ॥ २० ॥ " तयोर्मानान्तरार्धेन तद्रेखावृत्तयोगयोः । ग्राहकार्थेन वलयं यत्र तद्ग्राह्ययोर्युतिः ॥ २१ ॥ मीजनोन्मीलने तत्र भवतः स्पर्श मोक्षयोः । यहां घूम्रवण स्यादर्धादूनं विधार्भवेत् ॥ २२ ॥ अधीधिकं कृष्णवर्णं कृष्णतामं विमुञ्चतः । कपिलं च भवेदर्थं सर्वग्रास द्विजोत्तम ॥ २३ ॥ AJ