पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धव सिष्टसिद्वान्त' । षट्या हृताच लिप्तादि फलमायननं भवेत् । तत्फलं क्रान्तिशरये।: स्वमृणं भिन्नतुल्ययोः ॥ १५ ॥ नचत्रग्रहयोगेषु ग्रहास्तोदयसाधने | तौ च चन्द्रस्य हक्कर्मादाविदं स्मृतम् ॥ १६ ॥ ताबुभावपि तच्छुडौ समराशिलबादिकौ । तात्कालिको पुनः कार्यों विक्षेपौ च तयोः पुनः ॥ १७ ॥ दिग्भेदे बाणयोर्योगो दिगैको त्वन्तरं तथा । शेषं ग्रहान्तरं ज्ञेयं तत्मा चादक्षिणोत्तरे ॥ १८ ॥ कुजार्किज्ञामरेज्यानां विंश३०दर्घा १५७, ३० वर्धिताः । विष्कमा चन्द्रकायां भृगो: षष्टिरुदाहृता ॥ १८ ॥ खाम्रखाव २००० इता व्यासा: स्थिरकर्णेन भाजिताः । त्रिज्यया सहितेनाप्ताः ४६ स्फुटव्यासा भवन्ति ते ॥ २० ॥ तिथि- १५भक्ता मानलिप्ता भवेयुस्ता द्विजोत्तम । भेदे ग्रहणवत् कर्म कार्य स्थित्यर्धपूर्वकम् ॥ २१ ॥ एवं ताराग्रहणां च कुर्यात् संयोगसाधनम् | याम्यदिकस्यों ग्रह युद्धे विजितोऽगुरदीप्तिमान् ॥ २२ ॥ रुचवर्णश्च विध्वस्तो भवेडी नवलः सदा । दीप्तिमान् बलवान् स्थूलो नयी चोत्तरसंस्थितः ॥ २३ ॥ (