पृष्ठम्:न्यायलीलावती.djvu/४७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०४
न्यायलीलावती

स्त्विति चेत्, न, विषय विशेष विमर्शमन्तरेण विलक्षणव्यवहारोपहारविरोधात् [१] । बुद्धेः स्वरूपवैचित्र्यस्य परापरव्यवहारास्पदस्य परत्वापरत्वैक कार्योन्नेयत्वात् । कुतस्तर्हि संयुक्तसंयोगाल्पत्वबहुत्वप्रतिभासन मिति चेत्, न, परत्वापरत्वोत्पत्तेः पूर्व न कुत-


न्यायलीलावतीकण्ठाभरणम्

ति । व्यवहारवैलक्षण्यं व्यवहर्त्तव्यवैलक्षण्याधीनमेव तत् कथमपेक्षाबुद्धेरवैचित्र्ये स्यादित्याह – नेति । ननु कार्थ्यवैचित्र्यप्रयोजनकं यत् स्वभाववैचित्र्यं तदेवापेक्षाबुद्धेः कथमुन्नीयतामित्यत आह-बुद्धेरि ति । सुहृद्भावेन पृच्छति - कुत इति । तदपि परत्वकृत मेवेत्याह-परत्वेति । परापरसङ्खयाकृतोऽपि संयुक्तसंयोगविशेषस्तदा स्याद्यदि**

न्यायलीलावतीप्रकाशः

त्यर्थः | विषयेति । व्यवहारस्य व्यवहर्त्तव्यज्ञानविशेषजन्यत्वात् । परत्वाघुत्पत्तिस्वरूप एव तस्मादित्यर्थः । नन्वपेक्षाबुद्धौ विचित्र कार्यजननानुकूलस्वभावविशेषो योग्यानुपलम्भबाधित इत्यत आह -बुद्धे- न्यायलीलावती प्रकाशविवृतिः

न च घनतरालोकसंयोगस्यापि तत्रानुपवेशात् दूरस्थे संयोगभूयस्त्वमिति वाच्यम्, उपरिगतेनालोकेन संयोगे तदभावात् । न च दिशा सम्बन्धेन सोऽपि संयोगो दूरस्थ इति वाच्यम्, तेन सम्बन्धेन तदा तदज्ञानात् । न च तवापि कथं परत्वाद्युत्पत्तिनियमः स्वभाववैचित्र्यान्नियमस्य निरस्तत्वादिति वाच्यम्, ह्यणुकादिघटितभूयःसंयोगादेवानुमानिकापेक्षाबुद्धिविषयस्य नियामकत्वात् । न च ममापि तस्यैव व्यवहारनियामकत्वम् । तस्याऽतीन्द्रियतया प्रत्यक्षपरत्वादिप्रतीतिविषयताविरोधादिति सङ्क्षेपः ।

 मिश्रास्तु परापरव्यवहारो विना बाधकमखण्डगुण साध्यो लाघवादन्यथा व्यञ्जकेनाऽन्यथासिद्ध्या जातिरपि न सिद्धेदिति परत्वापरत्वयोर्गुणयोमनमाहुः ।

 बुद्धेरितीति । न च स्वभावविशेष: पूर्वे निरस्त एवेति वाच्यम्, परत्वादिस्वीकारे तस्यैव सामानाधिकरण्येनापेक्षा बुद्धिवैचित्र्य रूप-


  1. ०हारविलक्षणफलजनकल्पविरोधात् ।