पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/261

पुटमेतत् सुपुष्टितम्
२१६
पातञ्जलयोगसूत्रभाष्यविवरणे


[ भाष्यम् ]

कस्यानुपादित्सा । तपो द्वन्द्वसहनम् । द्वन्द्वाश्व जिघत्सापिपासे, शीतोष्णे, स्थानासने, काष्ठमौनाकारमौने च, व्रतानि चैषां यथायोगं कृच्छूचान्द्रायणसान्तपनादीनि । स्वाध्यायो मोक्षशास्त्राणामध्ययनं प्रणवजपो वा । ईश्वरप्रणिधानं तस्मिन् परमगुरौ सर्वकर्मार्पणम् ।

 शाय्यासनस्थोऽथ पथि व्रजन् वा खस्थः परिक्षीणवितर्कजालः ।

 संसारबीजक्षयमीक्षमाणः स्यान्नित्ययुक्तोऽमृतभोगभागी ॥

यत्रेदमुक्तम्-‘ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च' इति ॥ ३२ ॥

[ विवरणम् ]

 सन्तोषः सन्निहितसाधनाश्चासात् सीन्नीहतादाश्वासीनमित्तात् अधिकसाधनानुपादित्सा सन्निहितमात्रादतृप्तौ सत्यामप्यलंप्रत्ययः ।

{{gap}}तपो द्वन्द्वसहनम्। द्वन्द्वश्व जिघत्सापिपासे । जिघत्सा अत्तुमिच्छा । पातुमिच्छा पिपासा । जिधत्सापिपासासहनं तपः । स्वंरूपेणैव [[वा] ते जिघत्सापिपासे; अल्पीयःपानाशननिमित्ते तपः । शीतोष्णे अप्रतिक्रियमाणे अल्पप्रतिक्रिये वा तप: । स्थानासने 'तिष्ठेदहनि रात्रावासीत' इति स्मृतिप्रस्थानम् । काष्ठमौनाकाष्ठमौने । काष्ठमौनं हस्तप्रयोगादिरहितम् । अकाष्ठमौनं हस्तादिप्रयोगयुक्तं सम्भाषणादिरहितम् ।

{{gap}}व्रतानि चैषां योगिनां यथायोगं यथासम्भवम्। होमादिविरुद्धधर्मविरुद्धप्रतिषेधार्थं यथायोगमित्याह। कानि तानि? कृच्छादीनि। कृच्छ्रं प्राजापत्यादि। त्र्यहं प्रातः त्र्यहं सायं त्र्यमद्याद्याचितम्। उपोषणं त्र्यहम्' इति । चान्द्रायणं यवमध्यपिपीलिकामध्यादि । ‘एकैकं वर्धयेत् ग्रासम्’इत्यादिस्मृतिः । सान्तपनम्--

 ‘गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।

  एकरात्रोपवासश्च कृच्छ्रः सान्तपनः स्मृतः ॥

 एतान्येव द्रव्याणि त्रिरभ्यस्तानि महासान्तपनम् । आदिग्रहणं पराकादिप्रत्युपादानार्थम् । स्वाध्यायो मोक्षशास्त्राध्ययनम् उपनिषदाद्यध्ययनं प्रणवजपो वा ।। *प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्चेति ॥ ३२ ॥

 1. गौतमधर्मसूत्रं प्र 3. अ. 8. सू. 6.

 2. अत्र मध्थे किञ्चित् त्रुटितं कोशे ।