पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/267

पुटमेतत् सुपुष्टितम्
२२२
पातञ्जलयोगसूत्रभाष्यविवरणे


[ सूत्रम् ]

 ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभ: ३८ ॥

[ भाष्यम् ]

 यस्य लाभादप्रतिघान् गुणानुत्कर्षयाति। सिद्धश्च विनेयेषु ज्ञानमाधातुं समर्थो भवतीति ॥ ३८ ॥

[सूत्रम् ]

 अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥ ३९ ॥

[ भाष्यम् ]

 अस्य भवति । कोऽहमासं, कथमहमासं, किंस्विदिदं, कथंस्विदिदं, के वा भविष्यामः, कथं वा भविष्याम इत्येवमस्य पूर्वान्तपरान्तमध्येष्वात्मभावजिज्ञासा स्वरूपेणोपावर्तते । एता यमस्थैर्ये सिद्धयः॥३९॥

 नियमेषु वक्ष्यामः

[ सूत्रम् ]

 शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ४० ॥

[ विवरणम् ]

{{gap}}ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः । ब्रह्मचर्यलाभादप्रतिघान् गुणानुत्कर्षयति । अप्रतिबन्धानात्मन उपपादयति । सर्वशुभार्थप्रवृत्तिष्वप्रतिबद्धवीर्यो भवति । न केनचित् प्रतिघातेन विवध्यत इत्यर्थः ॥

 किञ्च-विनयेषु शिष्येषु योग्येषु वा साधुषु ज्ञानमाधातुं समर्थो भवति यथा भगवान् व्यासः सं(ज्ञये)जज्ञे ॥ ३८ ॥

 अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः । जन्मनः कथंभावबोधोऽस्य भवति

 किंस्विदिदं(सम)मम जन्मनः किं सतत्त्वम्, कथं स्विदिदं केन प्रकारेण स्वित्, कि भविष्याम: प्राणो[प्रायणो]त्तरकालं किं वा न भविष्याम:, भविष्यन्तो वा के भविष्यामः, कथं भविष्यामः, इत्येवम् अस्य पूर्वापरान्तमध्येषु भूतभविष्यद्वर्तमानेषु आत्मजिज्ञासा सम्यग्दर्शनस्य पूर्वरूपं स्वरूपेणोपावर्तते ॥ बाह्यपरिग्रहासङ्गाभावात् स्वात्मविषयालोचनमयत्नेन प्रवर्तते । नान्येषां परिग्रहसन्तापवितानिततृषां यत्नेनापि जायते ॥ ३९ ॥