पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ प्रबोधचन्द्रोदयम् स्मर्यते सा हि बामोरु या भवेद्धृदयाद्वहिः । मच्चित्तभित्तौ भवती शालभञ्जीव राजते ॥ ३७ ॥ मिथ्यादृष्टिः – *महाप्पसादो । महामोहः— यथैव प्रकाशितैरङ्गैः सर्वत्र विचरसि तथैव प्रव- विवेकेन सहोपनिषदं - र्तितव्यम् । अन्यच्च दास्याः पुत्री श्रद्धा संयोजयितुं कुट्टिनीभावं प्रतिपन्ना । अतः- - [द्वितीयोऽङ्कः प्रतिकूलामकुलजां पापां पापानुवर्तिनीम् । केशेष्वाकृष्य तां रण्डां पाषण्डेषु निवेशय ॥ ३८ ॥ मिथ्यादृष्टिः– एहमेत्तके वि विसए अलं भट्टिणो अहि- 4

  • महान्प्रसादः ।

+ एतावन्मात्रेऽऽपि विषये अलं भर्तुरभिनिवेशेन । वचनमात्रेणैव स्मर्यंत इत्यादि । सा हीयत्र हिः प्रसिद्धौ । हे वामोरु, वामौ ऊरू यस्याः | ऊरुशब्दाद्रङ् । सा हि स्मर्यते या हृदयाद्वहिः स्थिता भवती त्वं शालभञ्जीव लिखित- प्रतिमेव राजते । भवच्छन्दयोगात्प्रथमः पुरुषः ॥ ३७॥ दास्याः पुत्रीति | 'षष्ट्या आ- क्रोशे’ इत्यनुकूलकुट्टिणी त्वं स्त्रीपुरुषसंयोगकरिणीत्युच्यते । प्रतिकूलामियादि स्पष्टम् ॥ ३८ ॥ मिथ्यादृष्टिर्नाम नास्तिकता । सा च शान्ति श्रद्धां चोपनिषदः नुबद्धं संपादितमिति प्राकृतार्थः ॥ – स्मर्यंत इति । हे वामोरु सुन्दरोरु, हृदया- चित्ताद्वहियों भवेद्वर्तेत स निश्चितं स्मर्यते । तव स्मरणमयुक्तमित्याह । भवती मम चित्तमेव भित्तिस्तस्यां शालभञ्जीव चित्रन्यस्तपुत्तलिकेव राजते शोभते । सर्वदा चित्ते सत्त्वान्न सरणमिति भावः ॥ ३७ ॥ [ मिथ्यादृष्टि: - महाप्रसादः । तथा- प्याज्ञापयतु महाराजः |] दास्याः पुत्री कुट्टिनीति गालिप्रदानम् ॥ प्रतिकूलामिति । तां रण्डां नियामकशून्यां श्रद्धां पाखण्डेषु सद्धर्मशून्येषु केशेष्वाकृष्य नियोजय प्रत्रे- - । कीदृशीं रण्डाम् । प्रतिकूलामस्मदननुकूलकार्यकत्रीन् । पुनः कथंभूताम् । अकुलजां दुर्भगाप्रसुताम् । संप्रति मनोनिवृत्तावनुरागो नास्तीति दुर्भगा । पुनः कीदृशीम् । कुलक्षयप्रवृत्तत्वात्पापाम् । पुनः कीदृशीम् । पापा: शमादयः । कुलक्षय- हेतुत्वादेव तेषामपि पापत्वम् । तदनुवर्तिनीं तदनुकूलाम् ॥ ३८ ॥ [ मिथ्यादृष्टि:- एतावन्मात्रकेऽपि विषयेऽलं भर्तुरभिनिवेशेन, वचनमात्रकेणैव भर्तुर्दासी श्रद्धा १ 'पसादो । तथावि आणवेदु महालाओ' इति पाठः । इति पाठ: । X- २ 'भावमापन्ना '