पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् हत्वोन्मेषोपहततमसस्त्वत्प्रसादान्महान्तः संसाराध विषयममतातङ्कपङ्कं तरन्तु ॥ ३३ ॥ (इति निष्क्रान्ताः सर्वे ।) इति श्रीकृष्णमिश्रविरचिते प्रबोधचन्द्रोदयनान्नि नाटके जीवन्मुक्तिर्नाम षष्ठोऽङ्कः ॥ ६ ॥ समाप्तमिदं नाटकम् । २४३ - पप्लवा अतिवृष्ट्याद्युपद्रवरहिताः । उक्तं च – 'अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः' इति । तत्त्वस्य स्वरूपज्ञा- नस्योन्मेषाद्विकासादुपहततमसो विगलिताज्ञानाः त्वत्प्रसादात्तव विष्णुभक्तेः प्रसा- दात् मद्दान्तो महानुभावाः संसाराब्धि संसार एवाब्धिः सागरो दुरन्तलात् तं । विषयेषु ममलाभिमानः स एव पकः कर्दमो यत्र तं तरन्त्वित्याशीर्वादः । अत्र शुभाशंसनप्रतीतेः प्रशस्तिर्नाम निर्वहणसन्धेचतुर्दशमङ्गम् । तदुक्तम्–‘प्रशस्तिः शुभशंसनम्' इति ॥ ३३ ॥ इति षष्टोकः | समाप्तं नाटकमिति । षड्भिरङ्गैर- तिं सा नाटकमुदाहृतमित्यर्थः ॥ ॥ इदमिदानी मिह विज्ञातव्यम् । ख्यात- निवृत्तं धीरोदात्तनायकमुद्धतोपनायकमनुलङ्घितानौचित्यं शृङ्गारशान्तवीररसान्य- तरप्रधानमुपसर्जनीभूत करुणारसं संधिपञ्चकान्वितं चतुःषष्ट्यङ्गसमेतं उपसंध्युप- युक्तं अलंकारैरलंकृतं पताकास्थानकान्वितं विष्कम्भादिपञ्चकप्रपञ्चितं भारत्यादिरीति- परिष्कृतं परिभाषापाठ्यादिभिर्विशेषितं अवस्थानुकृतिविलसितं नाटकमिति । यथो- कमभिनवगुप्तपादैः-‘अर्थप्रकृयवस्थात्मसन्धिसन्ध्यज्ञवृत्तिमत् । अर्थापक्षेपकैर्युक्तं पताकास्थानकादिभिः ॥ अलंकारैः समायुक्तं सन्धिभिश्चोपसन्धिभिः । रसौचिय- बिलासैश्च कृतानौचिलवर्जितम् ॥ धीरोदात्ताद्यवस्थानुकृतिर्नाटकमुच्यते' इति । अत्राह ध्वनिकारः—‘अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यव- न्धस्तु रसस्योपनिषत्परा' । अयमर्थः । विरोधिरससंबन्धिविभावादिपरिग्रहेणा- नौचित्यं विज्ञेयं यथा । शान्तरसविभावेषु मस्कर्यादिषु तत्तद्विभावतयैव निरू- पितेषु समनन्तरमेव शृङ्गारादिविभावतया तद्वर्णनमनुचितं, यथा वा प्रियं प्रति ताम् । इष्टामिति पाठेनातिवृष्टिं निवारयति । विधत्तां करोतु । गोष्ट उपलो देशराज्याद्युपद्रवो येभ्यस्ते राजानः क्ष्मां पृथिवीं पालयन्तु । संसारिभ्व आशिषौ दत्त्वा शानिभ्योऽपि ददाति । महान्तो ज्ञानिनस्त्वत्प्रसादाद्विष्णुभक्तिप्रसादात्संसार ए- वाब्धिः समुद्गस्तं तरन्तु । समुद्रसाम्यमाह | विषयाः स्रगादयः, ममता ममत्वाभि