पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८७३. (मिता०.) तत्र पूर्वचोद्यस्योत्तरमाह- . :. . अन्त्येति । यद्यपीश्वरः स्वरूपेण सत्यज्ञानानन्दलक्षणः तथाः प्यविद्यासामावेशवशान्मोहरागादिभावैरभिभूयमानो नानाहीनयो -निजननसाधनं मानसादित्रिविधं कर्मनिचयमांचरति । तेन चान्त्य- जादिहीनयोनितामापद्यते। अन्त्याश्चण्डालादयः,पक्षिणः काकादयः, स्थावरा वृक्षादयः तेषां भावोऽन्त्यपक्षिस्थावरता:तां यथाक्रमेण मनोवाकायारब्धकर्मदोषैर्जन्मसहस्रेष्वयं जीवः प्राप्नोति ॥ १३१ ॥ (मिता०) किञ्च-.. . ___ अनन्ताश्चेति । शरीरिणां जीवानां शरीरेषु भावा अभिप्रायवि. शेषाः सत्यापुद्रेकतारतम्याद्यानन्तास्तथा तत्कार्याण्यपि कुब्जवा. मनवादीनि. रूपाणि-देहिनां सर्वयोनिषु भवन्ति ॥ १३२ ।।. (वी० मि०) ननु कर्मजैर्दोषैर्यदि जन्मशतं स्थावरत्वं च तदा नानाजन्मप्रयोजककर्मसत्वे प्रथमं किंजातीयशरीरग्रह इत्यत्र विनि- गमकाभाव इत्यत आह- विपाकः कर्मणां प्रेस केषांश्चिदिह जायते ॥ - इह वाऽमुत्र चैके(१)षां भावस्तत्र प्रयोजनम् ॥ १३३ ॥ केषाञ्चित्कर्मणां प्रेत्य भावान्तरे विपाकः फलदानोन्मुखत्वं, के. पाश्चित्पुत्रेण्यादीनामिह जन्मनि विपाकः, केषाश्चिदानादीनामिह कीयादिफलदानोन्मुखत्वम् , अमुत्र परलोके स्वर्गादिफलदानो. न्मुखत्वं, विपाकेन तत्तत्कालनियते कश्चित्फलबलकल्पकारणताको भावः कालविशेषादिः प्रयोजनं प्रयोजक इत्यर्थः । करणे ल्युट् । क्वचित्प्रयोजक इत्येव पाठः । तथा च स्थावरत्वोपभोग्यफलजनः कीभूतस्य तादृशंस्यैकदाऽसत्त्वादिति भावः। चकारः परस्परस. मुच्चयार्थः तेन विकल्पो व्यवच्छिन्नः ॥ १३३ ॥ (मिता०)ननु यदि कर्मजन्यानि कुब्जत्वादीनि तर्हि कर्मानन्तः रमेव तैर्भवितव्यमित्याशझ्याह- विपाक इति । केषांचिज्ज्योतिष्टोमादिकर्मणा विपाकः फलं प्रेत्य देहान्तरे भवति । केषांचित्कारीयाँदिकर्मणां वृष्टयादिफलमिदेव भ. वति । केषांचिचित्रादीनां फलं पश्वादिकमिह देहान्तरे वेत्यनियत. ' (.१ ) वैकेषा-इति मु० पु० पाठः । ९८॥