पृष्ठम्:रविसिद्धान्तमञ्जरी.pdf/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रविसिद्धान्तमनुरी । वध्याथ तस्मात् बगुन ३ • राशिस्तद्वाजचन्द्रेर्भगको गणेथः । भूमध्यरेखा कनकाद्रिलङ्का मध्यस्थदेशाः किल वस्यगुल्मौ ॥ काञ्चौसरः स्वस्त्रित्रितं कुरूणां क्षेत्रं तथाऽयुज्ञनिकाप्यवन्तो । सिताचलयोन्जयिनो च देवकन्या च रोहितकगर्गशटौ ॥ रेखा स्वदेशान्तर योजनाको २०५, दिघालताप्रेस ४ विशोधितः स्यात् । वध्याकलाचं विषुषत्कलादौ रेखा पुरःपश्चिमयोः स्वम्बृणम् ॥ विशोध्य षठ्यैर्व्विषुवत्कलाचं रव्यादिभुन्निमितं खषभिः ५० । कथादित तद्भवणेषु योज्यं वर्षादिसूर्योदयिका ग्रहाः स्युः ॥ रविः कुजेज्यार्कतनूद्भवानां शौघ्रोच्चसंज्ञः स्वयमेव मध्याः । भोजेन्दुपुत्रौ मध्यस्तयोः स्वम्य च भानुरेव ॥ रूपं युगानौ रवि १।२४|१२ रंशकाद्य- मन्दात् खवाणात ५० कलादियुम्' । वौजं भवेदेतदमेन गण्या ग्रहा यतो दृष्टिषु संवदन्ति | बौजं बुधोऽन्धि (8) गुणं गुण( २ )घ्नं योग्य प्रमावस्यथ शोधनौयम् ॥ गुरौ भुजघ्न त्रिगुणं सितोचे राही विधूचेच मिशाकरघ्नम् । वालेन्दुतो होगमथाधिकं वा यदण रायईकञ्चादिगुच्यम् ॥ १ वर्षाकरे १ | १२ | विकणामुकला मिश्रयेत् तेन बोजांझा भवन्ति ।