पृष्ठम्:रविसिद्धान्तमञ्जरी.pdf/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रबिसिद्धान्तमञ्जरी | अथ प्रभवादिवर्षानयनम् । वृत्तं समा मांसदिनादिरूप, भरौ मही षट् च शरामकौ च ॥ ५१/१/६/३ ५। गम्यन्तु भूः खं युगमचिचन्द्रौ गुणाब्दिसूर्य्याः १।०।४।१२।४३।१२ ध्रुववद् गणेयम् । षड्यावशिष्टाः प्रभवादयोऽम्दाः, स्याहाणो विंशतिरादिभूताः ॥ अथ सम्बत्सरादिवर्षानयनम् । विष्योर्हितौया चरमा च रौद्री ततः भरा ५ तानि युगामि शेषाः । सम्बत्सराः स्युः परिवत्सरेदानूइत्सराः पञ्च पुनः क्रमेण # अथाब्दाधिपानयनम् । वृतं खमका युग ०।८।४ मन्दपूर्वं गम्यन्तु भूः स्वं विभिखाः शरेन्द्र | कमी खरामौ ११० | ५ | १५/३१|३० ध्रुववद् दिनाच्य मन्दाधिपोऽब्द स्त्रिगुणो ३ गुणाब्धः ३ || १५ अथ मासाधिपानयनम् । अर्क १२ प्रमासाब्यसमा भुज २ घ्नौ मालाधिपः साग्नि ३ रमे ७ ईतौ तौ । इति श्रीमथुरामाचलतायां रविसिद्धान्तम स्फुटतिथ्यादिनिर्णयः ॥