पृष्ठम्:रविसिद्धान्तमञ्जरी.pdf/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रविसिद्धान्तमञ्जरी । न्यूनाधिकोऽर्कात् विधुरर्कभाने रशोदथेः प्राक् परयोः प्रचालि । उक्ताभागादवरैरदृश्या दृश्या भवन्यभ्यधिकैर्ग्रहेन्द्राः ॥ पश्चात् यदि स्यादुदयोऽथवास्तं रविग्रहौ षड्भयुतौ विधेयौ । स्फुटार्क खेटान्तरितांशकाचा हरेपण ५ हत्वा यदवाप्यते तत् ॥ अर्कस्थलग्नौयकलादिनिघ्नं कालांशकाचं तदिर स्फुटं स्यात् । ग्रहार्कसंस्थोदयमानभेदे मानदयाईन विलंघनोयम् ॥ ग्रहार्कमुत्योः शरलन्धनिघ्नं तलमदण्डादि तु कालभुमिः ।. न्यूनाधिको वा यदि कालभागः कस्लोचतोऽस्मान्नु दिगं गतै यम् ॥ तत्काल भुयोर्विवरे लन्धं वक्रे तु मुर्दितथेन भक्तम् । एवं ग्रहाणामुदयेऽपि गप्यं विपर्य्ययादेव दिनं गतैव्यम् ॥ सुजालिचन्द्रा १२२ स्त्रिदशाथ ३३ दन्ता ३२, वेदा चला ७४ राम कते ४३ कमेण | भौमादिकस्यास्तदिमानि वक्रे, भार्गवस्य ॥ बुधस्य भूपा १६ दश १० अथास्तवक्रात् कुजतोऽस्तवके, जात्यचि २२२ विश्वे १३ दिगि १० नेय १९ मासे: । महांस वक्रास्त विधिः सितस्य, क्रमेण वस्तु नवेन्दु १८ माखैः ॥ गृहूः पुरोऽस्तायुदयस्यपश्चात्, बालचपचंवचसांपतिः स्यात् । एवं सितः पञ्चदिनामिटडो, बालो भवेत्रीलिदिनानि वके # गृह्स्तुपचंभृगुजोमहास्ते, बाल: पुनस्तन दशाइमेव | सिंहस्यमेचांभगतेदिनेशे, याम्यांनिशानेबमुत्ययः ॥