पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28 SANDHYAKARA NANDI. अनुजः सुरपालस्य क्षममयमुदवहत् जानकौं लक्ष्मौम् । समहास्तत्सूनूनाञ्च तत्स्वमा रोऽभवँल्ललितजन्यः ॥ २८ ॥ अन्वित्यादि । श्रयं राघवः सुरपालस्य इन्द्रस्यानुजो हरिजनकों सोतां लक्ष्मोमवतीर्ण उवछत् । तत्सूनूनाञ्च राघवकनिष्ठानामपि त्रयाणां तत्स्वसार: सौताभगिन्यः भ्रमहा विवाहोत्सवसहिता ललित- जन्यः प्रियबध्वोऽभवन् । अन्यत्र । अयं रामपालः सुरपालस्यानुजो जनकस्य पितुर्लक्ष्मों ऊढवान | तत्सूनूनां च रामपाल- पुत्राणां अपि तत्स्वसारस्तस्य पालस्यैव स्वोयाङ्गितकं मारो बल समहाः सतेजाः ललितजन्य ईप्सितयुद्धोऽ भवत् । मामर्थेन पितृतुल्यास्ते बभ्रुवुरिति भावः ॥ २८ ॥ हत्वा राजप्रवरं [भूयो] भूमण्डलं गृहौतवतः । स निरास्थदस्त्रकलया सहस्रदोर्व्विद्विषः स्वास्थ्यम् ॥ २१ ॥ 1 हवेत्यादि । स राघवः राजप्रवरं [च]त्रियसन्तानं हत्वा भूयः पुनः पुनरे कविंशतिवारान् भूमण्डलं गृहौतवतः सहस्रदोर्व्विदिषः (षयः) कार्त्तवीर्य्यरातेः परशरामस्थ स्वास्थ्यं स्वर्गस्थितिमस्त्र (च) कलया निरास्यत् । अन्यच स रामपालोऽस्त्रकलया महसदोः सहस्रबाहुः राजप्रवरं नृपतिश्रेष्ठं महीपालं हत्वा भूयः प्रचुरं भूमण्डलं गृहीतवतः द्विषः शत्रोः कैवर्त्तस्य नृपस्य स्वास्थ्यं स्मन् पचे भरिपरे (शरीरे) खरिलोपः सौष्ठवं निरास्यत् ॥ २८ ॥ दुर्जननौकारपरोऽप्यनुपालितसज्जनौकृतश्रौकः । शूरतमनुसहितोऽसावव हद्दण्डकारण्यम् ॥ ३० ॥ दुरित्यादि । मौ राघवः दुर्जननी निन्दिता माता कैकेयो तस्याः कारो नियमः भरत- राज्याभिषेकादि: तत्परः । अनुपालतमज्जनौकृतीक: अनुपालिता प्रतीक्षिता मतो साध्वौ जनी जाया मौता तथा कृता श्रीः शोभा यस्य | सुनूः कनौयान् भ्राता लक्ष्मणः दण्डकारण्यं प्रसिद्धं अवहत् चलितवान् । अन्यत्र असौ रामपालः दण्डकारण्यं दण्डम्योपाय [य] कारण्यं करणत्वं साधकतमत्व म[व] हत् । अतएव दुर्ज्जनानां दुष्टजनानां नौकारे भर्त्सने तत्परः । या दुर्जनानां नौकारस्य साध्यस्य परः परः शत्रुः शातयिता अनुपालितसज्जनौकृतश्रीकः अनुपालिता सज्जना यया करणभूतया सा अभूतत (स) झावात् अनुपालतमज्जनौकता बोकी येन । सुनुः पुत्रः । इदान कुलकं, श्लोकाष्टकेन मौता रावणेन हतेति वर्ण्यते । तदव कोदृणि समये, कस्मिन् सन्निवेशे कतरेण प्रकारेण हृतेति कथाक्रमेणाह ॥ ३० ॥ ₹ This grammatical rule seems to have been used to explain the other meaning of the word स्वाम