पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१३१

पुटमेतत् सुपुष्टितम्
१२७
व्यवहारव्यतिक्रमास्तपरीहारश्च

२७५–पठिताया अङ्गनया विषये न बहुवक्तव्यमस्ति । सा हि -किमपि गृहकृत्यं न रोचयते ।
२७६-पुरुषार्थचतुष्टयस्य यथायथं सम्पत्तिरजनीति कृतार्थे न जीवितम्।
२७७-अपेक्ष्यते नाम विपश्चितामपि सङ्घभावः येन क्रियात्मकं किमपि कार्ये सम्पद्येत ।
२७८-इहदेशजानामायुः प्रायेण विंशतिवर्षतस्त्रिंशद्वर्षपरिमितं भवति ।
२७९-अत्र पाठशाले रूप्यकाणां विंशतिर्दक्षिणा प्रतिमासं मिलति प्रत्येकं छात्राय व्ययाय ।
२८०ः -चारित्रवताऽऽदर्शज्ञानिना गुरुणा भाव्यम् ।



२७५–पठितमस्या अस्तीति पठिता । अर्श् आदिभ्योऽच् । एवं व्युत्पत्तिसंभवेऽपि दुर्लभोऽस्य प्रयोगः । व्याक्रियन्ते शब्दा व्याकरणेन न तु क्रियन्ते'इत्यसकृदुक्तमधस्तात्' । तेन नहि यत्र तत्रार्शआदित्वं कल्पयित्वा नूत्नाः शब्दाः कार्याः।(२|३ ) किरातटीकायां मल्लिनांथेन द्रौपदींमधिकृत्यापठितेत्युक्तम्-अत एवेयमपठितापि साधु वक्तीति युज्यते विस्मय इत्यर्थ इति ।
तत्र अविद्यमानं पठितं पठनं यंस्याः सेति विग्रहः। पठिताशब्दस्तु
पाठवत्यर्थे न क्वचित्प्रयुक्तपूर्वः । तेन पठितवत्याः श्रुतवत्याः साक्षराया इति वा वक्तव्यम् ।
२७६–यथायथं यथास्वं भवति । तस्माद् यथातथमिति वक्तव्यम् ।
२७७–कार्यं नाम क्रियात्वं न, व्यभिचरति, तेन क्रियात्मकमिति विशेषणं व्यर्थम्। किमपि साध्यं साध्येतेति शब्दान्तरैरपि सोर्थः शक्योभिधातुम् ।
२७८-आयुर्विंशतिवर्षावरं त्रिंशद्वर्षपरं भवतीति वक्तव्यम् । यथास्थिते त्वर्थ एव कश्चिन्नास्ति ।
२७९-मिल संगमन इति तुदादिः। अयमकर्मकः । अस्य संगतिमात्रमर्थः न तु लब्धिः । रूप्यकाणां विंशति दक्षिणामेकैकश्छात्रो लभते इत्येवं न्यासः कार्यः । अव्ययीभावाः क्रियां विशिंषन्तिः । तेनच्छात्राः प्रत्येकं ( यथा स्यात्तथा ) लभन्त इति वक्तव्यम् , एकैकश्छात्रो लभत इति वा ।
२८०-ज्ञानिनामादर्शेन गुरुणा भवितव्यम् । आदर्शो दर्पणो भवति । आदर्श इवादर्श इत्यौपमिकः प्रयोगः । यत्र स्वरूपं यथावद् दृश्यते स आदर्शः ।किंलक्षणा ज्ञानिनो भवन्तीति तत्र भवति गुरौ द्रष्टव्यम्भवतिं। नृपतीनामदर्श इत्यादेश च कादम्बर्यादिषु दर्शनादयमेव प्रकारः शिष्टजुष्ट इति संदेहानवकाशः ।



      १. अत्र वैकल्पिकी तत्पुरुषस्य नपुंसकता ।