पृष्ठम्:वायुपुराणम्.djvu/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ वायुपुराणम् अथ त्रयोदशोऽध्यायः योगैश्वर्यनिरूपणम् चायुरुवाच ॥१ ।२ ३ ॥४ अत ऊध्व प्रवक्ष्यामि ऐश्वर्यगुणविस्तरम् । येन योगविशेषेण सर्वलोकानतिक्रमेत् तत्राष्टगुणमैश्वर्यं योगिनां समुदाहृतम् । तत्सर्वं क्रमयोगेन(ण)उच्यमानं निबोधत। अणिमा लघिमा चैव महिमा प्राप्तिरेव च । प्राकास्यं चैव सर्वत्र ईशित्वं चैव सर्वतः वशित्वमथ सर्वत्र यत्र कामावसायिता । तच्चापि विविधं ज्ञेयमैश्वर्यं सार्वकामिकम् साबखं निरवयं च सूक्ष्मं चैव प्रवर्तते । सावधं नाम यत्तत्त्वं पञ्चभूतात्मकं स्मृतम् निरवधं तथा नाम पञ्चभूतात्मकं स्मृतम् । इन्द्रियाणि पुनश्चैव अहङ्करश्च वै स्मृतम् तत्र सूक्ष्मप्रवृत्तस्तु पञ्चभूतात्मक पुनः । इन्द्रियाणि मनश्चैव बुद्धचहंकारसंज्ञितः तथा सर्वमयं चैव आत्मस्था ख्यातिरेव च । संयोग एवं त्रिविधः सूक्ष्मेष्वेव प्रवर्तते पुनरष्टगुणस्यापि तेष्वेवाथ प्रवर्तते । तस्य रूपं प्रवक्ष्यामि यथाऽऽह भगवान्प्रभुः " ६ ७ ८ & अध्याय १३ योगैश्वर्यनिरूपण बायु यले-इससे आगे अव हम योग के ऐश्वर्यविस्तार को कहते हैं, जिस योगविशेष से तीनों लोक जीते जा सकते है ।१। योगियों के लिये आठ प्रक़ार के ऐश्वर्य कहे गये है। उन्हें हम क्रम से कहते है, सुनिये—अणिमा, लघिमा, महिमा, प्राप्ति, प्राकाम्य, ईशित्व, वशित्व और कामावसायिता। यह सार्वकामिक ऐश्वर्य भी विविध प्रकार का है । जैसे सावद्या, निरवद्य और सूक्ष्म । सावध नाम का जो तत्त्व है, वहपंचभूता रमक है। निरवद्य भी पंचभूतात्मक है । स्थूल इन्द्रिय, मन और अहङ्कार एवं सूक्ष्म इन्द्रिय मन और अहङ्कार तथा सम्पूर्ण आत्मख्याति-अष्ट ऐश्वर्यों को यह त्रिविध प्रवृत्ति है । स्थूल और सूक्ष्म सवंभूतों में यह अष्ट ऐश्वये जिस भाव से प्रवृत्त होता है, उसे हम ठीक वैसा ही कहते है जैसा कि