पृष्ठम्:वायुपुराणम्.djvu/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ पञ्चमे द्वापरे चैव व्यासस्तु सविता यदा। तदा चापि भविष्यामि कङ्को नाम महातपाः ॥१२६ अनुग्रहार्थं लोकानां योगात्मा नैककर्मकृत् । चत्वारस्तु महाभागा विरजाः शुद्धयोनयः ॥१३॥ पुत्रा मम भविष्यन्ति योगात्मानो दृढव्रताः । सनः सनन्दनश्चैव प्रभुर्यस्य सनातनः १३१ ऋतुः सनत्कुमारश्च निर्ममा निरहंकृताः। मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥१३२ परिबर्ते पुनः षष्ठे मृत्युव्र्यासो यदा त्रिभुः । तदाऽप्यहं भविष्यामि लोकाक्षिर्नाम नामतः ॥१३३ शिष्याश्च मम ते दिव्या योगात्मानो दृढव्रताः। भविष्यन्ति महाभागाश्चत्वारो लोकसंमतः १३४ ॥ सुधामा विरजश्चैव शबढ़e एव च । योगात्मानो महामनस्ते सर्वे दग्धकिल्बिषः १३५ तेऽपि तेनैव मार्गेण गमिष्यति न संशयः । सप्तमे परिवर्ततं तु यदा व्यासः शतक्रतः १३६ विभुर्नाम महातेजाः पूर्वमासीच्छतक्रतुः। तदाऽप्यहं भविष्यामि कलौ तस्मिन्युगान्तिके ॥१३७ जैगीषव्येति विख्यातः सर्वेषां योगिनां वरः। तत्रापि मम ते पुत्रा भविष्यन्ति युगे तदा ॥१३८ सारस्वतः सुमेधश्च वसुवाहः सुवाहनः । तेऽपि तेनैव मार्गेण ध्यानयुक्ति समाश्रिताः १३६ भविष्यन्ति महात्मानो रुद्रलोकपरायणः । वसिष्ठश्चाष्टमे व्यासः+(परिवर्ते भविष्यति ॥१४० कपिलश्चाऽऽसुरिश्चैव तथा पञ्चशिखो मुनिः। वाग्वलिश्च महायोगो सर्व एव महौजसः) १४१ कर्क के नाम से महातपस्वी मुनि कहलायेगे ।२६सांसारिको के प्रति अनुग्रह करने के लिये हम उस समय अनेक कर्मों के कर्ता और योगात्मा होंगे । हमे चार पुत्र होंगे । वे विरजस्क, शुद्धयोनि, महाभाग, योगारमा, द्व्रत, निर्मम और निरहंकार होंगे । उनका नाम सनक, सनन्दन ऋतु और सनत्कुमार होगा । ये भी हमारे पास जहाँ से पुनरावृत्ति दुर्लभ है । ३०१३२। फिर छठे द्वापर मे जब मृत्यु व्यास गमन करग, होगे तब हम लोकाक्षि के नाम से प्रसिद्ध होगे ।१३३। उस समय भी हमे चार शिष्य होंग। वे सभी योगात्मा, दृढ़व्रत लोकमान्य, महात्मा और निष्पाप होगे । उनका नाम सुधामा विरजा, शर्वोपाद् ओर रव होगा । ये भी उसी मार्ग से जयेंगे इसमें कुछ संशय नहीं है ।१३४१३-५१ पूर्व मे जो महतेजस्वी विभु शतक्रतु थे, वही सप्तम द्वापर मे जब शतक्रतु व्यास होगे, तब हम उस युगान्तकाल मे यागिश्रेष्ठ जं गिषव्य नाम से ख्यात होगे ।१३६-१३७उस युग मे भी हमे चार पुत्र सरस्वत, सुमेष, वसुवाह और सुवाहन नाम के होगे । वे महात्मा भी ध्यान-योग का अवलम्बन कर उसी मार्ग से रुद्रलोक गमन करेगे । आठवे द्वापर में वसिष्ठ व्यास होंगे ।१३८-१४०। उस समय कपिल, आसुरि, पंचशिख और वावलि नामक चर महात्मा मुनि उनके शिष्य होंगे । वे महातेजस्वी ओर महायोगी ध्यानबल से माहेश्वर योग को प्राप्त- + धनुश्चिदंतर्गतग्रन्थो ग. पुस्तके नास्ति ।