पृष्ठम्:वायुपुराणम्.djvu/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ भविष्यन्ति तदा कल्पे सर्वे ते ध्यानयुञ्जकाः । ते तु संनिहिता योगे हृदि कृत्वा महेश्वरम् । महालये पदं शिप्त्वा प्रविष्टः शिवमव्ययम् १७८८ ये चान्येऽपि महात्मानः काले तस्मिन्युगान्तिके। ध्यानयुक्तेन मनसा विमलाः शुद्धबुद्धयः । गत्वा महालयं पुण्यं दृष्ट्वा माहेश्वरं पदम् । रुणं तारयते जन्तून्दश पूर्वान्दशापरान् ॥१७६ आत्मानमेकविशं च तरयिस्वा महर्णवम् । मम प्रसादाद्यास्यन्ति रुद्रलोकं गतज्वराः १८० ततोऽष्टादशमश्चैव परिवर्ती यदा भवेत् । तद ऋतञ्जयो नाम व्यासस्तु भविता मुनिः । तदाऽप्यहं भविष्यामि शिखण्डी नाम नामतः १८१ सिद्धक्षेत्रे महापुण्ये देवदानवपूजिते । हिमवच्छिखरे पुण्ये शिखण्डी यत्र पर्वतः । शिखण्डिनो वनं चापि ऋषिसिद्धनिषेवितम् १८२ तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः । वाचस्रवा ऋत्ती (ची) का शावासश्च दृढव्रतः १८३ योगात्मानो महसत्वाः सर्वे ते वेदपारगाः । प्राप्य माहेश्वरं योगं रुद्रलोकं व्रजन्ति ते १८४ ततस्त्वेकोनवशे तु परिवर्ते क्रमागते । व्यासस्तु भविता नाम्ना भरद्वाजो महामुनिः १८५ तत्राप्यहं भविष्यामि जटामालीति नामतः । हिमवच्छिखरे रम्ये जटायुयंत्र पर्वतः ।।१८६ तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः । हिरण्यनामा कौशिल्यः काक्षीवः कुथुमिस्तथा ॥१८७

=

==

=

=

== == में वर्तमान रहकर अविनाशी शिव मे प्रवेश कर जायेंगे ।१७६-१७८। इनके अतिरिक्त और भी , जो महात्मा उस युगान्त काल मे ऽपानयुक्त मन से विमल और शुद्ध-बुद्धि होकर पवित्र महालय में गमन करेगे और माहेश्वर पद का दर्शन करेगे वे अपने साथ दस पीढ़ी आगे ओर दस पीछे इस तरह इक्कीस पीढ़ियों का उद्धार करेगे । हमारे प्रसाद से वे विना क्लेश-विपाक के रुद्रलोक गमन करेगे ।१७६-१८०। जब अठारहवाँ द्वापर आयेगा तव ऋतञ्जय मुनि व्यास होगे । उस समय हमरा नाम शिखण्डी होगा । देव-दानव-पूजित हिमा लय शिखर पर महापुण्य जनक सिद्धि क्षेत्र में हमारा निवास होगा । उस समय वह पर्वत शिखण्डी नाम से विख्यात होगा । उस शिखण्डी पर्वत का वन ऋषि-सिद्धों द्वारा सेवित रहेगा। वहाँ भी हमे वचश्रवा, ऋतीक शवास और दृढव्रत नामक चार तपस्वी पुत्र होंगे। वे योगी, महसत्व, वेदपारग, माहेश्वर योग को प्राप्त कर रुद्रलोक गमन करेगे ।१८१-१८४। उन्नीसवे द्वापर के आने पर भारद्वाज नामक महामुनि वपास होंगे और हमारा नाम जटामाली होगा । हिमालय के रम्य जटायु शिखर पर हमारा आश्रम होगा ।१८५-१८६॥ वहाँ भी हमे हिरण्य, कौशिल्य, काक्षीव और कुथुमि नामक महवलशाली चार पुत्र होंगे । ये सभी ऐश्वर्य