पृष्ठम्:वायुपुराणम्.djvu/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ ५२ शर्वस्य या तृतीया तु नाम भामस्तनुः स्मृत । पत्नी तस्य विकेशीति पुत्रश्चाङ्गकः स्मृतः ॥५१ ईशानस्य चतुर्थस्य स्वर्गतस्य च या तनुः । तस्य पत्नी शिवा नाम पुत्रश्चास्य मनोजवः (नाम्ना पशुपतेर्या तु तनुरग्निद्विजैः स्मृतः । तस्य पत्नी स्मृता स्वाहा स्कन्दश्चापि सुतः स्मृतः ।।५३ नाम्ना षष्ठस्य या भीम तनुरकाश उच्यते ।) दिशः पन्थः स्मृतास्तस्य स्वर्गस्य सुतः स्मृतः u५४ उग्ना तनुः सप्तमी या वीक्षितैब्रह्मणैः स्तृत । दीक्षया पत्नी स्मृता तल्थ संतानः पुत्र उच्यते ५५ नाम्नाऽष्टमस्य महतस्तनुर्या चन्द्रमाः स्मृतः । पत्नी तु रोहिणी तस्य पुत्रश्चास्य बुधः स्मृतः ॥५६ इत्येतास्तनवस्तस्य नामभिः परिकीर्तितः। तास्तु वन्द्या नमस्याश्च प्रतिनन तनम्र वै ५७ भक्तैः सूर्येऽप्सु पृथिव्यां याय्वग्निव्योमदीक्षितैः । तथा च वै चन्द्रमसि तनुभिर्नामभिः सह । प्रजावानेति सयुज्यमीश्वरस्य नरो हि राः इत्येतद्वो मयाऽऽख्यातं गुह्न भीमस्य तद्यशः । शं नोऽस्तु द्विपदे नित्यं शं नोऽस्तु च चतुष्पदे ५e एतत्प्रोक्तं निदानं वस्तनूनां नामभिः सह । महादेवस्य देवस्य भृगोस्तु शृणुत प्रजाः ६० इति महापुराणे वायुप्रोक्ते महादेवतनुवर्णनं नाम सप्तविंशोऽध्यायः।२७। ५६ महादेव के शर्व नाम की मूfत भूमि है, उसकी पत्नी विकेशी है और पुत्र अंगारफ उनके चौथे स्वर्गगत ईशान शरीर को पत्न शिवा है और पुत्र मनोजव है ।५१५२ पशुपत रूप अग्नि शरीर की पत्नी स्वाहा है और पुत्र स्कन्द । छठे आकाश रूप भीम शरीर की पलो दिशाएँ है ओर स्वर्ग पुत्र है ।५३५४। ब्राह्मणों द्वारा पूजित जो उनका सातवाँ उग्र नामक शरीर है। उसकी पत्नी दीक्षा है और पुत्र सन्तान है । चन्द्रमा रूप महान् आठवें शरीर की पत्नी रोहिणी है और पुत्र वुघ है ।-५६ महादेव के ये शरीर हैं, जिनका नामोल्लेखपूर्वक वर्णन किया गया है । ये सब शरीर अपने नामों के साथ वन्दनीय और नमस्कारणच हैं । जो मनुष्य सूर्य, जल, पृथ्वी, वायू, अग्नि, व्योम, दीक्षित और चन्द्रमा रूपी महादेव के शरीर के प्रति । भक्ति प्रदशित करता है, वह निश्चय ही प्रजावान् हता है और शिवसायुज्य प्राप्त करता है ।५७५८ । मैने अप लोगों के निकट इस गुह्य और यणदायक शिवतत्त्व को कहा। इसके फल से मनुष्य और चतुष्पदों का मंगल हो । इस प्रकार आप लोगों को नामों के साथ महादेव के शरीर वर्णन को सुना दिया । अब इसके बाद भृगुवंश की वर्णन सुनिये ।५६-६०॥ श्री वायुमहापुराण का महादेव शरीर वर्णन नामक सत्ताईसवाँ अध्याय समप्त ।।२७।

  • धनुश्रिक़न्तर्गतग्रन्थ: ड पुस्तके नास्ति ।