पृष्ठम्:वायुपुराणम्.djvu/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ ।१८७ ।।१६८ १८& ।।१६० १६१ १६२ १६३ आदित्यमथ विष्णु च ब्रह्माणं सबृहस्पतिम् । क्रिया कार्यं कारणं च कर्ता करणमेव च असच्च सदसच्चैव तथैव प्रभवाव्ययम् । नमो भवाय शर्वाय रुद्राय वरदाय च पशूनां पतये चैव नमस्त्वन्धकघातिने । त्रिजटय त्रिशीर्षाय त्रिशूलवरधारिणे त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः। नमश्चण्डाय मुण्डाय प्रचण्डाय धराय च दण्डिमासक्तकर्णाय दण्डिमुण्डाय वै नमः । नमोऽर्धदण्डकेशाय निष्काय विकृताय च विलोहिताय धूम्राय नोलग्रीवाय ते नमः । नमस्त्वप्रनिरूपाय शिवाय च नमोऽस्तु ते सूर्याय सूर्यपतये सूर्यध्वजपताकिने । नमः प्रमथनाथाय वृषस्कन्धाय धन्विने नमो हिरण्यगर्भाय हिरण्यकवचाय च। हिरण्यकृतचूडाय हिरण्यपतये नमः सत्रघाताय दण्डाय वर्णपानपुटय च । नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः सर्वायाभक्ष्यभक्ष्याय सर्वभूतान्तरात्मने । नमो होत्राय मन्त्राय शुक्लध्वजपताकिने नमो नमाय नम्याय नमः किलिकिलाय च । नमस्ते शयमानाय शयितायोत्थिताय च । स्थिताय चलमानाय मुद्राय कुटिलाय च । नमो नर्तनशोलाय मुखवादित्रकारिणे नाटयोपहारलुब्धय गतिवाद्यरताय च। नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च कलनाय च कल्पाय क्षयायोपक्षयाय च । भीमदुन्दुभिहसाय भीमसेनप्रियाय च उग्राय च नमो नित्यं नमस्ते दशबाहवे । नसः कपालहस्ताय चिताभस्मप्रियाय च ॥१६४ १६५ १६६ १६७ १६८ १&& २०० २०१


--- --


--



-- - --- - स्वरूप है । आप क्रिया. कार्ये, कारण, कर्ता, करण, असत्, सदसत्, प्रभव और अव्यय हैं । भव, पूर्व, रुद्र वरदाता, पशुपति और अन्धक-विनाशी को नमस्कार है ।१८६१८८१। आप त्रिजट, त्रिशीषं, त्रिशूलवर- धारी, त्र्यम्बक, त्रिनेत्र, त्रिपुरन्न. चंण्ड, मुण्ड, प्रचण्ड, घर, दण्डी । आसक्तकणं, दण्डिमुण्ड, अर्जुदण्डकेश, निष्क विकृत, विलोहित, धूने, नीलग्रीवअप्रतिरूप और शिव है, आपको नमस्कार है ।१८६-१६२। आप सूर्य, सूर्यपति, सूर्यङवजपताकी, प्रमथनाथवृषकन्ध, धन्वी, हिरण्यगर्भ, हिरण्यकवचहिरण्यकृतचूड, हिरण्य पति, यज्ञनाशक दण्ड, वर्णघनघंट, स्तुत, स्तुत्य, स्तूयमान हैं, आपको नमस्कार है ।१६३-१७५। सर्वभक्ष्या- भक्ष्य, सर्वभूतान्तरात्मा, होने, मन्त्र, शुक्लध्वजपताको, नम, नम्य, किलकिल, रायमन, शयिता, उत्थित, स्थित, चलमान, क्षुद्र, कुटिल, नंतनशीलमुंह बजाने वालेनाटय उपहार के लोभी, गीतवाद्यरत, ज्येष्ठ, श्रेष्ठ, बलप्रमथन, कलन, कल्प, क्षय, उपक्षय, भीम दुन्दुभि की आवाज की तरह हंसी वाले और भीमसेनप्रिय हैं, आपको नमस्कार है ।१६६२०० आप उग्र, दशबाहु, कपालहस्त, चिताभस्मप्रिय, विभीषण, भीष्म; भीष्मब-