पृष्ठम्:वायुपुराणम्.djvu/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिंशोऽध्यायः २३१ हविद्धनी हखो हावी हुवां वाचाऽहुतिः सदा । गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः ।।२३० यजुर्मयो ऋड्यश्च सामथर्वसयस्तथा। पठयसे ब्रह्मविद्भिस्त्वं कल्पोपनिषदां गणैः ॥२३१ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये । त्वामेव मेघसंघाश्च विश्वस्तनित^जतम् २३२ संवत्सरस्त्वमृतवो मासो मासर्द्धमेव च । कलाकाष्ठानिमेषाश्च नक्षत्राणि युगा ग्रहाः २३३ वृषाणां कुकुदं त्वं हि गिरीणां शिखराणि च । सहो मृगाणां पततां वार्योऽनन्तश्च भोगिनाम् ।।२३४ क्षीरोदो ह्यदधीनां च यन्त्राणां धनुरेव च । वत्र प्रहरणानां च व्रतानां सत्यमेव च २३५ इच्छा द्वेषश्च रागद सोहः क्षाओो दमः शमः। व्यवसायो धृतिलभः कामक्रोधौ जयाजयौ ॥२३६ त्वं मदी त्वं शरी चापि खट्वाङ्गी भुर्भरी तथा । छेत्ता भेत्ता प्रहर्ता च त्वं नेतऽप्यन्तको मतः ॥२३७ दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च । इन्द्रः समुद्रः सरितः पल्वलानि सरांसि च। २३८ लतावली तृणौषध्यः पशवो मृगपक्षिणः । द्व्यकर्मगुणारम्भः कलपुष्पफलप्रदः २३६ आदिश्चान्तश्च सध्यश्च गायत्र्योङ्कार एव च । हरितो लोहितः कृष्णो नीलः पीतस्तथाऽरुणः २४० कवुश्च कपिलश्चैव कपोतो मेचकस्तथा । सुवर्णरेता विख्यातः सुवर्णश्चापतो मतः २४१ सुवर्णनाम च तथा सुवर्णप्रिय एव च । (अबनिन्द्रोऽथ यमश्चैव वरुणो धनदोऽनलः २४२ उत्फुल्लश्चित्रभानुश्च स्वर्भानुर्भानुरेव च । होयें होत च होमस्त्वं हतं च प्रहतं प्रभुः। २४३ ओंकार कहा करते हैं । सुरश्रेष्ठ ! साम गाने वाले ब्रह्मवादी आपको हविद्धनी, हव, हवि और होम की आहुति कहा करते हैं । ब्रह्मादिगण कल्पवासियों के साथ आपको ऋक्-यजु-साम और अथर्वमय कहा करते है ।२२९-२३०। आप ब्राह्मण, क्षत्रिय, वैश्य, शूद् अन्यान्यवर्ण, मेघसंग विश्वस्तनितम्रजत, संवत्सरऋतु, , मास, मासार्धकला, काष्ठा, तिमेष, नक्षत्र, युग, ग्रह वृषककुद, गिरिशिखर, मृगों के मध्यसिंह, पक्षियों के बीच , समुद्रों में क्षीरसागर, यन्त्रों में धनुष् हैं ।२३१-२३४३ ॥ प्रहरणों में वज, व्रतों में गरुड, सर्प में अनन्त सत्य, इच्छा, ' वेष, राग मोहक्षाम, दम, शमं, व्यवसाय, धृति, लोभ, काम, क्रोध, जय. अजय, गदी, शरी, चापी छेत्ता, भेत्ता, प्रहर्ता, नेता, अन्तक दश लक्षण संयुक्त धर्म, अर्थ, कामइन्द्र, समुद्र, खटव भुभेरी; सरित्, पल्वल, संर लतावली, तृण, ओोपधि, मृग, पक्षी, द्रव्यकमंगुणारम्भ, कालपुष्प, फलप्रद, आदि, , , अन्त, मध्य, गायत्री, ओंकारहरित, लोहित, कृष्ण, नील, पत, अरुण हैं 1२३५-२४०। आप कठं कपिल, कृपोत, मेचक, सुवर्णरेता, विख्यातसुवर्ण, सुवर्णनमा, सुवर्णप्रिय, इन्द्र, यम, वरुण, धनद, अनल, उत्फुल्ल, चित्रभानु भानु होत्र' होता, होमहुत, प्रहुत, प्रभु, सुपर्ण, ब्रह्मा, शतरुद्रिय,"पवित्रों में पवित्र, मङ्गलों में इदमघं नास्ति ख. पुस्तके । *धनुश्चिह्न्तगंतप्रन्यो ख. पुस्तके नास्ति ।