पृष्ठम्:वायुपुराणम्.djvu/३९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७३ राध्यर्ध चामरावत्यामस्तमेति यमस्य च। सोनपुर्या विभायां तु मध्याह्न स्याद्दिवाकरः ॥१०० महेन्द्रस्यामरावत्यामुत्तिष्ठति यदा रविः। अर्धरात्रं संयमने वारुण्यामस्तमेति च १०१ नगर में सूर्यास्त होता है । जब चन्द्र की विभावरी पुरी मे मध्याह्न और इन्द्र की अमरावती में उदय होता है, उस समय संयमन पुर में आधी रात और वरुण की सुख T नगरी मे अस्त होता है १००१०१ । सूर्य १४॥ ।।१५।। १६।। १७।। ।।१८।। ।।१९।। २० ।।२१। ।।२२।। २३।। २४४II तदादित्यादृते येषां काल संख्या न विद्यते । कालादृते न निगमो न दीक्षा नाह्निकक्रमः ऋतूनामविभागश्च पुष्पमूलफलं कुतः । कुतः सस्याभिनिष्पत्तिर्णौषधिगणादि वा अभावो व्यवहाराणां देवाना दिवि चेह च । जगत्प्रतापनमृते भास्करं वारितस्करम् स एव कालश्चाग्निश्च द्वादशात्मा प्रजापतिः । तपत्येष द्विजश्रेष्ठस्त्रैलोक्यं सचराचरम् स एष तेजसां राशिः समस्तः सार्वलौकिकः । उत्तमं मार्गमास्थाय वायोर्भाभिरिद जगत् पर्वमृध्वमधश्चैव यापयरयेष सर्वशः । रवे रश्मिसहत्रं यत्प्रामया समुदाहृतम् तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः । सुषुम्नो हरिकेशश्च विश्वकर्मा तथैव च । विश्वश्रवाः पुनश्चान्यः संपद्व सुरतः परम् । अर्वावसुः पुनश्चाम्यः स्वराडन्यः प्रीतितः सुषुम्ना मूर्य रश्मिस्तु क्षीणं शशिनमेधयन् । तिर्यगूर्ध्वप्रचारोऽसौ सुषुम्नः परिकीfततः हरिकेश पुरस्त्वाद्या ऋक्षयोनिः प्रकीतिता । दक्षिणे विश्वकर्मा तु रविमवधीर्यते बुधम् विश्वश्रवास्तु यः पश्चाच्छुक्रयोनिः स्मृतो बुधं । संपद्वसुस्तु यो रश्मिः सा योनिलहितस्य तु षष्ठस्त्वर्वावसूरश्मियोनिस्तु स बृहस्पतेः। शनैश्चरं पुनश्चापि रश्मिराप्यायते स्वराट् एवं सूर्यप्रभावेण ग्रहनक्षत्रतारकाः । वर्धन्ते विदिताः सर्वा विधव चेदं पुर्नजग न क्षीयन्ते पुनस्तानि तस्मान्नक्षत्रता स्मृता । क्षेत्राण्येतानि वै पूर्वमापतन्ति गः तेषां क्षेत्राण्यथाऽऽदत्ते सूर्यो नक्षत्रतां ततः । तीर्णानां सुकृत्तनेह सुकृन्तान्ते गृहाश्रयात् ताराणां तारका ह्यतः शुक्लत्वाच्चैव तारकाः । दिव्यानां पार्थिवानां च नैशाना चैव सर्वशः आदानान्नित्यमादित्यस्तमसां तेजसां महान् । सुवतिस्यन्दनाथेश्च धातुनेष विभाव्यते सवनात्तेजसोऽपां च तेनासौ सविता मतः। बह्वर्थश्चन्द्र इत्येष हृदने धातुरिष्यते शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते । सूर्याचन्द्रमसोदव्ये खगे मण्डलं भास्करे ज्वलभेजोमये शुक्ले वृत्तकुम्भमित्ते शुभे । घनतोयात्मकं तत्र मण्डलं शशिनः स्मृतम् घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु । विशन्ति सर्वदेवास्तु स्थानान्येतानि सर्वशः मन्वन्तरेषु सर्वेषु सूक्षसूर्यग्रहाश्रयाः। तानि देवगृहाण्येव तदाख्यास्ते भवन्ति च शौरे सूर्याविशस्था"--तिविभावसुः इति । २५ll ।२६ ।।२७। ।।२८। ।२९।। ३० |३१॥ ॥३२ ३ ३ ३४॥ ३५।