पृष्ठम्:वायुपुराणम्.djvu/५४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२४ वायुपुराणम् अजिष्टः शाक्यतो देवो दानपृष्ठम्तथैव च । शांकरः सत्यघृष्णुश्च विष्णुश्च विजयस्तथा ॥ अजितश्च महाभागः पृथुकास्ते दिवौकसः । लेखांस्तथा प्रवक्ष्यामि नुवती से निवोधत । मनोजवः प्रघासस्तु प्रचेतास्तु महायशाः वातो ध्रुवक्षितिश्चैव अद्भुतश्चैव वीर्यवान् । अवनो बृहस्पतिश्चैव लेखाः संपरिकीर्तिताः मनोजवो महावीर्यस्तेषामिन्द्रस्तदाऽभवत् | उन्नतो भार्गवश्चैव हविध्मानङ्गिरासुतः सुधामा काश्यपश्चैव वसिष्ठो विरजस्तथा । अतिमानश्च पौलस्त्यः सहिष्णुः पौलहस्तथा ॥ मधुरात्रेय इत्येते सप्त वै चाक्षुषेऽन्तरे ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कृतिः | अग्निष्णुदतिरात्रश्च सद्युम्नश्चेति ते नव अभिमन्युश्च दशमो नाद्वलेया मनोः सुताः । चक्षुषस्य सुता ह्यो ते षष्ठं चैव तदन्तरस् चैवस्वतेन संख्यातस्तस्य सर्गो महात्मनः । विस्तरेणाऽनुपूर्व्या च कथितं वै मया द्विजाः ॠषय ऊचुः चाक्षुषस्य तु दायादः संभूतः कश्यपान्वये । तस्यान्ववाये येऽप्यन्ये तज्ञो ब्रूहि यथातथम् सूत उवाच चाक्षुषस्य निसर्गं तु समासाच्छ्रोतुमर्हथ । तस्मान्ववाये संभूतः पृथुर्वैन्यः प्रतापवान् ॥६२ ॥६३ ॥६४ ॥६५ ॥६६ ॥६७ ॥६६ ॥७९ ॥७१ शाक्यन, वानपृष्ठ, शांकर, सत्यघृष्णु विष्णु, विजय तथा महाभाग्यवान् अजित ये पृथुक नामक देवगण है ।६१-६२!' अब लेख नामक देवताओ का वर्णन कर रहा हूँ, सुनिये | मनोजव प्रधास महायशस्वी प्रचेता, वात, ध्रुवक्षिति, पराक्रमी अद्भुत, अवन और वृहस्पति – ये लेख नाम से पुकारे जाते हैं । उस छठे मन्वन्तर मे उन देवगणों का स्वामी इन्द्र महापराक्रमी मनोजव था । भृगु गोत्रोत्पन्न उन्नत, अंगिरापुत्र हविघ्मान, कश्यपपुत्र सूधामा, वशिष्ठ गोत्रोत्पन्न विरज, पुलस्ट्यं गोत्रीय अतिमान, पुलहगोत्रोत्पन्न सहिष्णु, और अत्रिगोत्रोत्पन् मधु – ये चाक्षुप्र मन्वन्तर के सात ऋषि हैं|६३-६६। उरु, पुरुशतद्युम्न, तपस्वी सत्यवाक्, कृति, अग्निष्णुत्, अतिरात्र और सुयुम्नये नव तथा दसवें अभिमन्यु – ये चाक्षुप मनु के दस पुत्र है जो नाहलेय नाम से भी विख्यात है, छठवे मन्वन्तर का यही विवरण है । इस महात्मा चाक्षुषमनु का सृष्टि क्रम वैवस्वत मनु की भांति कहा जाता है । द्विजगण ! उसका विस्तृत वृत्तान्त मै क्रमशः आप लोगो को सुना चुका |६७-६६। ऋषियों ने कहा—सूतजी ! चाक्षुष मनु के उत्तराधिकारी कश्यप के गोत्र में उत्पन्न हुए, उसके गोत्र में जो अन्य लोग उत्पन्न हुए, उन्हें यथार्थतः वतलाइये |७०। सृत ने कहा— ऋषिवृन्द ! चाक्षुप मनु का वंश वर्णन मैं कर रहा हूँ, सुनिये । उसके वंश में वेन् का पुत्र प्रतापो पृथु नामक एक सम्राट् उत्पन्न हुआ । इसके अतिरिक्त अन्यान्य प्रजापति गण प्रादुर्भूत हुए।