पृष्ठम्:वायुपुराणम्.djvu/६२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०४ वायुपुराणम् अथ नवषष्टितमोऽध्यायः कश्यपीय प्रजा सर्गः सूत उवाच मन्धर्वाप्सरसः पुण्या मौनेयाः परिकीर्तिताः । चित्रसेनोग्रसेनश्च ऊर्णायुरनघस्तथा धृतराष्ट्र: पुलोमा च सूर्यवर्चास्तथैव च । युगपत्तृणपत्कालिवितिश्चित्ररथस्तथा त्रयोदशो भ्रमिशिराः पर्जन्यश्च चतुर्दशः | कलिः पश्चदशश्चैव नारदश्चैव षोडशः ॥ इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः चतुस्त्रिशद्यवीयस्यस्तेषामप्सरसः शुभाः | अन्तरा दारवत्या च प्रियमुख्या सुरोत्तमा मिश्रकेशी तथा चाशी वणिनी वाऽप्यलभ्वुषा | मारीची पुत्रिका चैव विद्युद्वर्णा तिलोत्तमा अद्रिका लक्षणा चैव देवी रम्भा मनोरमा | सुवरा च सुबाहुश्च पुणिता सुप्रतिष्ठिता पुण्डरीका सुगन्धा च सुदन्ता सुरक्षा तथा । हेमा शारद्वती चैव सुवृत्ता कमला च या सुभुजा हंसपादा च लौकिक्योऽप्सरसस्तथा । गन्धर्वाप्सरसो होता मौनेयाः परिकीर्तिताः ॥१ ॥२ ॥३ ॥४ ॥५ ॥६ ॥७ ॥८ अध्याय ६९ कश्यप की प्रजा-सृष्टि सूत ने कहा:- ~ ऋषिवृन्द ! पुण्यात्मा गन्धर्व एवं अप्सराएँ मुनि की सन्ततियाँ कही गयी हैं । चित्रसेन, उग्रसेन, ऊर्णायु, अनघ, धृतराष्ट्र, पुलोमा, सूर्यवर्चा, युगपत्, तृणपत्, कालि, दिति, चित्ररथ, भ्रमिशिरा, पर्जन्य, कलि और नारद ये सोलह मुनि के पुत्रदेव गन्धर्व कहे गये हे |१-३॥ इन सर्वो से छोटी चौंतीस कल्याणी अप्सराएँ हैं। जिनके नाम है अन्तरा, दारवत्या, प्रियमुख्या, सुरोत्तमा, मिश्रकेशी, चाशी, पणिनी, अलम्बुषा, मारोची, पुत्रिका, विद्युद्वर्णा, तिलोत्तमा, अद्रिका, लक्षणा, देवी, रम्भा, मनोरमा, सुवरा, सुवाढ, पुर्णिता, सुप्रतिष्ठिता, पुण्डरीका, सुगन्धा, सुदन्ता, सुरसा, हेमा, शारद्वती, सुवृत्ता, कमला, सुभुजा और हंसपादा । १ ये लौकिक अप्सराएँ हैं | ये उपर्युक्त गन्धर्व एवं अप्सराएं मुनि की सन्तान कही गई हैं |४-८॥ १ संख्या इकतीस होती है । अतः यहाँ पाठभेद प्रतीत होता है । 'चतुस्त्रिात्' के स्थान पर एक- त्रिशस्' होना चाहिये ।