पृष्ठम्:वायुपुराणम्.djvu/८९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७४ वायुपुराणम् कुमार्यचापि पञ्चाद्या नामतस्ता निबोधत । अचिष्मती सुनन्दा च सुरसा सुवचास्तथा तथा शतबला चैव सारणस्य सुतास्त्विमाः । भद्राश्वो भद्रगुप्तिश्व [*भद्रविद्यस्तथैव च भद्रबाहुर्भद्ररथो भद्रकल्पस्तथैव च । सुपार्श्वकः कीर्तिमांश्च] रोहिताश्वश्च भद्रजः दुर्मदश्चाभिभूतश्च रोहिण्याः कुलजाः स्मृताः । नन्दोपनन्दौ मित्रश्च कुक्षिमित्रस्तथा चलः चित्रोपचित्रे कन्ये च स्थितः पुष्टिरथापरः । मदिरायाः सुता होते सुदेवोऽथ विजज्ञिरे उपबिम्बोऽथ बिम्बश्व सत्त्वदन्तमहौजसौ । चत्वार एते विख्याता भद्रपुत्रा महाबलाः वैशाख्यां समदाच्छौरिः पुत्रं कौशिकमुत्तमम् । देवक्यां जज्ञिरे शौरिः सुषेण: कीर्तिमानपि तदयो भद्रसेनश्च यजुदायश्च पञ्चमः । षष्ठो भद्रविदेकस्य कंसः सर्वाञ्जघान तान् अथ तस्यामवस्थायामायुष्मान्संबभूव ह | लोकनाथः पुनर्विष्णुः पूर्वकृष्णः प्रजापतिः अनुजाताऽभवत्कृष्णा सुभद्रा भद्रभाषिणी | कृष्णा सुभद्रेति पुनर्व्याख्याता वृष्णिनंदिनी सुभद्रायां रथी पार्थादभिमन्युरजायत । वसुदेवस्य भार्यासु महाभागासु सप्तसु ॥ ये पुत्रा जज्ञिरे शूरा नामतस्तान्निबोधत ॥१६६ ॥१६७ ॥१६८ ॥१६६ ॥१७० ॥१७१ ★ ॥१७२ ॥१७३ ॥ १७४ ॥१७५ ॥१७६ उनके नाम सुनिये । अचष्मती, सुनन्दा, सुरसा, सुवचा और शतबला उनके नाम थे । ये पाँचों परम बुद्धिमान् सारण की पुत्रियाँ थीं | भद्राश्व, भद्रगुप्ति, भद्रविद्य, भद्रबाहु, भद्ररथ, भद्रकल्प, सुपाश्र्वंक, कीर्तिमान् रोहिताश्व, भद्रज, दुर्मद और अभिभूत – ये रोहिणी से उत्पन्न होनेवाले पुत्र पोत्रादिको के नाम कहे गये है | नन्द, उपनन्द, मित्र, कुक्षिमित्र, चल, पुष्टि और सुदेव ये पुत्रगण तथा चित्रा और उपचित्रा नामक दो कन्याएं - मदिरा को सन्ततियाँ कही गयी है ।१६४-१७०। उपबिम्ब, बिम्ब, सत्त्वदन्त और महोजा - ये चार महाबलशाली एवं विख्यात पुत्र भद्रा के थे । वसुदेव ने वैशाखी में परम योग्य कौशिक नामक पुत्र को उत्पन्न किया। देवकी में सुषेण, कीर्तिमान्, तदय, भद्रसेन, यजुदाय मोर भद्रविद् नामक छ पुत्रों को उत्पन्न किया था, इन सब को कंस ने मार डाला । ऐसी स्थिति में प्रजापति लोकनायक भगवान् विष्णु आयुष्मान् कृष्ण के रूप में सातवीं बार उत्पन्न हुए, उनके पश्चात् सुन्दर बोलनेवालो सुभद्रा उत्पन्न हुई, इन्ही वृष्णिनन्दिनी सुभद्रा का नाम बाद में कृष्णा विख्यात हुआ | कृष्णा के गर्भ से अर्जुन ने महान् वीर अभिमन्यु को उत्पन्न किया । वसुदेव को महाभाग्यशालिनी सातों स्त्रियों में अन्य जो शूर पुत्र हुए, उनके नाम सुनिये ।१७१-१७६ | सहदेवा में वसुदेव के संयोग से परमवीर भयासख नामक पुत्र की उत्पत्ति हुई । । धनुश्चिह्नान्तर्गत ग्रन्थः ख. घ. पुस्तकयोर्नास्ति |