पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२८१

पुटमेतत् सुपुष्टितम्
१८३
चतुर्थोऽङ्कः

 (पथोन्मुखो विलोकयति ) मानसोत्सुकेन मया न लक्षितेत्येवं

वचनमाह-(उपविश्य चर्चरी) । रे रे हंसा किं गोइज्जइ । [रे रे हंस ! किं गोप्यते । ] ( इति नर्तित्वोत्थाय )

यदि हंस गता न ते नतभ्रूः
 सरसो रोधसि दृक्पथं प्रिया मे।
मदखेलपदं कथं नु तस्याः
 सकलं चोरगतं त्वया गृहीतम् ॥ ३२॥


(पथोन्मुखः राजहंसगमनमार्गं प्रति दत्तदृष्टिर्विलोकयति)

 मानसाय उत्सुकेन उत्कण्ठितेन मया न लक्षितं किमपि अर्थात् त्वत्प्रिया नावलोकितेति वचनं आह राजहंसः इति ।

(उपविश्य चर्चरीगीत्या)

 रे रे हंस ! त्वया किमर्थं मद्वल्लभोदन्तं गोप्यते रक्ष्यते अनुद्धाट्यते । कथय कथय ! प्राकृते हंसा इत्याह्वाने प्लुतान्तमेकवचनम् ॥

(इति नर्तित्वोत्थाय)

  यदीति-हे हंस । यदि कुटिले ध्रुवौ भ्रुकुटी यस्याः सा मम प्रिया सरसः रोधसि तीरे ते दृक्पथं दृष्टिपथं न गता चेत्तर्हि कथं नाम त्वया हे चोर ! मदेन कामेन खेलानि लीलाञ्चितानि सुभगानि वा पदानि यस्मिंस्तत् तस्याः गतं गमनम् सकलं यथा स्यात्तथा सम्पूर्णतया गृहीतम् स्यात् ।

 कवीनां सम्प्रदाय एष यत् कामिनीनां गतिर्हंससदृशीति । राजहंससदृशगतिमती सा इति भावः । अत्र नायिकागतं गमनम् । राजहंसश्चोरः । स्तेयं गमनम् । सामान्योऽयं नियमो यत् यस्य समीपे स्तेयं वस्तु दृश्यते स तु सन्देहं विनैव चोरत्वेन निश्चीयते । राजहंसस्य समीपे नायिकाया गमनं दृष्ट्वा चोरितं वस्तु लब्ध्वा राजहंसश्चोर इति अनुमीयते, प्रतिपाद्यते च हे चोर ! मम प्रियायाः दर्शनं विनैव कथं त्वं तस्या गमनं चोरयितुं शक्तो भवेः अतः नूनं त्वया मत्प्रिया दृष्टेति । सरोवरस्य तटे यदि त्वया मम प्रिया न दृष्टा भवेत् कथं सलीलं तस्या गमनम् त्वयि भवेत् न कदापीत्यर्थः, अतः त्वया सा दृष्टा एव स्यादित्यर्थः। अत्र सामान्योपमानभूतस्य राजहंसस्य गमनरूपसाधर्म्यणोपमेयत्वकल्पनाया अभिव्यञ्जनात् प्रतीपालङ्कारो व्यङ्ग्यः । अत्र मत्प्रियागतिसदृशी त्वदीया गतिः इत्यर्थस्य भङ्ग्यन्तरेण वर्णनात् पयार्योक्तालङ्कारः । तत् लक्षणं तु “गम्यस्य वचो भङ्ग्यान्तराश्रयम्" मम प्रियासदृशसलीलगतिमास्वमिति बोधात् । कथं त्वया गृहीतमित्यनेन त्वयाऽवश्यमेव सा दृष्टेति वस्तुनः अर्थादायातत्वादर्थापत्तिरलङ्कारः। यदुक्तम्-“दण्डापूपिकयाऽन्यार्थगमोऽर्थापत्तिरिष्यते।"

 "नतं कुटिलनातयोरिति मेदिनी ॥ "कासारः सरसी सरः" इत्यमरः । कूलं रोधश्च तीरं चेत्यमरः । “क्रीडा खेला च कूर्दनम्" इति कोषः।