पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ विशिष्टैतसिद्धिः प्रथम: तेन दविष्ठं चन्द्रतारकादि अल्पतया दृश्यमानमपि वस्तुतो महदेवेति स्त्रयमे त्र प्रतातिभंत्र ति । तत्र किग्रन् र परिमाणं भवेदिति किं ज्ञासायां अनुमानं वा शास्त्रं वा प्रवर्तत इति न प्रत्यक्षस्य ताभ्यां विरोधः । एतेन देहमैक्यज्ञस्यमपि व्याख्यातम् । तत्र हि ममेदं शरीर मित्यप्यनुभवान् जातस्य शिशोः स्तन्यपानप्रवृत्या पूर्व जन्मवास नायः कल नीयतया त इनुगुण्शरीरातिरिक्तमस्थितिपरामर्शाच्च देहात्मैक्यप्रत्यहं स्वर्थतथात्वनिश्चयेऽसमर्थो भवति । प्रत्युत जपा संसर्गान् स्फटिकस्य रक्ततेव देहसंन् आत्मनस्तद्र पता किं भातीति विमर्शाय अवकाशं ददाति । तत्र निर्णयस्य वैशद्यस्य वाऽपेक्षयां अनुमानागमयोः प्रवृत्तिरिति नास्ति विरोधो वा बाध्यबाधको वा । तदेवं निश्चितप्रामाण्यं यत्प्रयकं तद्विषयाविरोधेनैव आगमानुमानयोः प्रवर्तितुं समर्थत्वान् तत्र च विरोधप्रसक्त्यभावान् विरोधं सन्तमिव कृत्वा बलाबलचन्तनं सर्वं निष्फलम् । एतेनेदं निरस्तं वेदितव्यं । यदुक्तम्-"तात्पर्यलिङ्गरुपक्रमादिभिः द्वैतनिषेधपरत्वेऽवधृते अद्वैतश्रुतेरपि निरवकाशत्वात्’ इति । श्रुतेः । प्रत्यक्षसिद्धद्वैतनिषेधे तात्पर्यासम्भवान् । अन्यथा “आदित्यो यूप” इति श्रुतेरपि तदैक्यतत्परत्वप्रसङ्गान् । प्रत्यक्षस्योपजीव्यत्वादपि नानुमानागमौ तद्विरुद्धार्थप्रत्यायने प्रवर्तते । यत्तु नात्रोपजीव्यविरोधः प्रत्यक्षस्वरूपमात्रस्योपजीवनात् । तस्य चानुपमदोद् । यत्त तस्य तात्विकवं तदुपमृद्यते । न च तदुप जीर्यते । तात्विकप्रत्यक्षगोचरेणैव धर्मिणा भवितव्यमित्यनभ्यु पगमात् , इति; तन्न । प्रकृतानुमानपक्षभूतधर्मिसमपकत्वमात्रणा- स्माभिः प्रत्यक्षस्योपजीव्यत्वानभिधानात् । आगमादि हि स्वप्रा माण्याय प्रास्यक्षप्रामाण्यमपेक्षते । तस्योपजीव्यत्वमिति । अत्राह-एवं कृपं चेदुपजीवयवं विवक्षितं तर्हि यान्निधिषोपि आधुनिभ्युपजीवनं