पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ विशिष्टाद्वैतसिद्धिः प्रथमः दुष्परिहरमिति भवत इयं सङ्कट स्थितिः, न त्वस्माकमिह किमपि सङ्कटं वर्तते । यत्रच ‘परीक्षितप्रमाण भात्रशब्दवध्यमपि प्रत्यक्षम’ इत्युपक्रम्य वाक्यशेषप्रन णान्तरसंत्रार्थक्रियादिपरोक्षापरीक्षितस्य प्रत्यक्षस्य प्राबल्येन, ञ्यवहारदशायामेव एतद्विरुद्धार्थग्राहिणः ‘धूम एवाग्नेडिंबा ददृशे. ” “अदिनिङ्गैः ” ‘यजमनः प्रस्तरःइत्यादेः तद्विरोधेनामु- ख्यार्थत्वेऽप्यद्वैतागमस्य परिक्षिन्नप्रमाणविरोधाभावेन मुख्यार्थयो- पपत्तेः । प्रत्यक्षादेर्हि परीक्षया व्यावहारिकप्रामण्यमात्रं सिद्धम् , तन्त्र नाद्वैतागमेन बाध्यते । बाध्ग्रते तु तात्विकं प्रामाण्यम् । तत्र परीक्षया न सिद्धमेव, अतो न त्रिरेधः। धूम एत्रग्नेरियादेस्तु मुख्यार्थत्वे प्रत्यक्षदेश्यवहारिकं प्रामाण्यं ञ्यहन्यैत । अत। विरोधान् तत्रामुख्य थैत्यमिति त्रिवेकः। इत्याह । अत्र शदव्यम में प्रत्यक्षमित्युक्रमण 'अत न विरधःइत्यविरोधोपगनस्य करं सङ्गतिरित्यास्तामेतन् । यत्तु अत्र वक्तव्यं तन् प्रागेवक्तप्रायम् प्रत्यक्षस्य या यात्रतं परक्षा सम्भवति सा सर्वा वृत्तैव । तेन तन् स्वार्थं निष्कम्पं निम्नाययत्येव । एवं स्थिते धूम एत्रग्नेरित्यादिवन् अत्रैनागमोऽपि प्रत्यक्षनिश्रिता थाविरोधेनैव मुग्यं वsमुख्यं न स्त्री प्रत्याययतीति नोति विद्भि रास्थेयम् । तत्र प्रत्यक्षविरुद्ध अद्वैनागमस्य प्रपञ्चमिथ्यात्वपरत्वं न खम्भवतयुक्तम् । यस्तु विषयविभागः क्रियते, प्रत्यक्षस्य परीक्षासिद्धे प्रामाण्यं व्यावहारिकम् , तदागमेन न बध्यते । यत्तु आगमेन बाध्यते तन् तत्विकं प्रामाण्यम् । तच्च प्रत्यक्षस्य परीक्षया न सिद्धमिति, सोऽनुपपन्न इत्यप्युक्तप्रायमेव । प्रत्यक्षस्य परोक्ष या सिद्धं प्रामाण्यं न ताविकम् । तत्तु अन्यदस्तीति कथं ज्ञायते । न हि प्रामाण्यग्राहिका परोक्षु तदपि ग्राहयति ।