पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ विशिष्टाद्वैतसिद्धिः प्रथमः सति असञ्जातविरोधिश्चात् पूर्वं प्रवृत्तं प्रबलं पश्चात्प्रवृत्तं दुर्बलं च भवति चेदोपक्रमाधिकरणन्यायेन । अहंतागमप्रवृत्तः पूर्वं निश्चित- प्रामाण्येन प्रत्यक्षेणायगतस्य प्रपञ्चस्यनुवादस्ताय तद्बधित्राधक शङ्काया अप्यनुद्यान् ‘योऽयं प्रत्यक्षप्रमतः प्रपञ्चः इत्येव कर्तव्यः। तादृशं प्रपञ्चे यथाश्रुतस्य नास्तत्यस्यानन्वयान् अत्रदामठ नास्त त्यथान्तरमभेधथम् ? तदिहोपक्रमाधिकरणन्याय एव सङ्गतो न त्वषच्छेदन्यायः । न चात्र सिद्धान्तलेशसङ्ग्रहाक्तस्या अद्वैतश्रुतेः प्रत्यक्ष हा एक वाक्यत्वाभावात् “नातिरात्रे षोडशिनं गृह्तति” घोडशिप्रतिषेध वाक्यम्येचाबेतागमस्य पूर्ववृत्तमवगणय्य स्वार्थबोधकस्वाविघातात् अपच्छेदन्यायप्रवृत्तिरप्रतिहतेति शङ्कयम् । एकवाक्यताय।स्तत्र क्रमनै ययमात्रोपयोगिवत् । असजातवरोधिस्वस्यैव न्थायस्वरूभवात् । अन्यथा मुख्यं वा स्यात् पूर्वचोदनाल्लोकवत् ( १२-२-२८) इत्यादी कर्मणामपि प्राथम्येन स्वङ्गवत्वनिर्णयः क्रियमाणेऽनुपपन्नः स्यात् । न हि तत्रैकवाक्यताप्रसङ्गेऽस्ति । अत एव षाडशिप्रतिषेधवाक्यनिदशेन- मप्यनुपपन्नम् । एकवाक्यताविरहेऽपि प्रतिपेध्यप्राप्त्यर्थं ग्रहणविधि- वाक्यस्य नियमेन पूर्वमपेक्षणीयत्वात् । अपच्छेदवाक्य इव नैरपेक्ष्यस्य दुर्वचत्वात् । तदत्र पौवर्यं नियतम् । तत्र पूर्वस्य विधिवाक्यस्य अनुपजातविरोधित्वेन प्राबल्यात् तदनुरोधेन निषेधवाक्ये नानूयाजे. वितवत् पर्युदासाश्रयणं वा ‘न सोमे’ इतिवदचादग्वकल्पनं वा प्राप्तम् । सोमनाथोक्तरीत्या तदुभयसम्भवेन तु तत्र धिल्प आश्रयते प्रकृते तु नियमेन पश्वात्तनस्यात एव दुबैलस्य नास्तीस्यस्य अत्रऋाव कवनषेधपरत्वं यममश्रीधमाटुं नानुपपन्नम् । प्रत्युत रमणी यम् । अन्यथा हि न परं प्रत्यक्षस्य स्वात्मनोऽपि प्रामाण्यहानौ शात्रं पर्यवस्येत् ।