पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः प्रत्यक्षत्रधः ४५ स्वविषयबाधग्राहवदनुमानमागमं च बधते । अविरोधा। बहवल क्ष एवाधग्राहित्वमनुमानस्य नास्तीति हि आक्षेपः । तत्र ‘नार्वेत ऋत्यनुमानादिक' मिति प्रतिज्ञामत्रे कथं समाधानं स्यात् । पूर्वमपि भवन् | एतावदेवोक्तम् । नचनेन हेतुन अनुमदागमघांचलक्ष ए त:यिकविषयत्वं सिद्ध यतीयुक्तम् । प्रत्युत भवन्निरूपणनुसरण प्रत्यक्ष बदनुमानागमयोरपि परीक्षितयरपि व्ययहारदशायामेव प्रमाणत्वान् तद्वदेव एतद्दशागतमेव विरुद्धाथग्राहित्वं भवतीति विलक्षणैp थंग्रहिव- प्रत्याशाISiप न पुज्यते । तेन पारमार्थिकमईंदं प्रविश्य शरण श्रुतिः । विरोधादुपजीव्येन न बिभेति कदाचन । इतेि वदन्तं खण्डनकारं प्रति तच्छाययव परमश्रकमद्वैतं दुलभ शरण श्रुतः । विरोधादुपजीव्येन सा बिभेति ततः सदा ।। इयुतरं पठनीयम् । नन्वेवं सत्यव्रतश्रुतेः का गतिः ? या धूम एवाने रित्यादेः सैव । अविशेषान् । उक्तं च महामीमांसकेन पार्थसारथि- मिश्रेण–‘तस्माद् ब्रह्मणः प्रशंसायैरस्थायित्वेन प्रपञ्चस्य!सत्वमुप चरद्रौिपनिषदैर्वादैः " इति । ब्रह्मणः प्रशंसायैर्वादैरित्यनेन दिवा- चिरदर्शनप्रस्तरयजमानयूषादित्यादि वादापेक्षया अद्वैतवादस्य यदैषम्यं वक्तुमिष्यते तत्रास्तीति दर्शिनम । न पर्वतमैः अङ्गतभूतीनां क्वाथनष्ठत्ववगमात् सन्निहितविधिवाक्यशेपभूतवाक्यान्तरबत अमुख्यार्थान्तरकल्पना न युज्यत इति हि मन्यन्ते । तन्न तथा। तासामपि मोक्षार्थब्रह्मविद्यायधिशेषत्वात । ‘परमामानि यो रक्तको वित्तऽपरमात्मनि’ इत्युक्तरीत्या ब्रह्ममृष्ण जननौपयिकतया प्रापञ्चिक वस्टुषु वैराग्यं जनयितु प्रवृत्ता इमाः भृतयोऽयंवदा एव । ततश्च प्रत्यक्षप्राप्तार्थाविरोधेन औपचारिकमर्थमुचवा तत ब्रह्मप्राशस्त्यं T