पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ विशिष्टाद्वैतसिद्धिः प्रथम ॥ परेमाणांनधायकत्वाभावात । यत्रयत्र “‘न हि चन्द्रग्रादेशिकभवप्रत्यक्षेऽपि प्रागेव दुष्टकारणत्व- निश्चयः। क्वचिद्दोषत्वेन सर्वत्र परिमाणज्ञानाविश्वासः नैकट्यस्यापि प्रसङ्गवान् । किन्तु आगमादिना वाधानन्तरमेव” इत्युच्यते तत् प्रलापमात्रं परिदेवितं वा । नैकट्यमपि यद क्वचिद्वीपःकामं भवतु । कुत्र दोषः कुत्र न दोष इति परीक्षया निश्चेतव्यम् । तावता दृत्वस्य दोपःखं दृष्टं कथमपह्नोतुं शक्यम् । भूमिष्टान् महतः प्रसादान् गोपुराणि च किल सन्निहितपर्वतशृङ्गग्रन् अस्यल्पानि पश्यामः । लोकानुभवांममं महाकविरसकृन्निबध्नाति-दूरादयश्चक्रनिभस्य तन्वं तभालताली वभश:िन । आभाति वेला •qयः स्मृग:श्र णैरभित्र धव कलङ्करेख’ इति, ‘सरिद् विदूरान्तरभावतन्वी” इति, “एतन्मुनेर्मानिनि शातकर्णाः पद्मसरो नाम विहारवारि । आभाति पर्यन्तवनं विदूरान्मेघान्तरार लक्ष्यमवेन्दुत्रिग्वम् ” इति च / भामतीकारश्श्–‘उच्चतरगिरिशिखर वर्तिषु मह।तरुपु भूमिष्टस्य दूर्वाप्रवलनिर्भासप्रत्ययवत्" इति । ये आगमगन्धानभिज्ञा बाह्याः तेऽपि हि सूर्यचन्द्रादिग्रहाणां भूम्यपेक्षया महत्तरत्वमवधारयन्ति । तस्मादत्र प्रत्यक्षस्य प्रागेव दुष्टकरणत्व- निश्चयः । न त्वागमादिना वाघानन्तरमिति ध्येयम् । यच्च ‘युक्तिरेवैषा । यद् यदूरस्थाल्पपरिमाणज्ञानं तत्तदूरदप निबन्धनमप्रमा । शैलाग्रस्थविटप्यल्पपरिमाणज्ञानवत् । इदमपि तथेति । तथा च एवंरूपया युक्स्यैव । चन्द्रप्रादेशिकरवस्यक्षस्य बाधं वदन् ’युक्त्या न प्रत्यक्षस्य बाधः इत्यनेनाजैषीः परं मन्दबुद्धे मन्दशं न तु परम् ।“ इति तदप्यस्थाने अविनयप्रदर्शनम् ! शैलाग्रस्थ विटप्यल्पपरिमाणप्रत्यक्षाप्रामाण्यम्य शैलाग्रमारुह्य विटपिसमपं गत्व लब्धमहापरिमाणप्रत्यक्षाधीनत्वात् । दूरस्य दोपवनिश्चयो हि अन्ततः प्रत्यक्षाधीन एव । एतन्निश्चयवतां च जायमानं दूरवस्तुप्रत्यक्षां न तभरि