पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः प्रथमः मस्य भेषजम्” इश्यस्य यथ। न स्वार्थे गृहीतप्रामाण्यक्रस्वं, ताकत एव तथात्वेन प्रप्तवान्, तथा ‘नेह नानाऽस्ति' इस्यादेरपि प्रपञ्चसस्व रूपार्थे न गृहंतप्रामाण्ग्रक्ररंचम, प्रपञ्चस्यासत्वविपर्ययेण, सत्त्वेन प्राप्त- वान् । ‘प्रपचसत्त्रस्य प्रत्यक्षेण प्राप्तवान् . तदप्रतासत्त्वे श्रुतेa - यंम् । अप्राप्क्षत्वरूगपूवत्वलिङ्गन’, इति अनिरूपकाणां भ्रान्तानामयं वादः। प्रपञ्चासत्यं नास्ति’ इति असत्यमपि हि नास्तित्वेन प्रत्यक्षतः प्राप्तम प्रतरे यजमानाभेदभाव इव । तस्मात् व्यतिरेकेण निश्चितवान् प्रद्वासत्त्वमग्रीि प्राप्तमेवेति तfझपयमपूर्वतालिङ् नास्ति । तदभावे च लिङ्गान्तराणि सर्वाणि असत्कल्पान्येवेति प्रत्यक्षबाधनक्षम गृहत- प्रामाण्यतः शब्दो वा तदुपजीब तक व। न कश्चन सम्भवति । अथ प्रत्यक्षस्य भाविवाधमुपपादयन् इदमाह एवं च “'भाविबाधनिश्चयाच” इति यदुक्तं तदप्युपपन्नमेव ! प्रकारन्तरेणावाधितस्य चन्द्रप्रादेशिकत्यप्रत्यक्षस्य यथा आगमन बाधःतथा प्रकारान्तरेणाबाधितस्य ‘सन् घटः ' इत्यादिप्रत्यक्षस्य मिथ्यात्वचोधकेनागमेन वध इति निर्णयान ...वस्तुतस्तु वधशङ्का मादायापि प्रत्यक्षस्य बाधक्रतोद्धाः समीचन एव । प्रत्यक्षशब्द योर्बलाबलविचारान् प्राक् किमयं शव्द उपचरितः आहोस्विन , प्रत्यक्षमप्रभाणम् ? इति शङ्कायामुभयारबोधकत्वप्राप्तो तात्पर्यसिद्धेः श्रुयमाणार्थपरतयः निश्चितस्यागमस्य उचरितार्थस्यशकव्युदासेन लब्धावकाशत्वसम्भवात् । इति । पूर्वं भाचिबाधाभावानिर्णयाच' इति स्थितः पाठः । अद्य तु भाविषाधनिश्चयाञ्चेति यदुक्तम्' इत्यनुवादो दृश्यते । कथमिदमिति विमर्शनीयम् । अत्रोक्तं सर्वं पूर्वमेव समाहितमिति पुनरिदानीं वक्तव्यं न किञ्चिदस्ति । 'क्रिमयं शब्द उपचरितार्थः आहास्वन. प्रस्यक्षमप्रमाण’ मिति संशयोस्थानस्य वैदिकानां कुले नास्ति सम्भवः