पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ विशिष्टाद्वैतसिद्धिः प्रथमः भ्युपगतत्वात् । तस्य च तदुभयघ्यावृत्तिप्रयजकत्वस्य सतः सिद्धत्वादिंतेि । अथ यदुक्तम्--"नित्यत्वमुपाधि । तुच्छप्र तिभासिकयोः नित्यत्व व्यतिरेके साध्यव्यतिरेकदर्शनान् इति, तत्र वदामः । नित्ययस्यो- पाधियं न सम्भवति, अप्रयोजकत्वात् । न हि ब्रह्म नित्यत्वान् असत्प्रा iतभासिकाभ्यां व्यवृत्तम । अनित्यान् । यावतकं iहे नित्यत्वम् । पर माथेऽत्यादेच तु तत् ताभ्यां व्यावृत्तम् । स्पष्टं चेदं नित्यत्वव्यतिरेकेण साध्यव्यतिरेकसाधने । विमतं परमथसन्न भवति नित्यत्वाभावा- दित्यत्र हि प्रातिभासिकसत्तातिरिक्त सत्तविरहः अबाध्यत्वानधि हर- णत्वं या उपाधिर्भ-ति । तदेवं साध्यव्यतिरेकसाधने सोपाधिकत्वात् नित्यत्वमप्रयोजकमितिं न तस्योपाधित्वमिति । तस्मिन् विश्व सत्यत्वानुमाने एकस्य हेतोरिति दूषणानि दत्तानि सर्वाणि समहितानि । स एव हृत्वन्तदूषणना पन्था निरासेऽप्यवलम्बनीयः । किन्तु—प्रमाणराजत्वपदेऽभिषिक्तं प्रत्यक्षरूपं यदिदं प्रमाणम् । विश्वस्य तेन प्रमितस्य सिद्धिं लज्जामहे लिङ्गत्रलेन कर्तुम् । विश्वपलापनिरतस्य तु किञ्चिदस्ति हृत्वाऽनुमानमपर शरणं न लाक । तेनानुमानसरणौ बहुचपलोऽसौ तत्क्षेपणेषु सुधियो बहु सम्भ्रमाश्च ॥