पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परच्छेदः विशेषानुमानानि ५५ १७. विशेषानुमानानि तदिदानं विश्वमिथ्यत्वे तदीयानि बिशेषतोऽनुमानान्येव बिभु शमः । प्रायोऽत्र शब्दविन्यासभेद एव न तु प्रमेयभेद इत्यवगन्त- व्यम : १. ब्रह्मज्ञानेतरावाध्यं यन् त्रान्यत् तन्निष्ठं स्वसत्त्वानधि- करणत्वं पारमाथिकसत्त्वाधिकरणवृत्ति त्रह्मावृत्तित्वात् शुक्तिरूप्यत्ववत् परमार्थसभेचच ।’ इत्यत्र ब्रह्मज्ञानेतरबाधितवृत्तित्वमुपाधिः । उक्तासवानधकरए त्वं पारमार्थिकसत्वाधिकरणवृत्ति प्रतिभासिक सत्वानधिकरणवृङित्वान् ब्रह्मत्ववन, इति सत्प्रतिप्रसुता च । २. विमतं मिथ्या ब्रह्मन्यत्वात् शुक्तिरूप्यत्चत्, इत्यत्र हेतुव्याप्यत्वासिद्धः । न हि ब्रह्माद्यत्वे तत्र व्याप्तिगृहीत । । अपि तु मिथ्याप्रत्ययविषयत्वे। व्याव- हारीतरत्वं प्रातिभासिवत्व ' व उपाधिश्च । विभतं न मिथ्या प्राति- भासिकेतरसत्त्ववत्त्वात् ब्रह्मवादिति सप्रतिसाधनत्वं च । ३. परमार्थ सत्त्वं स्वसमानधिकरणन्योन्याभवप्रतियोग्यवृत्ति, सदितरावृत्ति त्वत् ब्रह्मत्ववत् , इत्यत्र एकव्यक्तिवृत्तित्वमुपाधि । परमार्थसत्त्वं स्वसमानाधिकरणन्योन्यभावप्रतियोगिवृत्ति, सावत्वान् घटत्वादि समानाधिकरणव्यवहारिकसत्त्ववत् इति सप्रतिपक्षाश्च । ४. ब्रह्मत्वमे- त्व ' वा सत्वव्यापकं सत्वसमानाधिकरणत्वात्, असवैलक्षण्यवत् , इत्यत्र हेतुरप्रयोजकः । न हि सामानाधिकरण्यमत्रं व्यापकत्वे प्रयोज कम् । घटपटयोः स(मानाधिकरण्येऽपि एकस्येतरं प्रति व्यापकत्वा भावात् । असद्वैलक्षण्यस्य सत्वव्यापकत्वं च यावत्सत्स्वधिकरण- वृत्तित्वात्, न तु सामानाधिकरण्यमात्रत् । ब्रह्मत्वमेकत्वं वा न सत्त्व- व्यापकम्, सत्वसमानधिकरणत्यन्ताभावप्रतियोगित्वात्, घटत्ववत् तदेकत्ववद्देति सम्प्रतिपक्षश्च । ५. व्याप्यवृत्तिघटादिः जन्याभावाति- रिक्तस्वसमानाधिकरणभावमात्रप्रतियोगी अभावप्रतियोगित्वात्, अभिधेयत्ववत् इत्यत्र केवलान्वयित्वमुपाधिः । घटादिः उक्तविधाभाव