पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः असतः साधकत्वम् ७३ अविद्यमानस्याप्यस्ति । यथा विज्ञाने | अतः सर्पस्य सिंहस्य वा तत्राविद्यमानत्वेन मिथ्यात्वेऽपि विषयतया तदवच्छन्नत्वस्य ज्ञाने अबाधात् न ज्ञानस्य मिथ्यात्वं कथमपि भवति । न हि मिथ्यासर्प- विषयकं ज्ञानं नास्तीति यस्यकस्यचिदपि यदाकदाचिदपि प्रतीतिः भवतीति । यत्र 'दण्डत्वादिकमेव सत्त्वा सत्त्वोदासीनभवच्छेदकं वाच्यम् | तथा च जनकत्वानुसारेण न सत्त्वासत्वसिद्धिः' इति तद्प्ययुक्तम् । मृत् क्षेत्रे वर्तते दण्डश्चारण्ये | ताभ्यां कुलालगृहे घटः कुतो नोत्पद्यते | गृहे घटोत्पत्तेर्गृहे सती मृत्कारणम् । दण्डञ्च | तयं, स्तत्रा सत्त्वाद् घटानुत्प तिरिति हि वाच्यम् । एवमारोपित मृत्त्ववता तादृशद्ण्डत्ववता च द्रव्यं सन्निहितेन कुता न घटो जायत इति चेत् अनारोपित मृत्त्वदण्डत्ववती द्रव्ये कारण/भिति हि वाच्यम् । तथा च हेतुतत्त्वान्तर्भूते एव सत्त्वासत्त्वे । तयंःस्तद्बमिावं वदन् खण्डनकारा भ्रान्त एव । द्वेषाभिनिवेशदूषित- ·मनस्कत्वान् । त्वांचितसम्बन्धेन तद्देशकालवयैव हि वस्तु कारणं मर्वात । अन्यथा धूमभ्रमावषयेण धूलीपटलेन वह्नयनुमितिः प्रमा · स्यात् । भवत्येव क्वचिदांत चेन्न । याहांच्छको हि सा | सार्वत्रिकी तादृशहेतुबलात् स्यादिांत तु आपाद्यते । न च भवति । तत् कुतः । वस्तुसद्धूमत्वावच्छन्नत्वाभावादित्येव वाच्यम् । तेन धूमत्वादिसत्त्वं हेतुतत्त्वान्तगत मेवेति स्फुटमेतत् । ● यच्च वितण्डारसिकेनोक्तम्-'अन्तर्भावितसत्त्वं चेत् कारणं तद्- सत् ततः । नान्तर्भावितसत्त्वं चेत् कारणं तद्सत् ततः ॥' ' इति तत्र तयैव रीत्या 'अन्तभावितसत्त्वं चेद्धिष्ठानमसत् ततः । नान्तर्भावित - सत्त्वं चेद्धिष्ठानमसत् ततः ॥ इति प्रतिबन्दीदानं युक्तमेव । यतु अत्रोक्तम् – ममाधिष्ठाने स्वरूपत एव सत्ताङ्गीकारः । कारणे स्वरूपातिरिक्तसत्ताङ्गीकार इति विशेषात् इति । तद्युक्तम् । तव तु ६