पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः हग्दृश्यसम्बन्धः कत्वादिरूपमप्रामाण्यमेव तथा । तच्च प्रकृते नास्त्येव ।" इति । इदमपि पूर्वतुल्यमेव | यत्र प्रामाण्यं प्रसक्तं तत्र हि तस्य मिथ्यात्वं विषयमथ्यात्वप्रयोजक मिति पर आ । तत्र प्रामाण्यः सक्तिर हितं निविकल्पकमादाय विषयमथ्यात्वं नास्तीति कथमुच्यते । ननु प्रामाण्य मिथ्यात्वं नाम प्र. माण्यवरह एव पर्यवस्थति | तस्मिन वर्तमानेऽपि निर्विकल्प के विषयमिथ्यात्वं नास्तीति व्यभिचार- प्रदशनमत्र कृर्तामति चेव । इदं रजतमिति प्रत्यक्ष भ्रमाव्यवहित पूर्व निर्विकल्प के तद्भाववति तत्प्रकारकत्वरूपाप्रामाण्यविरहेऽपि विषयवा- धात् भवत्पक्षेऽपि व्यभिचारस्य तुल्यत्वात् । नन्वस्तु नामैवम् । तथापि वेदान्तजन्यचरमज्ञानस्य निर्विकल्पकम्य विषयावाधान् प्रामाण्यं नवं- धातम्, न च तस्य मिथ्यात्वमिति चेन् कुनो न बाधः । मिथ्याभूत- ब्रेदजन्यत्वात् तद्विषयेण हि अवश्यं बाधितेन भवितव्यम् । तद्ब्रोधक- प्रमाणासम्भवात, तस्य सर्वत्राधावधित्वादिति चेन्न । बाधःवश्यम्भावाभा- वात् । कारणदोषण पि हि मिथ्यात्वमवगम्यते । अन्यथा शुक्तिरजत- भ्रमवति पुरुषे तदनन्तरं त्वरयाऽन्यत्र गते उत्तरत्र बाधाभावेन विषयस्य मिथ्यात्वं न स्यात् । नित्यकामलपुरुप भ्रमविषयस्य शङ्खपीनिम्नश्च । देहात्मैक्यस्य च | शून्यमेव तत्त्वमिति बाधम्य सत्वाच । दुटकारण- जन्यः स इति चेत् भवत्पक्षेऽपि तुल्यमिदमिति स्थितमेव | न च वेदान्तवाक्यान्निविकल्पकज्ञानसम्भव इति वक्ष्यते । ७७ २०. हरदृश्य सम्बन्धः अथ "ननु मिथ्यात्वानुमान मप्रयोजकं सत्यत्वेऽपि दृश्यत्वोपपत्तेरिति चेन्न । दृग्दृश्यसम्बन्धानुपपत्तेः," इति यो चोद्यपरिहारौ तौ विवेचनीयौ । दृश्यत्वमस्तु मिथ्यात्वं मा भूत् इत्यप्रयोजकत्वशङ्कायां कृतायां यदि सत्यपि दृश्यत्वे मिथ्यात्वं न स्यान् नर्हि प्रपञ्चम्य हक्सम्बन्धो न स्यात् । अस्ति . च सः । तस्मात् प्रपन्चो मिथ्या, इत्ययमनुकूलतर्कोऽत्र विवक्षिनो भवितु- !