पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः प्रथमः शेषाध्यस्तत्वं सम्बन्ध इति सिद्धे, दृश्यसत्यत्वं सति एतद्नु पत्तेः कामं तन्मिथ्यात्वमः क्षिप्येत । न तु अध्यस्तत्वं दृग्दृश्य सम्बन्ध इति क्वचिद् दृष्टम् | न च तदुपस्थापकं किञ्चिदस्तीति तर शेषस्य नास्ति कथमपि सम्भवः । न च भवता अध्यस्तसम्बन्धेन पइते | "नहि अभ्यस्त सम्बन्धत्वेनाक्षे वक्रता | किन्तु सम्बन्धत्वेन " इति स्वयनुक्त - वात् । तदेवं सामान्यतः सम्बन्धस्य नाक्षेत्रकता | यथा शनस्य पञ्चाश- दाक्षेपऋत्वं न तु सामान्यतः सङ्ख्यायाः तथा । अध्य-तत्वरूपविशेषस्य तु अद्याप्यसिद्धत्वात् क्वापि संयोगादिवत् सम्वन्धत्वेन प्रसिद्धत्वाच्च नाक्षेपकता | सम्बन्ध सामान्यस्य प्रतीतस्य अध्यस्तत्वरूपे विशेषे पर्य- वसानमिति यदुच्यते तद्प्ययुक्तम् | अभ्यस्तत्वस्व सम्बन्धविशेषत्वा- योगात् । न हि सपविशेषपरिगणने रम्जुलर्पोऽनि गण्यते | न च घटचद् द्रव्यभ्' इत्युक्ते संयोगेन घटवद्भुतलम् समवायेन घटवन् कपालम्, अथ्यस्तत्वसम्बन्धेन घटवत् कुड्यमिति विशेषग्रहणं भवति । तदेवमर्था- पत्तिकथाऽप्यत्र नास्तीति वेदितव्यम् । ८० किञ्वाध्यासः सम्बन्ध इत्यत्र कि प्रमाणम | परिशेष एव । नहिं संयोगः समवायाँ वा स भवितुमर्हति । न चान्यः कञ्चन तात्त्विकः सम्बन्धः सुवचः | व्यापकानुपलब्ध्या बाधान् | तथा हि । तात्विक सम्ब न्धस्य व्यापको देशकालविप्रकर्षाभावः । स चातीतादिविषयकज्ञाना- दीनां नास्त्येवेति कथं तात्त्विकस्तेषां सम्बन्धः । एवं तात्त्विक सम्बन्ध बाधात् आयातकसम्बन्धसिद्धिरिति चेन्न । देशकालविप्रकर्षेऽपि ध्वंस- निरूपित प्रतियोगित्वस्य इच्छाविषयत्वस्य एवमन्यस्यापि तात्त्विक सम्बन्धस्य विद्यमानत्वेन देशकालविप्रकर्षाभावस्य तात्त्विक सम्बन्ध- व्यापकत्वाभावात् । ननु स सम्बन्धः सर्वो मिथ्या. न तात्त्विक इति चेत् संयोगसमवायादिरपि तव मिथ्यैव । अत्र की विशेषः । तथाऽपि विप्र- कर्षे कथं सम्बन्ध इति चेत् उच्यते । विप्रकर्पे सम्बन्धो न भवतीति कुतो