पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० विशिष्टाद्वैतसिद्धिः द्वितीयः बद्ताऽत्र सन्निषेधासम्भवस्य वक्तुमयुक्तत्वात् । सद्भिन्नमासीदित्यतः शून्यमासीदित्यर्थलाभेन ब्रह्माभावप्रत्ययसम्भवाच । “नैवेह किञ्चनाम आसीत" इति साक्षान्निषेवस्यापि श्रवणाच्च । भवदुक्तनीत्या अस्यैव स्वार्थंतत्परत्वेन “सदेव सोम्य', 'ब्रह्म वा इदम्', इत्येवमादेः सर्वस्य निषेध प्रतियोगिसमर्पकतया तत्परत्वाभावात् । अथात्र पूर्वोत्तरपरामर्शे- नान्योऽर्थो वच्य इत्युच्यते, तत् समानं निर्गुणपदेऽपि। तस्मात् अद्वै- ताभिनिवेशपिशाचावेशप्रमत्ततयैवात्र सकत प्रमाणवाक्यविध्वंसनं क्रियते,. न तु न्याय्यं किञ्चिदुच्यत इत्यलम् । एतेन सगुणश्रुतिः अपरब्रह्मविषया । निर्धर्मऋश्रुतिविरोधेन विषय- भेदस्यावश्यऋत्त्रादित्येतदपि निरस्तम् । ब्रह्मभेदासिद्धेः । एकत्वाद् ब्रह्मणः। निर्धर्मऋश्रुतेरभावाच्च । “इदानीं सगुणं दशान्तरे निर्गुणमिति वाक्याविरोधः” इति कुकल्पनाऽप्यत एव निरस्ता | निगुणवाक्यामा- वात्। “लगुचपय • स्विाभाविकनिर्धर्मक्त्व- श्रुतेर्न विरोधः ।” इतीदर्माप पूर्ववदेवासमञ्जसम् | गुनानाभैपाधिऋत्या सिद्धेः । प्रत्युत स्वाभाविकत्ववत् । न चास्मदादाविव भौतिको- पाधिऋत्वाभावेन योगिष्विव योगार्जितत्वाभावेन च स्वाभाविकत्वो- क्तिरिति वाच्यम् । एवं औपचारित्वे प्रमाणाभावात् । न च निर्गुण- वाक्यस्यैव प्रमाणत्वम् । तद्भावस्यासकृदुतत्वःन् । एकमुपसंहारस्थ- मर्थान्तरप्रसिद्धं च निर्गुणपदं न खलु वाक्यन्यायविरुद्धं, स्ववाक्यस्थ- पदैः स्वप्रकरणस्थवाक्यान्तरैः प्रकरणान्तरस्थवाक्यशर्तेश्च उपदिश्यमा- नानां गुणानाभौ अधिकत्यानात्विकत्वाद्यापादकं च गुणसामान्यशून्यत्व- रूपमर्थं बोधयितु क्षममिति वितत्य निरूपितम् | वाक्यस्य शशशृङ्गायमाणत्वान्न तद्वशेन परब्रह्मगुणानामौपाधिक्त्वं भवितुमर्हति । यत्र 'किञ्च निषेध्यसमर्पकतया एकवाक्यतयैव प्रामाण्यसम्भव न वाक्यभेदेन गुणप्रापकता युक्ता' इति महासाहसिके नोच्यते तदपि दत्तो-