पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः तात्पर्यलिङ्गम् बोध्यम् । अतो लोकावगतस्य भेदस्य वेदेऽनुवाद इति विपरीतकल्पनेयं तत्रभवताम् । अथ यदुच्यते अनुवादकत्वाभावेऽपि व्यावहारिक दपरत्वेनैव श्रुत्युपपत्तिरिति तदपि दत्तोतरम् । व्यावहारिकेतरतात्त्विकार्थप्रमितेर- सम्भवस्योक्तत्वःत् । न ह्यं वंकाचन श्रुतिर्बोधयति । अद्वैनश्रुत्यर्थापत्त्याऽ- चगम्यत इति चेत् न । 'अद्वैतश्रुतेरेवाभावात् । प्रत्यक्षविरोधेन, आत्मनि तिष्ठन् . अवस्थिति काशनः इति श्रुत्यन्तरन्यायानुसारेण च सामानाधिकरण्यस्य न्यथैवी पत्ते वक्तव्यत्वात् । उक्तत्वाच्च पूर्वाचार्यैः । फलाध्यायोपव तिमुक्तावप्यनुवर्तमानत्वाच्च भेदस्तात्त्विक एव । यत्तु साऽवान्तरमुक्तिः परममुक्तिस्त्वन्यैवेति तदपिवः केवल कल्पनामात्रम् | मुक्तचन्तरे प्रमाणलेशस्यापि विरहान् । ७ २२७ प्रमाणन्यायाभ्यां यद्न्वगतं तत् प्रतियतां स्थिराभ्यामेताभ्यां यदुवगतमेतद् विजहताम् । उदीर्णानाक्षेत्रान् व्युदसितुमनीशानमनसा- मविद्यावन्यानां बत भुवि विचित्रं विलसितम् ॥ १३. तात्पर्यलिङ्गम् । आथर्वणे प्रथममुण्डके 'कस्मिन्न भगवो विज्ञाते सर्वांमदं विज्ञातं मवति' इति शौनक प्रश्नानन्तरं तत्राभिप्रेतं कार्यकारणयोरन्न्यत्वमुपपाद- यितुं प्रवृत्तोऽङ्गिराः प्रथममक्षरशब्दितं कारणमुपदश्य ततः परं विश्वो- सत्तिं वदति । तत्र विश्वस्य मिथ्यात्वं वा ब्रह्मणों निर्गुणत्वं वा अविद्या- सम्बन्धो वा अद्वैतसम्मतं किमपि न प्रस्तुतम् । अतः कारणं कार्यं च विशिष्टमेवाभिमतम् । तयोरेवानन्यत्वमुपक्रमोपक्षिमिति ज्ञायते । अतोऽत्र उपक्रमः नाद्वैतस्य | अपितु वशिष्टस्यैव । विशिष्टं च भेद्- गर्भमेवति भेविषयत्वमुपक्रमस्याविहतम् । परमं साम्यमुपैतीत्युपसंहा-