पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः पुरुषार्थत्वम् २८५ साधनं न भवति यद्भवद्भिरुच्यने । तद्विरुद्धमेव तन् । अविद्यापरि णामत्वान् । किञ्चोपादेयैकदेशस्य कृत्स्नोपादाननिवर्तत्रत्वं कुत्र दृष्टम् | “कापि न । श्रुतिबलात्तु कल्प्यते” इति चेन्न | अविद्या विद्यात्म्य काप्यत्रवान् । 'मायां तु प्रकृतिं विद्यान्' इत्यनेन मायाशब्दवाच्या पारमार्थिकी त्रिगुण प्रकृतिरिति बोधनात् । 'तरांत शोकमात्मवित्' इत्यनेन तस्य वेदनं वेदिता, इति त्रयमुक्त्वा वंदिना वेदन- वशान् शोकं तर्रान लगते जहातीति वेदनफलं शोक्तरणमुच्यते, त- त्वविद्यया अविद्यातरणम् | 'सोऽविद्यामन्थि विकिति' इत्यापित वेदेत्युक्तो ब्रह्मविन ब्रह्मविद्यामहिम्ना ग्रन्थिवत् दुर्मोचां विद्यां विवे तरन् कर्म पुण्यपानरूपं विरिति मिति निरस्तीत्युक्तेः नाविद्याया अविद्यानिवर्तक्त्वपःचं प्रसज्यने । 'तदा त्रिइन् पुण्यपे विधूयेति स्पष्टाÑश्रुत्यन्तरसंवादिनी ह्येपा श्रुतिः | तस्मान्मुक्तिवदेव तत्नाथनमनि भवतां दु.स्थितम् । 'अविद्या मृत्यु तीव' इत्यत्र अविद्यया विद्येतरेरण कर्मगा मृत्युं विद्योत्पत्तिप्रतिवन्धक कर्म ती निरस्येत्ययमर्थ उच्यते । ३. पुरुषार्थत्वम् । अद्वैतिसम्मताया मुक्तेः पुरुपार्थत्वं दुर्घटमेव । निरतिशयानन्दानु- भवरूपत्वे हि तत् स्यात् । न च तेषां मते आनन्दी वा तदनुभवो वा अनुभवता वा मुक्तावस्ति । तथा सति पुरुषार्थत्वं कथं भवेत् । ननु ब्रह्म सुखात्मक मेवेति चेत् ततः किम् । न हि मुमुक्षाः स्वभोग्यत्वं विना किमपि वस्तु स्वयं सुखात्मकमित्येतावना पुरषार्थतां भजेत | "वद्धोऽहमिदानीं अत्यन्तं दुःखी भवामि । सर्वं दुःखमवधूत्र नित्यनिरतिशयानन्दभाग् भवेयम" इति हि सर्वः कामयने । न चाम्याः कामनाया विपयसिद्धिः अद्वैतमुक्तौ भवति । अाह - लोके सुखस्य पुरुपार्थता नापरकीयत्वेन स्वकी- ु