पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 22 ) ईश्वरस्य अप्रबोधो न सम्भवति । इश्वरम्हानेः । न जीवस्य । तदति- रिंक्तस्य जीवस्याभावादिति । तत्र ‘यस्त्वं पृच्छसि तस्य ते’ इति न ऋजु संशयहरं च उत्तरम् । अथापि जीवस्येति प्रतीतिर्भवति । तत्रानु पपत्तिं पश्यन् स्वाशयं स्फुटीकुर्वंश्च पुनः पृच्छति-नन्वहमीश्वर एवोक्तः श्रेयेति । ईश्वरादहमनतिरिक्तः । ईश्वरस्य च नास्स्प्रबोधः । तस्मादप्रतिबोधाश्रयो न कश्चिदस्ति । अतः अश्रयाभावान् सोऽनुवन्न इति प्रष्टुरभप्रायः । तत्र यदीयमित्यादि न समज समुत्तरम् । प्रतिबोधा नन्तरं नास्ति कस्यचिदप्रतिबोध इति काममदमस्तु । ततः प्राक्तनोऽ- प्रतिबोधः कस्येति हि प्रश्नः । तस्योत्तरं नैव दत्तम् । एवमन्यत्रापि अत्राह सऽविद्या कस्येति" इत्युपक्रम्य साडम्बर- निस्सारबहुभाषणानन्तरं “ननु ममैचाविद्या । जानासि तहि ' अविद्यां तद्वन्तं चरमानम्” इत्याह । अत्रापि अविद्यावानात्मा कोऽभिप्रेत इति । न ज्ञायते । ईश्वरे तदसम्भवात् तदतिरिक्तस्य जीवस्याभवच प्रसक्का अद्यया अश्र श्रमनुतन ह्यत्र परिहृत । एवं स्वयमुत्तिष्ठन्तीः अन्या अपि शङ्का उपक्षिष्य अहृद्यमेव समा धानमाह । तत्र इयमेका शङ्का-'न ह्यपहतपाप्मवादिगुणो विपरीत, गुएस्वेन शक्यत ग्रहीतुम । विपरीतगु शे वऽच7ह श्नःवदिगुण त्वेन । अपहतपाप्मत्वादिगुणश्च परमेश्वरः । तद्विपरीतगुणस्तु शारीरः इति । अत्र समाधानम्-“यत्तूक्तं न विरुद्धगुणयोरन्योन्यामघसम्भव इति, नायं दोषः । विरुद्धगुणतया मिथ्यात्वोपपत्तेः” इति । कथं मिथ्यात्वोपपत्तिः । उभयमपि हि प्रमाणप्रमितं-ईश्वरस्य अ7हतपाप्मत्वा किं, इतरस्य संसारित्वं च । तत्र गुणः भेदे वक्तव्ये विपरीतगुण- वस्य मिथ्यास्वं कथं भवेत् । शीतोष्णस्पर्शाभ्यां हि जलाननयोगेंद इष्यते । न तु अन्यतरस्पर्शस्य मिथ्यास्वं कृत्वा उभयोरेकद्रव्यत्वमी क्रिक्रयते ।